रूप - रूप - रूपक्रियायाम् चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
रूपयति
रूपयते
रूप्यते
रूपयाञ्चकार / रूपयांचकार / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूवे / रूपयांबभूवे / रूपयामाहे
रूपयिता
रूपयिता
रूपिता / रूपयिता
रूपयिष्यति
रूपयिष्यते
रूपिष्यते / रूपयिष्यते
रूपयतात् / रूपयताद् / रूपयतु
रूपयताम्
रूप्यताम्
अरूपयत् / अरूपयद्
अरूपयत
अरूप्यत
रूपयेत् / रूपयेद्
रूपयेत
रूप्येत
रूप्यात् / रूप्याद्
रूपयिषीष्ट
रूपिषीष्ट / रूपयिषीष्ट
अरुरूपत् / अरुरूपद्
अरुरूपत
अरूपि
अरूपयिष्यत् / अरूपयिष्यद्
अरूपयिष्यत
अरूपिष्यत / अरूपयिष्यत
प्रथम  द्विवचनम्
रूपयतः
रूपयेते
रूप्येते
रूपयाञ्चक्रतुः / रूपयांचक्रतुः / रूपयाम्बभूवतुः / रूपयांबभूवतुः / रूपयामासतुः
रूपयाञ्चक्राते / रूपयांचक्राते / रूपयाम्बभूवतुः / रूपयांबभूवतुः / रूपयामासतुः
रूपयाञ्चक्राते / रूपयांचक्राते / रूपयाम्बभूवाते / रूपयांबभूवाते / रूपयामासाते
रूपयितारौ
रूपयितारौ
रूपितारौ / रूपयितारौ
रूपयिष्यतः
रूपयिष्येते
रूपिष्येते / रूपयिष्येते
रूपयताम्
रूपयेताम्
रूप्येताम्
अरूपयताम्
अरूपयेताम्
अरूप्येताम्
रूपयेताम्
रूपयेयाताम्
रूप्येयाताम्
रूप्यास्ताम्
रूपयिषीयास्ताम्
रूपिषीयास्ताम् / रूपयिषीयास्ताम्
अरुरूपताम्
अरुरूपेताम्
अरूपिषाताम् / अरूपयिषाताम्
अरूपयिष्यताम्
अरूपयिष्येताम्
अरूपिष्येताम् / अरूपयिष्येताम्
प्रथम  बहुवचनम्
रूपयन्ति
रूपयन्ते
रूप्यन्ते
रूपयाञ्चक्रुः / रूपयांचक्रुः / रूपयाम्बभूवुः / रूपयांबभूवुः / रूपयामासुः
रूपयाञ्चक्रिरे / रूपयांचक्रिरे / रूपयाम्बभूवुः / रूपयांबभूवुः / रूपयामासुः
रूपयाञ्चक्रिरे / रूपयांचक्रिरे / रूपयाम्बभूविरे / रूपयांबभूविरे / रूपयामासिरे
रूपयितारः
रूपयितारः
रूपितारः / रूपयितारः
रूपयिष्यन्ति
रूपयिष्यन्ते
रूपिष्यन्ते / रूपयिष्यन्ते
रूपयन्तु
रूपयन्ताम्
रूप्यन्ताम्
अरूपयन्
अरूपयन्त
अरूप्यन्त
रूपयेयुः
रूपयेरन्
रूप्येरन्
रूप्यासुः
रूपयिषीरन्
रूपिषीरन् / रूपयिषीरन्
अरुरूपन्
अरुरूपन्त
अरूपिषत / अरूपयिषत
अरूपयिष्यन्
अरूपयिष्यन्त
अरूपिष्यन्त / अरूपयिष्यन्त
मध्यम  एकवचनम्
रूपयसि
रूपयसे
रूप्यसे
रूपयाञ्चकर्थ / रूपयांचकर्थ / रूपयाम्बभूविथ / रूपयांबभूविथ / रूपयामासिथ
रूपयाञ्चकृषे / रूपयांचकृषे / रूपयाम्बभूविथ / रूपयांबभूविथ / रूपयामासिथ
रूपयाञ्चकृषे / रूपयांचकृषे / रूपयाम्बभूविषे / रूपयांबभूविषे / रूपयामासिषे
रूपयितासि
रूपयितासे
रूपितासे / रूपयितासे
रूपयिष्यसि
रूपयिष्यसे
रूपिष्यसे / रूपयिष्यसे
रूपयतात् / रूपयताद् / रूपय
रूपयस्व
रूप्यस्व
अरूपयः
अरूपयथाः
अरूप्यथाः
रूपयेः
रूपयेथाः
रूप्येथाः
रूप्याः
