लङ्ख् - लखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
ललङ्ख
ललङ्खे
लङ्खयाञ्चकार / लङ्खयांचकार / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूवे / लङ्खयांबभूवे / लङ्खयामाहे
लिलङ्खिषाञ्चकार / लिलङ्खिषांचकार / लिलङ्खिषाम्बभूव / लिलङ्खिषांबभूव / लिलङ्खिषामास
लिलङ्खिषाञ्चक्रे / लिलङ्खिषांचक्रे / लिलङ्खिषाम्बभूवे / लिलङ्खिषांबभूवे / लिलङ्खिषामाहे
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूवे / लालङ्खांबभूवे / लालङ्खामाहे
लालङ्खाञ्चकार / लालङ्खांचकार / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूवे / लालङ्खांबभूवे / लालङ्खामाहे
प्रथम  द्विवचनम्
ललङ्खतुः
ललङ्खाते
लङ्खयाञ्चक्रतुः / लङ्खयांचक्रतुः / लङ्खयाम्बभूवतुः / लङ्खयांबभूवतुः / लङ्खयामासतुः
लङ्खयाञ्चक्राते / लङ्खयांचक्राते / लङ्खयाम्बभूवतुः / लङ्खयांबभूवतुः / लङ्खयामासतुः
लङ्खयाञ्चक्राते / लङ्खयांचक्राते / लङ्खयाम्बभूवाते / लङ्खयांबभूवाते / लङ्खयामासाते
लिलङ्खिषाञ्चक्रतुः / लिलङ्खिषांचक्रतुः / लिलङ्खिषाम्बभूवतुः / लिलङ्खिषांबभूवतुः / लिलङ्खिषामासतुः
लिलङ्खिषाञ्चक्राते / लिलङ्खिषांचक्राते / लिलङ्खिषाम्बभूवाते / लिलङ्खिषांबभूवाते / लिलङ्खिषामासाते
लालङ्खाञ्चक्राते / लालङ्खांचक्राते / लालङ्खाम्बभूवतुः / लालङ्खांबभूवतुः / लालङ्खामासतुः
लालङ्खाञ्चक्राते / लालङ्खांचक्राते / लालङ्खाम्बभूवाते / लालङ्खांबभूवाते / लालङ्खामासाते
लालङ्खाञ्चक्रतुः / लालङ्खांचक्रतुः / लालङ्खाम्बभूवतुः / लालङ्खांबभूवतुः / लालङ्खामासतुः
लालङ्खाञ्चक्राते / लालङ्खांचक्राते / लालङ्खाम्बभूवाते / लालङ्खांबभूवाते / लालङ्खामासाते
प्रथम  बहुवचनम्
ललङ्खुः
ललङ्खिरे
लङ्खयाञ्चक्रुः / लङ्खयांचक्रुः / लङ्खयाम्बभूवुः / लङ्खयांबभूवुः / लङ्खयामासुः
लङ्खयाञ्चक्रिरे / लङ्खयांचक्रिरे / लङ्खयाम्बभूवुः / लङ्खयांबभूवुः / लङ्खयामासुः
लङ्खयाञ्चक्रिरे / लङ्खयांचक्रिरे / लङ्खयाम्बभूविरे / लङ्खयांबभूविरे / लङ्खयामासिरे
लिलङ्खिषाञ्चक्रुः / लिलङ्खिषांचक्रुः / लिलङ्खिषाम्बभूवुः / लिलङ्खिषांबभूवुः / लिलङ्खिषामासुः
लिलङ्खिषाञ्चक्रिरे / लिलङ्खिषांचक्रिरे / लिलङ्खिषाम्बभूविरे / लिलङ्खिषांबभूविरे / लिलङ्खिषामासिरे
लालङ्खाञ्चक्रिरे / लालङ्खांचक्रिरे / लालङ्खाम्बभूवुः / लालङ्खांबभूवुः / लालङ्खामासुः
