लङ्ख् - लखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
लङ्खिता
लङ्खिता
लङ्खयिता
लङ्खयिता
लङ्खिता / लङ्खयिता
लिलङ्खिषिता
लिलङ्खिषिता
लालङ्खिता
लालङ्खिता
लालङ्खिता
लालङ्खिता
प्रथम  द्विवचनम्
लङ्खितारौ
लङ्खितारौ
लङ्खयितारौ
लङ्खयितारौ
लङ्खितारौ / लङ्खयितारौ
लिलङ्खिषितारौ
लिलङ्खिषितारौ
लालङ्खितारौ
लालङ्खितारौ
लालङ्खितारौ
लालङ्खितारौ
प्रथम  बहुवचनम्
लङ्खितारः
लङ्खितारः
लङ्खयितारः
लङ्खयितारः
लङ्खितारः / लङ्खयितारः
लिलङ्खिषितारः
लिलङ्खिषितारः
लालङ्खितारः
लालङ्खितारः
लालङ्खितारः
लालङ्खितारः
मध्यम  एकवचनम्
लङ्खितासि
लङ्खितासे
लङ्खयितासि
लङ्खयितासे
लङ्खितासे / लङ्खयितासे
लिलङ्खिषितासि
लिलङ्खिषितासे
लालङ्खितासे
लालङ्खितासे
लालङ्खितासि
लालङ्खितासे
मध्यम  द्विवचनम्
लङ्खितास्थः
लङ्खितासाथे
लङ्खयितास्थः
लङ्खयितासाथे
लङ्खितासाथे / लङ्खयितासाथे
लिलङ्खिषितास्थः
लिलङ्खिषितासाथे
लालङ्खितासाथे
लालङ्खितासाथे
लालङ्खितास्थः
लालङ्खितासाथे
मध्यम  बहुवचनम्
लङ्खितास्थ
लङ्खिताध्वे
लङ्खयितास्थ
लङ्खयिताध्वे
लङ्खिताध्वे / लङ्खयिताध्वे
लिलङ्खिषितास्थ
लिलङ्खिषिताध्वे
लालङ्खिताध्वे
लालङ्खिताध्वे
लालङ्खितास्थ
लालङ्खिताध्वे
उत्तम  एकवचनम्
लङ्खितास्मि
लङ्खिताहे
लङ्खयितास्मि
लङ्खयिताहे
लङ्खिताहे / लङ्खयिताहे
लिलङ्खिषितास्मि
लिलङ्खिषिताहे
लालङ्खिताहे
लालङ्खिताहे
लालङ्खितास्मि
लालङ्खिताहे
उत्तम  द्विवचनम्
लङ्खितास्वः
लङ्खितास्वहे
लङ्खयितास्वः
लङ्खयितास्वहे
लङ्खितास्वहे / लङ्खयितास्वहे
लिलङ्खिषितास्वः
लिलङ्खिषितास्वहे
लालङ्खितास्वहे
लालङ्खितास्वहे
लालङ्खितास्वः
लालङ्खितास्वहे
उत्तम  बहुवचनम्
लङ्खितास्मः
लङ्खितास्महे
लङ्खयितास्मः
लङ्खयितास्महे
लङ्खितास्महे / लङ्खयितास्महे
लिलङ्खिषितास्मः
लिलङ्खिषितास्महे
लालङ्खितास्महे
लालङ्खितास्महे
लालङ्खितास्मः
लालङ्खितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
लङ्खितारौ / लङ्खयितारौ
प्रथमा  बहुवचनम्
लङ्खितारः / लङ्खयितारः
मध्यम पुरुषः  एकवचनम्
लङ्खितासे / लङ्खयितासे
मध्यम पुरुषः  द्विवचनम्
लङ्खितासाथे / लङ्खयितासाथे
मध्यम पुरुषः  बहुवचनम्
लङ्खिताध्वे / लङ्खयिताध्वे
उत्तम पुरुषः  एकवचनम्
लङ्खिताहे / लङ्खयिताहे
उत्तम पुरुषः  द्विवचनम्
लङ्खितास्वहे / लङ्खयितास्वहे
उत्तम पुरुषः  बहुवचनम्
लङ्खितास्महे / लङ्खयितास्महे