रूपयिषीष्ठाः
रूपिषीष्ठाः / रूपयिषीष्ठाः
अरुरूपः
अरुरूपथाः
अरूपिष्ठाः / अरूपयिष्ठाः
अरूपयिष्यः
अरूपयिष्यथाः
अरूपिष्यथाः / अरूपयिष्यथाः
मध्यम  द्विवचनम्
रूपयथः
रूपयेथे
रूप्येथे
रूपयाञ्चक्रथुः / रूपयांचक्रथुः / रूपयाम्बभूवथुः / रूपयांबभूवथुः / रूपयामासथुः
रूपयाञ्चक्राथे / रूपयांचक्राथे / रूपयाम्बभूवथुः / रूपयांबभूवथुः / रूपयामासथुः
रूपयाञ्चक्राथे / रूपयांचक्राथे / रूपयाम्बभूवाथे / रूपयांबभूवाथे / रूपयामासाथे
रूपयितास्थः
रूपयितासाथे
रूपितासाथे / रूपयितासाथे
रूपयिष्यथः
रूपयिष्येथे
रूपिष्येथे / रूपयिष्येथे
रूपयतम्
रूपयेथाम्
रूप्येथाम्
अरूपयतम्
अरूपयेथाम्
अरूप्येथाम्
रूपयेतम्
रूपयेयाथाम्
रूप्येयाथाम्
रूप्यास्तम्
रूपयिषीयास्थाम्
रूपिषीयास्थाम् / रूपयिषीयास्थाम्
अरुरूपतम्
अरुरूपेथाम्
अरूपिषाथाम् / अरूपयिषाथाम्
अरूपयिष्यतम्
अरूपयिष्येथाम्
अरूपिष्येथाम् / अरूपयिष्येथाम्
मध्यम  बहुवचनम्
रूपयथ
रूपयध्वे
रूप्यध्वे
रूपयाञ्चक्र / रूपयांचक्र / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चकृढ्वे / रूपयांचकृढ्वे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चकृढ्वे / रूपयांचकृढ्वे / रूपयाम्बभूविध्वे / रूपयांबभूविध्वे / रूपयाम्बभूविढ्वे / रूपयांबभूविढ्वे / रूपयामासिध्वे
रूपयितास्थ
रूपयिताध्वे
रूपिताध्वे / रूपयिताध्वे
रूपयिष्यथ
रूपयिष्यध्वे
रूपिष्यध्वे / रूपयिष्यध्वे
रूपयत
रूपयध्वम्
रूप्यध्वम्
अरूपयत
अरूपयध्वम्
अरूप्यध्वम्
रूपयेत
रूपयेध्वम्
रूप्येध्वम्
रूप्यास्त
रूपयिषीढ्वम् / रूपयिषीध्वम्
रूपिषीध्वम् / रूपयिषीढ्वम् / रूपयिषीध्वम्
अरुरूपत
अरुरूपध्वम्
अरूपिढ्वम् / अरूपयिढ्वम् / अरूपयिध्वम्
अरूपयिष्यत
अरूपयिष्यध्वम्
अरूपिष्यध्वम् / अरूपयिष्यध्वम्
उत्तम  एकवचनम्
रूपयामि
रूपये
रूप्ये
रूपयाञ्चकर / रूपयांचकर / रूपयाञ्चकार / रूपयांचकार / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूवे / रूपयांबभूवे / रूपयामाहे
रूपयितास्मि
रूपयिताहे
रूपिताहे / रूपयिताहे
रूपयिष्यामि
रूपयिष्ये
रूपिष्ये / रूपयिष्ये
रूपयाणि
रूपयै
रूप्यै
अरूपयम्
अरूपये
अरूप्ये
रूपयेयम्
रूपयेय
रूप्येय
रूप्यासम्
रूपयिषीय
रूपिषीय / रूपयिषीय
अरुरूपम्
अरुरूपे
अरूपिषि / अरूपयिषि
अरूपयिष्यम्
अरूपयिष्ये
अरूपिष्ये / अरूपयिष्ये
उत्तम  द्विवचनम्
रूपयावः
रूपयावहे
रूप्यावहे
रूपयाञ्चकृव / रूपयांचकृव / रूपयाम्बभूविव / रूपयांबभूविव / रूपयामासिव
रूपयाञ्चकृवहे / रूपयांचकृवहे / रूपयाम्बभूविव / रूपयांबभूविव / रूपयामासिव
रूपयाञ्चकृवहे / रूपयांचकृवहे / रूपयाम्बभूविवहे / रूपयांबभूविवहे / रूपयामासिवहे
रूपयितास्वः
रूपयितास्वहे
रूपितास्वहे / रूपयितास्वहे