लालङ्खाञ्चक्रिरे / लालङ्खांचक्रिरे / लालङ्खाम्बभूविरे / लालङ्खांबभूविरे / लालङ्खामासिरे
लालङ्खाञ्चक्रुः / लालङ्खांचक्रुः / लालङ्खाम्बभूवुः / लालङ्खांबभूवुः / लालङ्खामासुः
लालङ्खाञ्चक्रिरे / लालङ्खांचक्रिरे / लालङ्खाम्बभूविरे / लालङ्खांबभूविरे / लालङ्खामासिरे
मध्यम  एकवचनम्
ललङ्खिथ
ललङ्खिषे
लङ्खयाञ्चकर्थ / लङ्खयांचकर्थ / लङ्खयाम्बभूविथ / लङ्खयांबभूविथ / लङ्खयामासिथ
लङ्खयाञ्चकृषे / लङ्खयांचकृषे / लङ्खयाम्बभूविथ / लङ्खयांबभूविथ / लङ्खयामासिथ
लङ्खयाञ्चकृषे / लङ्खयांचकृषे / लङ्खयाम्बभूविषे / लङ्खयांबभूविषे / लङ्खयामासिषे
लिलङ्खिषाञ्चकर्थ / लिलङ्खिषांचकर्थ / लिलङ्खिषाम्बभूविथ / लिलङ्खिषांबभूविथ / लिलङ्खिषामासिथ
लिलङ्खिषाञ्चकृषे / लिलङ्खिषांचकृषे / लिलङ्खिषाम्बभूविषे / लिलङ्खिषांबभूविषे / लिलङ्खिषामासिषे
लालङ्खाञ्चकृषे / लालङ्खांचकृषे / लालङ्खाम्बभूविथ / लालङ्खांबभूविथ / लालङ्खामासिथ
लालङ्खाञ्चकृषे / लालङ्खांचकृषे / लालङ्खाम्बभूविषे / लालङ्खांबभूविषे / लालङ्खामासिषे
लालङ्खाञ्चकर्थ / लालङ्खांचकर्थ / लालङ्खाम्बभूविथ / लालङ्खांबभूविथ / लालङ्खामासिथ
लालङ्खाञ्चकृषे / लालङ्खांचकृषे / लालङ्खाम्बभूविषे / लालङ्खांबभूविषे / लालङ्खामासिषे
मध्यम  द्विवचनम्
ललङ्खथुः
ललङ्खाथे
लङ्खयाञ्चक्रथुः / लङ्खयांचक्रथुः / लङ्खयाम्बभूवथुः / लङ्खयांबभूवथुः / लङ्खयामासथुः
लङ्खयाञ्चक्राथे / लङ्खयांचक्राथे / लङ्खयाम्बभूवथुः / लङ्खयांबभूवथुः / लङ्खयामासथुः
लङ्खयाञ्चक्राथे / लङ्खयांचक्राथे / लङ्खयाम्बभूवाथे / लङ्खयांबभूवाथे / लङ्खयामासाथे
लिलङ्खिषाञ्चक्रथुः / लिलङ्खिषांचक्रथुः / लिलङ्खिषाम्बभूवथुः / लिलङ्खिषांबभूवथुः / लिलङ्खिषामासथुः
लिलङ्खिषाञ्चक्राथे / लिलङ्खिषांचक्राथे / लिलङ्खिषाम्बभूवाथे / लिलङ्खिषांबभूवाथे / लिलङ्खिषामासाथे
लालङ्खाञ्चक्राथे / लालङ्खांचक्राथे / लालङ्खाम्बभूवथुः / लालङ्खांबभूवथुः / लालङ्खामासथुः
लालङ्खाञ्चक्राथे / लालङ्खांचक्राथे / लालङ्खाम्बभूवाथे / लालङ्खांबभूवाथे / लालङ्खामासाथे
लालङ्खाञ्चक्रथुः / लालङ्खांचक्रथुः / लालङ्खाम्बभूवथुः / लालङ्खांबभूवथुः / लालङ्खामासथुः
लालङ्खाञ्चक्राथे / लालङ्खांचक्राथे / लालङ्खाम्बभूवाथे / लालङ्खांबभूवाथे / लालङ्खामासाथे
मध्यम  बहुवचनम्
ललङ्ख
ललङ्खिध्वे
