रोड् - रोडृँ - उन्मादे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रोडति
रोड्यते
रुरोड
रुरोडे
रोडिता
रोडिता
रोडिष्यति
रोडिष्यते
रोडतात् / रोडताद् / रोडतु
रोड्यताम्
अरोडत् / अरोडद्
अरोड्यत
रोडेत् / रोडेद्
रोड्येत
रोड्यात् / रोड्याद्
रोडिषीष्ट
अरोडीत् / अरोडीद्
अरोडि
अरोडिष्यत् / अरोडिष्यद्
अरोडिष्यत
प्रथम  द्विवचनम्
रोडतः
रोड्येते
रुरोडतुः
रुरोडाते
रोडितारौ
रोडितारौ
रोडिष्यतः
रोडिष्येते
रोडताम्
रोड्येताम्
अरोडताम्
अरोड्येताम्
रोडेताम्
रोड्येयाताम्
रोड्यास्ताम्
रोडिषीयास्ताम्
अरोडिष्टाम्
अरोडिषाताम्
अरोडिष्यताम्
अरोडिष्येताम्
प्रथम  बहुवचनम्
रोडन्ति
रोड्यन्ते
रुरोडुः
रुरोडिरे
रोडितारः
रोडितारः
रोडिष्यन्ति
रोडिष्यन्ते
रोडन्तु
रोड्यन्ताम्
अरोडन्
अरोड्यन्त
रोडेयुः
रोड्येरन्
रोड्यासुः
रोडिषीरन्
अरोडिषुः
अरोडिषत
अरोडिष्यन्
अरोडिष्यन्त
मध्यम  एकवचनम्
रोडसि
रोड्यसे
रुरोडिथ
रुरोडिषे
रोडितासि
रोडितासे
रोडिष्यसि
रोडिष्यसे
रोडतात् / रोडताद् / रोड
रोड्यस्व
अरोडः
अरोड्यथाः
रोडेः
रोड्येथाः
रोड्याः
रोडिषीष्ठाः
अरोडीः
अरोडिष्ठाः
अरोडिष्यः
अरोडिष्यथाः
मध्यम  द्विवचनम्
रोडथः
रोड्येथे
रुरोडथुः
रुरोडाथे
रोडितास्थः
रोडितासाथे
रोडिष्यथः
रोडिष्येथे
रोडतम्
रोड्येथाम्
अरोडतम्
अरोड्येथाम्
रोडेतम्
रोड्येयाथाम्
रोड्यास्तम्
रोडिषीयास्थाम्
अरोडिष्टम्
अरोडिषाथाम्
अरोडिष्यतम्
अरोडिष्येथाम्
मध्यम  बहुवचनम्
रोडथ
रोड्यध्वे
रुरोड
रुरोडिध्वे
रोडितास्थ
रोडिताध्वे
रोडिष्यथ
रोडिष्यध्वे
रोडत
रोड्यध्वम्
अरोडत
अरोड्यध्वम्
रोडेत
रोड्येध्वम्
रोड्यास्त
रोडिषीध्वम्
अरोडिष्ट
अरोडिढ्वम्
अरोडिष्यत
अरोडिष्यध्वम्
उत्तम  एकवचनम्
रोडामि
रोड्ये
रुरोड
रुरोडे
रोडितास्मि
रोडिताहे
रोडिष्यामि
रोडिष्ये
रोडानि
रोड्यै
अरोडम्
अरोड्ये
रोडेयम्
रोड्येय
रोड्यासम्
रोडिषीय
अरोडिषम्
अरोडिषि
अरोडिष्यम्
अरोडिष्ये
उत्तम  द्विवचनम्
रोडावः
रोड्यावहे
रुरोडिव
रुरोडिवहे
रोडितास्वः
रोडितास्वहे
रोडिष्यावः
रोडिष्यावहे
रोडाव
रोड्यावहै
अरोडाव
अरोड्यावहि
रोडेव
रोड्येवहि
रोड्यास्व
रोडिषीवहि
अरोडिष्व
अरोडिष्वहि
अरोडिष्याव
अरोडिष्यावहि
उत्तम  बहुवचनम्
रोडामः
रोड्यामहे
रुरोडिम
रुरोडिमहे
रोडितास्मः
रोडितास्महे
रोडिष्यामः
रोडिष्यामहे
रोडाम
रोड्यामहै
अरोडाम
अरोड्यामहि
रोडेम
रोड्येमहि
रोड्यास्म
रोडिषीमहि
अरोडिष्म
अरोडिष्महि
अरोडिष्याम
अरोडिष्यामहि
प्रथम पुरुषः  एकवचनम्
रोडतात् / रोडताद् / रोडतु
अरोडत् / अरोडद्
रोड्यात् / रोड्याद्
अरोडीत् / अरोडीद्
अरोडिष्यत् / अरोडिष्यद्
प्रथमा  द्विवचनम्
अरोडिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रोडतात् / रोडताद् / रोड
मध्यम पुरुषः  द्विवचनम्
अरोडिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरोडिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्