रूपयिष्यावः
रूपयिष्यावहे
रूपिष्यावहे / रूपयिष्यावहे
रूपयाव
रूपयावहै
रूप्यावहै
अरूपयाव
अरूपयावहि
अरूप्यावहि
रूपयेव
रूपयेवहि
रूप्येवहि
रूप्यास्व
रूपयिषीवहि
रूपिषीवहि / रूपयिषीवहि
अरुरूपाव
अरुरूपावहि
अरूपिष्वहि / अरूपयिष्वहि
अरूपयिष्याव
अरूपयिष्यावहि
अरूपिष्यावहि / अरूपयिष्यावहि
उत्तम  बहुवचनम्
रूपयामः
रूपयामहे
रूप्यामहे
रूपयाञ्चकृम / रूपयांचकृम / रूपयाम्बभूविम / रूपयांबभूविम / रूपयामासिम
रूपयाञ्चकृमहे / रूपयांचकृमहे / रूपयाम्बभूविम / रूपयांबभूविम / रूपयामासिम
रूपयाञ्चकृमहे / रूपयांचकृमहे / रूपयाम्बभूविमहे / रूपयांबभूविमहे / रूपयामासिमहे
रूपयितास्मः
रूपयितास्महे
रूपितास्महे / रूपयितास्महे
रूपयिष्यामः
रूपयिष्यामहे
रूपिष्यामहे / रूपयिष्यामहे
रूपयाम
रूपयामहै
रूप्यामहै
अरूपयाम
अरूपयामहि
अरूप्यामहि
रूपयेम
रूपयेमहि
रूप्येमहि
रूप्यास्म
रूपयिषीमहि
रूपिषीमहि / रूपयिषीमहि
अरुरूपाम
अरुरूपामहि
अरूपिष्महि / अरूपयिष्महि
अरूपयिष्याम
अरूपयिष्यामहि
अरूपिष्यामहि / अरूपयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
रूपयाञ्चकार / रूपयांचकार / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूवे / रूपयांबभूवे / रूपयामाहे
रूपिता / रूपयिता
रूपिष्यते / रूपयिष्यते
रूपयतात् / रूपयताद् / रूपयतु
अरूपयत् / अरूपयद्
रूपयेत् / रूपयेद्
रूप्यात् / रूप्याद्
रूपिषीष्ट / रूपयिषीष्ट
अरुरूपत् / अरुरूपद्
अरूपयिष्यत् / अरूपयिष्यद्
अरूपिष्यत / अरूपयिष्यत
प्रथमा  द्विवचनम्
रूपयाञ्चक्रतुः / रूपयांचक्रतुः / रूपयाम्बभूवतुः / रूपयांबभूवतुः / रूपयामासतुः
रूपयाञ्चक्राते / रूपयांचक्राते / रूपयाम्बभूवतुः / रूपयांबभूवतुः / रूपयामासतुः
रूपयाञ्चक्राते / रूपयांचक्राते / रूपयाम्बभूवाते / रूपयांबभूवाते / रूपयामासाते
रूपितारौ / रूपयितारौ
रूपिष्येते / रूपयिष्येते
रूपिषीयास्ताम् / रूपयिषीयास्ताम्
अरूपिषाताम् / अरूपयिषाताम्
अरूपयिष्यताम्
अरूपयिष्येताम्
अरूपिष्येताम् / अरूपयिष्येताम्
प्रथमा  बहुवचनम्
रूपयाञ्चक्रुः / रूपयांचक्रुः / रूपयाम्बभूवुः / रूपयांबभूवुः / रूपयामासुः
रूपयाञ्चक्रिरे / रूपयांचक्रिरे / रूपयाम्बभूवुः / रूपयांबभूवुः / रूपयामासुः
रूपयाञ्चक्रिरे / रूपयांचक्रिरे / रूपयाम्बभूविरे / रूपयांबभूविरे / रूपयामासिरे
रूपितारः / रूपयितारः
रूपिष्यन्ते / रूपयिष्यन्ते
रूपिषीरन् / रूपयिषीरन्
अरूपिषत / अरूपयिषत
अरूपिष्यन्त / अरूपयिष्यन्त
मध्यम पुरुषः  एकवचनम्
रूपयाञ्चकर्थ / रूपयांचकर्थ / रूपयाम्बभूविथ / रूपयांबभूविथ / रूपयामासिथ
रूपयाञ्चकृषे / रूपयांचकृषे / रूपयाम्बभूविथ / रूपयांबभूविथ / रूपयामासिथ
रूपयाञ्चकृषे / रूपयांचकृषे / रूपयाम्बभूविषे / रूपयांबभूविषे / रूपयामासिषे