लङ्खयाञ्चक्र / लङ्खयांचक्र / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चकृढ्वे / लङ्खयांचकृढ्वे / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चकृढ्वे / लङ्खयांचकृढ्वे / लङ्खयाम्बभूविध्वे / लङ्खयांबभूविध्वे / लङ्खयाम्बभूविढ्वे / लङ्खयांबभूविढ्वे / लङ्खयामासिध्वे
लिलङ्खिषाञ्चक्र / लिलङ्खिषांचक्र / लिलङ्खिषाम्बभूव / लिलङ्खिषांबभूव / लिलङ्खिषामास
लिलङ्खिषाञ्चकृढ्वे / लिलङ्खिषांचकृढ्वे / लिलङ्खिषाम्बभूविध्वे / लिलङ्खिषांबभूविध्वे / लिलङ्खिषाम्बभूविढ्वे / लिलङ्खिषांबभूविढ्वे / लिलङ्खिषामासिध्वे
लालङ्खाञ्चकृढ्वे / लालङ्खांचकृढ्वे / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चकृढ्वे / लालङ्खांचकृढ्वे / लालङ्खाम्बभूविध्वे / लालङ्खांबभूविध्वे / लालङ्खाम्बभूविढ्वे / लालङ्खांबभूविढ्वे / लालङ्खामासिध्वे
लालङ्खाञ्चक्र / लालङ्खांचक्र / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चकृढ्वे / लालङ्खांचकृढ्वे / लालङ्खाम्बभूविध्वे / लालङ्खांबभूविध्वे / लालङ्खाम्बभूविढ्वे / लालङ्खांबभूविढ्वे / लालङ्खामासिध्वे
उत्तम  एकवचनम्
ललङ्ख
ललङ्खे
लङ्खयाञ्चकर / लङ्खयांचकर / लङ्खयाञ्चकार / लङ्खयांचकार / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूवे / लङ्खयांबभूवे / लङ्खयामाहे
लिलङ्खिषाञ्चकर / लिलङ्खिषांचकर / लिलङ्खिषाञ्चकार / लिलङ्खिषांचकार / लिलङ्खिषाम्बभूव / लिलङ्खिषांबभूव / लिलङ्खिषामास
लिलङ्खिषाञ्चक्रे / लिलङ्खिषांचक्रे / लिलङ्खिषाम्बभूवे / लिलङ्खिषांबभूवे / लिलङ्खिषामाहे
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूवे / लालङ्खांबभूवे / लालङ्खामाहे
लालङ्खाञ्चकर / लालङ्खांचकर / लालङ्खाञ्चकार / लालङ्खांचकार / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूवे / लालङ्खांबभूवे / लालङ्खामाहे
उत्तम  द्विवचनम्
ललङ्खिव
ललङ्खिवहे
लङ्खयाञ्चकृव / लङ्खयांचकृव / लङ्खयाम्बभूविव / लङ्खयांबभूविव / लङ्खयामासिव
लङ्खयाञ्चकृवहे / लङ्खयांचकृवहे / लङ्खयाम्बभूविव / लङ्खयांबभूविव / लङ्खयामासिव
लङ्खयाञ्चकृवहे / लङ्खयांचकृवहे / लङ्खयाम्बभूविवहे / लङ्खयांबभूविवहे / लङ्खयामासिवहे
लिलङ्खिषाञ्चकृव / लिलङ्खिषांचकृव / लिलङ्खिषाम्बभूविव / लिलङ्खिषांबभूविव / लिलङ्खिषामासिव
लिलङ्खिषाञ्चकृवहे / लिलङ्खिषांचकृवहे / लिलङ्खिषाम्बभूविवहे / लिलङ्खिषांबभूविवहे / लिलङ्खिषामासिवहे
लालङ्खाञ्चकृवहे / लालङ्खांचकृवहे / लालङ्खाम्बभूविव / लालङ्खांबभूविव / लालङ्खामासिव
