लख् - लखँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अलखिष्यत
प्रथम पुरुषः  द्विवचनम्
अलखिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अलखिष्यन्त
मध्यम पुरुषः  एकवचनम्
अलखिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अलखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अलखिष्ये
उत्तम पुरुषः  द्विवचनम्
अलखिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अलखिष्यामहि
प्रथम पुरुषः  एकवचनम्
अलखिष्यत
प्रथम पुरुषः  द्विवचनम्
अलखिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अलखिष्यन्त
मध्यम पुरुषः  एकवचनम्
अलखिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अलखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अलखिष्ये
उत्तम पुरुषः  द्विवचनम्
अलखिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अलखिष्यामहि