लङ्ग् - लगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अलङ्गीत् / अलङ्गीद्
अलङ्गि
अललङ्गत् / अललङ्गद्
अललङ्गत
अलङ्गि
अलिलङ्गिषीत् / अलिलङ्गिषीद्
अलिलङ्गिषि
अलालङ्गिष्ट
अलालङ्गि
अलालङ्गीत् / अलालङ्गीद्
अलालङ्गि
प्रथम  द्विवचनम्
अलङ्गिष्टाम्
अलङ्गिषाताम्
अललङ्गताम्
अललङ्गेताम्
अलङ्गिषाताम् / अलङ्गयिषाताम्
अलिलङ्गिषिष्टाम्
अलिलङ्गिषिषाताम्
अलालङ्गिषाताम्
अलालङ्गिषाताम्
अलालङ्गिष्टाम्
अलालङ्गिषाताम्
प्रथम  बहुवचनम्
अलङ्गिषुः
अलङ्गिषत
अललङ्गन्
अललङ्गन्त
अलङ्गिषत / अलङ्गयिषत
अलिलङ्गिषिषुः
अलिलङ्गिषिषत
अलालङ्गिषत
अलालङ्गिषत
अलालङ्गिषुः
अलालङ्गिषत
मध्यम  एकवचनम्
अलङ्गीः
अलङ्गिष्ठाः
अललङ्गः
अललङ्गथाः
अलङ्गिष्ठाः / अलङ्गयिष्ठाः
अलिलङ्गिषीः
अलिलङ्गिषिष्ठाः
अलालङ्गिष्ठाः
अलालङ्गिष्ठाः
अलालङ्गीः
अलालङ्गिष्ठाः
मध्यम  द्विवचनम्
अलङ्गिष्टम्
अलङ्गिषाथाम्
अललङ्गतम्
अललङ्गेथाम्
अलङ्गिषाथाम् / अलङ्गयिषाथाम्
अलिलङ्गिषिष्टम्
अलिलङ्गिषिषाथाम्
अलालङ्गिषाथाम्
अलालङ्गिषाथाम्
अलालङ्गिष्टम्
अलालङ्गिषाथाम्
मध्यम  बहुवचनम्
अलङ्गिष्ट
अलङ्गिढ्वम्
अललङ्गत
अललङ्गध्वम्
अलङ्गिढ्वम् / अलङ्गयिढ्वम् / अलङ्गयिध्वम्
अलिलङ्गिषिष्ट
अलिलङ्गिषिढ्वम्
अलालङ्गिढ्वम्
अलालङ्गिढ्वम्
अलालङ्गिष्ट
अलालङ्गिढ्वम्
उत्तम  एकवचनम्
अलङ्गिषम्
अलङ्गिषि
अललङ्गम्
अललङ्गे
अलङ्गिषि / अलङ्गयिषि
अलिलङ्गिषिषम्
अलिलङ्गिषिषि
अलालङ्गिषि
अलालङ्गिषि
अलालङ्गिषम्
अलालङ्गिषि
उत्तम  द्विवचनम्
अलङ्गिष्व
अलङ्गिष्वहि
अललङ्गाव
अललङ्गावहि
अलङ्गिष्वहि / अलङ्गयिष्वहि
अलिलङ्गिषिष्व
अलिलङ्गिषिष्वहि
अलालङ्गिष्वहि
अलालङ्गिष्वहि
अलालङ्गिष्व
अलालङ्गिष्वहि
उत्तम  बहुवचनम्
अलङ्गिष्म
अलङ्गिष्महि
अललङ्गाम
अललङ्गामहि
अलङ्गिष्महि / अलङ्गयिष्महि
अलिलङ्गिषिष्म
अलिलङ्गिषिष्महि
अलालङ्गिष्महि
अलालङ्गिष्महि
अलालङ्गिष्म
अलालङ्गिष्महि
प्रथम पुरुषः  एकवचनम्
अलङ्गीत् / अलङ्गीद्
अललङ्गत् / अललङ्गद्
अलिलङ्गिषीत् / अलिलङ्गिषीद्
अलालङ्गीत् / अलालङ्गीद्
प्रथमा  द्विवचनम्
अलङ्गिषाताम् / अलङ्गयिषाताम्
प्रथमा  बहुवचनम्
अलङ्गिषत / अलङ्गयिषत
मध्यम पुरुषः  एकवचनम्
अलङ्गिष्ठाः / अलङ्गयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अलङ्गिषाथाम् / अलङ्गयिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अलङ्गिढ्वम् / अलङ्गयिढ्वम् / अलङ्गयिध्वम्
उत्तम पुरुषः  एकवचनम्
अलङ्गिषि / अलङ्गयिषि
उत्तम पुरुषः  द्विवचनम्
अलङ्गिष्वहि / अलङ्गयिष्वहि
उत्तम पुरुषः  बहुवचनम्
अलङ्गिष्महि / अलङ्गयिष्महि