लालङ्खाञ्चकृवहे / लालङ्खांचकृवहे / लालङ्खाम्बभूविवहे / लालङ्खांबभूविवहे / लालङ्खामासिवहे
लालङ्खाञ्चकृव / लालङ्खांचकृव / लालङ्खाम्बभूविव / लालङ्खांबभूविव / लालङ्खामासिव
लालङ्खाञ्चकृवहे / लालङ्खांचकृवहे / लालङ्खाम्बभूविवहे / लालङ्खांबभूविवहे / लालङ्खामासिवहे
उत्तम  बहुवचनम्
ललङ्खिम
ललङ्खिमहे
लङ्खयाञ्चकृम / लङ्खयांचकृम / लङ्खयाम्बभूविम / लङ्खयांबभूविम / लङ्खयामासिम
लङ्खयाञ्चकृमहे / लङ्खयांचकृमहे / लङ्खयाम्बभूविम / लङ्खयांबभूविम / लङ्खयामासिम
लङ्खयाञ्चकृमहे / लङ्खयांचकृमहे / लङ्खयाम्बभूविमहे / लङ्खयांबभूविमहे / लङ्खयामासिमहे
लिलङ्खिषाञ्चकृम / लिलङ्खिषांचकृम / लिलङ्खिषाम्बभूविम / लिलङ्खिषांबभूविम / लिलङ्खिषामासिम
लिलङ्खिषाञ्चकृमहे / लिलङ्खिषांचकृमहे / लिलङ्खिषाम्बभूविमहे / लिलङ्खिषांबभूविमहे / लिलङ्खिषामासिमहे
लालङ्खाञ्चकृमहे / लालङ्खांचकृमहे / लालङ्खाम्बभूविम / लालङ्खांबभूविम / लालङ्खामासिम
लालङ्खाञ्चकृमहे / लालङ्खांचकृमहे / लालङ्खाम्बभूविमहे / लालङ्खांबभूविमहे / लालङ्खामासिमहे
लालङ्खाञ्चकृम / लालङ्खांचकृम / लालङ्खाम्बभूविम / लालङ्खांबभूविम / लालङ्खामासिम
लालङ्खाञ्चकृमहे / लालङ्खांचकृमहे / लालङ्खाम्बभूविमहे / लालङ्खांबभूविमहे / लालङ्खामासिमहे
प्रथम पुरुषः  एकवचनम्
लङ्खयाञ्चकार / लङ्खयांचकार / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूवे / लङ्खयांबभूवे / लङ्खयामाहे
लिलङ्खिषाञ्चकार / लिलङ्खिषांचकार / लिलङ्खिषाम्बभूव / लिलङ्खिषांबभूव / लिलङ्खिषामास
लिलङ्खिषाञ्चक्रे / लिलङ्खिषांचक्रे / लिलङ्खिषाम्बभूवे / लिलङ्खिषांबभूवे / लिलङ्खिषामाहे
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूवे / लालङ्खांबभूवे / लालङ्खामाहे
लालङ्खाञ्चकार / लालङ्खांचकार / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूवे / लालङ्खांबभूवे / लालङ्खामाहे
प्रथमा  द्विवचनम्
लङ्खयाञ्चक्रतुः / लङ्खयांचक्रतुः / लङ्खयाम्बभूवतुः / लङ्खयांबभूवतुः / लङ्खयामासतुः
लङ्खयाञ्चक्राते / लङ्खयांचक्राते / लङ्खयाम्बभूवतुः / लङ्खयांबभूवतुः / लङ्खयामासतुः
लङ्खयाञ्चक्राते / लङ्खयांचक्राते / लङ्खयाम्बभूवाते / लङ्खयांबभूवाते / लङ्खयामासाते
लिलङ्खिषाञ्चक्रतुः / लिलङ्खिषांचक्रतुः / लिलङ्खिषाम्बभूवतुः / लिलङ्खिषांबभूवतुः / लिलङ्खिषामासतुः
लिलङ्खिषाञ्चक्राते / लिलङ्खिषांचक्राते / लिलङ्खिषाम्बभूवाते / लिलङ्खिषांबभूवाते / लिलङ्खिषामासाते