रूपितासे / रूपयितासे
रूपिष्यसे / रूपयिष्यसे
रूपयतात् / रूपयताद् / रूपय
रूपिषीष्ठाः / रूपयिषीष्ठाः
अरूपिष्ठाः / अरूपयिष्ठाः
अरूपिष्यथाः / अरूपयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
रूपयाञ्चक्रथुः / रूपयांचक्रथुः / रूपयाम्बभूवथुः / रूपयांबभूवथुः / रूपयामासथुः
रूपयाञ्चक्राथे / रूपयांचक्राथे / रूपयाम्बभूवथुः / रूपयांबभूवथुः / रूपयामासथुः
रूपयाञ्चक्राथे / रूपयांचक्राथे / रूपयाम्बभूवाथे / रूपयांबभूवाथे / रूपयामासाथे
रूपितासाथे / रूपयितासाथे
रूपिष्येथे / रूपयिष्येथे
रूपिषीयास्थाम् / रूपयिषीयास्थाम्
अरूपिषाथाम् / अरूपयिषाथाम्
अरूपयिष्येथाम्
अरूपिष्येथाम् / अरूपयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
रूपयाञ्चक्र / रूपयांचक्र / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चकृढ्वे / रूपयांचकृढ्वे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चकृढ्वे / रूपयांचकृढ्वे / रूपयाम्बभूविध्वे / रूपयांबभूविध्वे / रूपयाम्बभूविढ्वे / रूपयांबभूविढ्वे / रूपयामासिध्वे
रूपिताध्वे / रूपयिताध्वे
रूपिष्यध्वे / रूपयिष्यध्वे
रूपयिषीढ्वम् / रूपयिषीध्वम्
रूपिषीध्वम् / रूपयिषीढ्वम् / रूपयिषीध्वम्
अरूपिढ्वम् / अरूपयिढ्वम् / अरूपयिध्वम्
अरूपयिष्यध्वम्
अरूपिष्यध्वम् / अरूपयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
रूपयाञ्चकर / रूपयांचकर / रूपयाञ्चकार / रूपयांचकार / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूवे / रूपयांबभूवे / रूपयामाहे
रूपिताहे / रूपयिताहे
रूपिष्ये / रूपयिष्ये
रूपिषीय / रूपयिषीय
अरूपिषि / अरूपयिषि
अरूपिष्ये / अरूपयिष्ये
उत्तम पुरुषः  द्विवचनम्
रूपयाञ्चकृव / रूपयांचकृव / रूपयाम्बभूविव / रूपयांबभूविव / रूपयामासिव
रूपयाञ्चकृवहे / रूपयांचकृवहे / रूपयाम्बभूविव / रूपयांबभूविव / रूपयामासिव
रूपयाञ्चकृवहे / रूपयांचकृवहे / रूपयाम्बभूविवहे / रूपयांबभूविवहे / रूपयामासिवहे
रूपितास्वहे / रूपयितास्वहे
रूपिष्यावहे / रूपयिष्यावहे
रूपिषीवहि / रूपयिषीवहि
अरूपिष्वहि / अरूपयिष्वहि
अरूपयिष्यावहि
अरूपिष्यावहि / अरूपयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
रूपयाञ्चकृम / रूपयांचकृम / रूपयाम्बभूविम / रूपयांबभूविम / रूपयामासिम
रूपयाञ्चकृमहे / रूपयांचकृमहे / रूपयाम्बभूविम / रूपयांबभूविम / रूपयामासिम
रूपयाञ्चकृमहे / रूपयांचकृमहे / रूपयाम्बभूविमहे / रूपयांबभूविमहे / रूपयामासिमहे
रूपितास्महे / रूपयितास्महे
रूपिष्यामहे / रूपयिष्यामहे
रूपिषीमहि / रूपयिषीमहि
अरूपिष्महि / अरूपयिष्महि
अरूपयिष्यामहि
अरूपिष्यामहि / अरूपयिष्यामहि