लग् - लगेँ - सङ्गे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लगति
लग्यते
ललाग
लेगे
लगिता
लगिता
लगिष्यति
लगिष्यते
लगतात् / लगताद् / लगतु
लग्यताम्
अलगत् / अलगद्
अलग्यत
लगेत् / लगेद्
लग्येत
लग्यात् / लग्याद्
लगिषीष्ट
अलगीत् / अलगीद्
अलागि
अलगिष्यत् / अलगिष्यद्
अलगिष्यत
प्रथम  द्विवचनम्
लगतः
लग्येते
लेगतुः
लेगाते
लगितारौ
लगितारौ
लगिष्यतः
लगिष्येते
लगताम्
लग्येताम्
अलगताम्
अलग्येताम्
लगेताम्
लग्येयाताम्
लग्यास्ताम्
लगिषीयास्ताम्
अलगिष्टाम्
अलगिषाताम्
अलगिष्यताम्
अलगिष्येताम्
प्रथम  बहुवचनम्
लगन्ति
लग्यन्ते
लेगुः
लेगिरे
लगितारः
लगितारः
लगिष्यन्ति
लगिष्यन्ते
लगन्तु
लग्यन्ताम्
अलगन्
अलग्यन्त
लगेयुः
लग्येरन्
लग्यासुः
लगिषीरन्
अलगिषुः
अलगिषत
अलगिष्यन्
अलगिष्यन्त
मध्यम  एकवचनम्
लगसि
लग्यसे
लेगिथ
लेगिषे
लगितासि
लगितासे
लगिष्यसि
लगिष्यसे
लगतात् / लगताद् / लग
लग्यस्व
अलगः
अलग्यथाः
लगेः
लग्येथाः
लग्याः
लगिषीष्ठाः
अलगीः
अलगिष्ठाः
अलगिष्यः
अलगिष्यथाः
मध्यम  द्विवचनम्
लगथः
लग्येथे
लेगथुः
लेगाथे
लगितास्थः
लगितासाथे
लगिष्यथः
लगिष्येथे
लगतम्
लग्येथाम्
अलगतम्
अलग्येथाम्
लगेतम्
लग्येयाथाम्
लग्यास्तम्
लगिषीयास्थाम्
अलगिष्टम्
अलगिषाथाम्
अलगिष्यतम्
अलगिष्येथाम्
मध्यम  बहुवचनम्
लगथ
लग्यध्वे
लेग
लेगिध्वे
लगितास्थ
लगिताध्वे
लगिष्यथ
लगिष्यध्वे
लगत
लग्यध्वम्
अलगत
अलग्यध्वम्
लगेत
लग्येध्वम्
लग्यास्त
लगिषीध्वम्
अलगिष्ट
अलगिढ्वम्
अलगिष्यत
अलगिष्यध्वम्
उत्तम  एकवचनम्
लगामि
लग्ये
ललग / ललाग
लेगे
लगितास्मि
लगिताहे
लगिष्यामि
लगिष्ये
लगानि
लग्यै
अलगम्
अलग्ये
लगेयम्
लग्येय
लग्यासम्
लगिषीय
अलगिषम्
अलगिषि
अलगिष्यम्
अलगिष्ये
उत्तम  द्विवचनम्
लगावः
लग्यावहे
लेगिव
लेगिवहे
लगितास्वः
लगितास्वहे
लगिष्यावः
लगिष्यावहे
लगाव
लग्यावहै
अलगाव
अलग्यावहि
लगेव
लग्येवहि
लग्यास्व
लगिषीवहि
अलगिष्व
अलगिष्वहि
अलगिष्याव
अलगिष्यावहि
उत्तम  बहुवचनम्
लगामः
लग्यामहे
लेगिम
लेगिमहे
लगितास्मः
लगितास्महे
लगिष्यामः
लगिष्यामहे
लगाम
लग्यामहै
अलगाम
अलग्यामहि
लगेम
लग्येमहि
लग्यास्म
लगिषीमहि
अलगिष्म
अलगिष्महि
अलगिष्याम
अलगिष्यामहि
प्रथम पुरुषः  एकवचनम्
लगतात् / लगताद् / लगतु
अलगीत् / अलगीद्
अलगिष्यत् / अलगिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लगतात् / लगताद् / लग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्