लालङ्खाञ्चक्राते / लालङ्खांचक्राते / लालङ्खाम्बभूवतुः / लालङ्खांबभूवतुः / लालङ्खामासतुः
लालङ्खाञ्चक्राते / लालङ्खांचक्राते / लालङ्खाम्बभूवाते / लालङ्खांबभूवाते / लालङ्खामासाते
लालङ्खाञ्चक्रतुः / लालङ्खांचक्रतुः / लालङ्खाम्बभूवतुः / लालङ्खांबभूवतुः / लालङ्खामासतुः
लालङ्खाञ्चक्राते / लालङ्खांचक्राते / लालङ्खाम्बभूवाते / लालङ्खांबभूवाते / लालङ्खामासाते
प्रथमा  बहुवचनम्
लङ्खयाञ्चक्रुः / लङ्खयांचक्रुः / लङ्खयाम्बभूवुः / लङ्खयांबभूवुः / लङ्खयामासुः
लङ्खयाञ्चक्रिरे / लङ्खयांचक्रिरे / लङ्खयाम्बभूवुः / लङ्खयांबभूवुः / लङ्खयामासुः
लङ्खयाञ्चक्रिरे / लङ्खयांचक्रिरे / लङ्खयाम्बभूविरे / लङ्खयांबभूविरे / लङ्खयामासिरे
लिलङ्खिषाञ्चक्रुः / लिलङ्खिषांचक्रुः / लिलङ्खिषाम्बभूवुः / लिलङ्खिषांबभूवुः / लिलङ्खिषामासुः
लिलङ्खिषाञ्चक्रिरे / लिलङ्खिषांचक्रिरे / लिलङ्खिषाम्बभूविरे / लिलङ्खिषांबभूविरे / लिलङ्खिषामासिरे
लालङ्खाञ्चक्रिरे / लालङ्खांचक्रिरे / लालङ्खाम्बभूवुः / लालङ्खांबभूवुः / लालङ्खामासुः
लालङ्खाञ्चक्रिरे / लालङ्खांचक्रिरे / लालङ्खाम्बभूविरे / लालङ्खांबभूविरे / लालङ्खामासिरे
लालङ्खाञ्चक्रुः / लालङ्खांचक्रुः / लालङ्खाम्बभूवुः / लालङ्खांबभूवुः / लालङ्खामासुः
लालङ्खाञ्चक्रिरे / लालङ्खांचक्रिरे / लालङ्खाम्बभूविरे / लालङ्खांबभूविरे / लालङ्खामासिरे
मध्यम पुरुषः  एकवचनम्
लङ्खयाञ्चकर्थ / लङ्खयांचकर्थ / लङ्खयाम्बभूविथ / लङ्खयांबभूविथ / लङ्खयामासिथ
लङ्खयाञ्चकृषे / लङ्खयांचकृषे / लङ्खयाम्बभूविथ / लङ्खयांबभूविथ / लङ्खयामासिथ
लङ्खयाञ्चकृषे / लङ्खयांचकृषे / लङ्खयाम्बभूविषे / लङ्खयांबभूविषे / लङ्खयामासिषे
लिलङ्खिषाञ्चकर्थ / लिलङ्खिषांचकर्थ / लिलङ्खिषाम्बभूविथ / लिलङ्खिषांबभूविथ / लिलङ्खिषामासिथ
लिलङ्खिषाञ्चकृषे / लिलङ्खिषांचकृषे / लिलङ्खिषाम्बभूविषे / लिलङ्खिषांबभूविषे / लिलङ्खिषामासिषे
लालङ्खाञ्चकृषे / लालङ्खांचकृषे / लालङ्खाम्बभूविथ / लालङ्खांबभूविथ / लालङ्खामासिथ
लालङ्खाञ्चकृषे / लालङ्खांचकृषे / लालङ्खाम्बभूविषे / लालङ्खांबभूविषे / लालङ्खामासिषे
लालङ्खाञ्चकर्थ / लालङ्खांचकर्थ / लालङ्खाम्बभूविथ / लालङ्खांबभूविथ / लालङ्खामासिथ
लालङ्खाञ्चकृषे / लालङ्खांचकृषे / लालङ्खाम्बभूविषे / लालङ्खांबभूविषे / लालङ्खामासिषे
मध्यम पुरुषः  द्विवचनम्
लङ्खयाञ्चक्रथुः / लङ्खयांचक्रथुः / लङ्खयाम्बभूवथुः / लङ्खयांबभूवथुः / लङ्खयामासथुः
लङ्खयाञ्चक्राथे / लङ्खयांचक्राथे / लङ्खयाम्बभूवथुः / लङ्खयांबभूवथुः / लङ्खयामासथुः
लङ्खयाञ्चक्राथे / लङ्खयांचक्राथे / लङ्खयाम्बभूवाथे / लङ्खयांबभूवाथे / लङ्खयामासाथे
लिलङ्खिषाञ्चक्रथुः / लिलङ्खिषांचक्रथुः / लिलङ्खिषाम्बभूवथुः / लिलङ्खिषांबभूवथुः / लिलङ्खिषामासथुः
लिलङ्खिषाञ्चक्राथे / लिलङ्खिषांचक्राथे / लिलङ्खिषाम्बभूवाथे / लिलङ्खिषांबभूवाथे / लिलङ्खिषामासाथे
लालङ्खाञ्चक्राथे / लालङ्खांचक्राथे / लालङ्खाम्बभूवथुः / लालङ्खांबभूवथुः / लालङ्खामासथुः
लालङ्खाञ्चक्राथे / लालङ्खांचक्राथे / लालङ्खाम्बभूवाथे / लालङ्खांबभूवाथे / लालङ्खामासाथे
लालङ्खाञ्चक्रथुः / लालङ्खांचक्रथुः / लालङ्खाम्बभूवथुः / लालङ्खांबभूवथुः / लालङ्खामासथुः
लालङ्खाञ्चक्राथे / लालङ्खांचक्राथे / लालङ्खाम्बभूवाथे / लालङ्खांबभूवाथे / लालङ्खामासाथे
मध्यम पुरुषः  बहुवचनम्
लङ्खयाञ्चक्र / लङ्खयांचक्र / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चकृढ्वे / लङ्खयांचकृढ्वे / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चकृढ्वे / लङ्खयांचकृढ्वे / लङ्खयाम्बभूविध्वे / लङ्खयांबभूविध्वे / लङ्खयाम्बभूविढ्वे / लङ्खयांबभूविढ्वे / लङ्खयामासिध्वे
लिलङ्खिषाञ्चक्र / लिलङ्खिषांचक्र / लिलङ्खिषाम्बभूव / लिलङ्खिषांबभूव / लिलङ्खिषामास
लिलङ्खिषाञ्चकृढ्वे / लिलङ्खिषांचकृढ्वे / लिलङ्खिषाम्बभूविध्वे / लिलङ्खिषांबभूविध्वे / लिलङ्खिषाम्बभूविढ्वे / लिलङ्खिषांबभूविढ्वे / लिलङ्खिषामासिध्वे
लालङ्खाञ्चकृढ्वे / लालङ्खांचकृढ्वे / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चकृढ्वे / लालङ्खांचकृढ्वे / लालङ्खाम्बभूविध्वे / लालङ्खांबभूविध्वे / लालङ्खाम्बभूविढ्वे / लालङ्खांबभूविढ्वे / लालङ्खामासिध्वे
लालङ्खाञ्चक्र / लालङ्खांचक्र / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चकृढ्वे / लालङ्खांचकृढ्वे / लालङ्खाम्बभूविध्वे / लालङ्खांबभूविध्वे / लालङ्खाम्बभूविढ्वे / लालङ्खांबभूविढ्वे / लालङ्खामासिध्वे
उत्तम पुरुषः  एकवचनम्
लङ्खयाञ्चकर / लङ्खयांचकर / लङ्खयाञ्चकार / लङ्खयांचकार / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूवे / लङ्खयांबभूवे / लङ्खयामाहे
लिलङ्खिषाञ्चकर / लिलङ्खिषांचकर / लिलङ्खिषाञ्चकार / लिलङ्खिषांचकार / लिलङ्खिषाम्बभूव / लिलङ्खिषांबभूव / लिलङ्खिषामास
लिलङ्खिषाञ्चक्रे / लिलङ्खिषांचक्रे / लिलङ्खिषाम्बभूवे / लिलङ्खिषांबभूवे / लिलङ्खिषामाहे
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूवे / लालङ्खांबभूवे / लालङ्खामाहे
लालङ्खाञ्चकर / लालङ्खांचकर / लालङ्खाञ्चकार / लालङ्खांचकार / लालङ्खाम्बभूव / लालङ्खांबभूव / लालङ्खामास
लालङ्खाञ्चक्रे / लालङ्खांचक्रे / लालङ्खाम्बभूवे / लालङ्खांबभूवे / लालङ्खामाहे
उत्तम पुरुषः  द्विवचनम्
लङ्खयाञ्चकृव / लङ्खयांचकृव / लङ्खयाम्बभूविव / लङ्खयांबभूविव / लङ्खयामासिव
लङ्खयाञ्चकृवहे / लङ्खयांचकृवहे / लङ्खयाम्बभूविव / लङ्खयांबभूविव / लङ्खयामासिव
लङ्खयाञ्चकृवहे / लङ्खयांचकृवहे / लङ्खयाम्बभूविवहे / लङ्खयांबभूविवहे / लङ्खयामासिवहे
लिलङ्खिषाञ्चकृव / लिलङ्खिषांचकृव / लिलङ्खिषाम्बभूविव / लिलङ्खिषांबभूविव / लिलङ्खिषामासिव
लिलङ्खिषाञ्चकृवहे / लिलङ्खिषांचकृवहे / लिलङ्खिषाम्बभूविवहे / लिलङ्खिषांबभूविवहे / लिलङ्खिषामासिवहे
लालङ्खाञ्चकृवहे / लालङ्खांचकृवहे / लालङ्खाम्बभूविव / लालङ्खांबभूविव / लालङ्खामासिव
लालङ्खाञ्चकृवहे / लालङ्खांचकृवहे / लालङ्खाम्बभूविवहे / लालङ्खांबभूविवहे / लालङ्खामासिवहे
लालङ्खाञ्चकृव / लालङ्खांचकृव / लालङ्खाम्बभूविव / लालङ्खांबभूविव / लालङ्खामासिव
लालङ्खाञ्चकृवहे / लालङ्खांचकृवहे / लालङ्खाम्बभूविवहे / लालङ्खांबभूविवहे / लालङ्खामासिवहे
उत्तम पुरुषः  बहुवचनम्
लङ्खयाञ्चकृम / लङ्खयांचकृम / लङ्खयाम्बभूविम / लङ्खयांबभूविम / लङ्खयामासिम
लङ्खयाञ्चकृमहे / लङ्खयांचकृमहे / लङ्खयाम्बभूविम / लङ्खयांबभूविम / लङ्खयामासिम
लङ्खयाञ्चकृमहे / लङ्खयांचकृमहे / लङ्खयाम्बभूविमहे / लङ्खयांबभूविमहे / लङ्खयामासिमहे
लिलङ्खिषाञ्चकृम / लिलङ्खिषांचकृम / लिलङ्खिषाम्बभूविम / लिलङ्खिषांबभूविम / लिलङ्खिषामासिम
लिलङ्खिषाञ्चकृमहे / लिलङ्खिषांचकृमहे / लिलङ्खिषाम्बभूविमहे / लिलङ्खिषांबभूविमहे / लिलङ्खिषामासिमहे
लालङ्खाञ्चकृमहे / लालङ्खांचकृमहे / लालङ्खाम्बभूविम / लालङ्खांबभूविम / लालङ्खामासिम
लालङ्खाञ्चकृमहे / लालङ्खांचकृमहे / लालङ्खाम्बभूविमहे / लालङ्खांबभूविमहे / लालङ्खामासिमहे
लालङ्खाञ्चकृम / लालङ्खांचकृम / लालङ्खाम्बभूविम / लालङ्खांबभूविम / लालङ्खामासिम
लालङ्खाञ्चकृमहे / लालङ्खांचकृमहे / लालङ्खाम्बभूविमहे / लालङ्खांबभूविमहे / लालङ्खामासिमहे