रु - रुङ् - गतिरोषणयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रवते
रूयते
रुरुवे
रुरुवे
रोता
राविता / रोता
रोष्यते
राविष्यते / रोष्यते
रवताम्
रूयताम्
अरवत
अरूयत
रवेत
रूयेत
रोषीष्ट
राविषीष्ट / रोषीष्ट
अरोष्ट
अरावि
अरोष्यत
अराविष्यत / अरोष्यत
प्रथम  द्विवचनम्
रवेते
रूयेते
रुरुवाते
रुरुवाते
रोतारौ
रावितारौ / रोतारौ
रोष्येते
राविष्येते / रोष्येते
रवेताम्
रूयेताम्
अरवेताम्
अरूयेताम्
रवेयाताम्
रूयेयाताम्
रोषीयास्ताम्
राविषीयास्ताम् / रोषीयास्ताम्
अरोषाताम्
अराविषाताम् / अरोषाताम्
अरोष्येताम्
अराविष्येताम् / अरोष्येताम्
प्रथम  बहुवचनम्
रवन्ते
रूयन्ते
रुरुविरे
रुरुविरे
रोतारः
रावितारः / रोतारः
रोष्यन्ते
राविष्यन्ते / रोष्यन्ते
रवन्ताम्
रूयन्ताम्
अरवन्त
अरूयन्त
रवेरन्
रूयेरन्
रोषीरन्
राविषीरन् / रोषीरन्
अरोषत
अराविषत / अरोषत
अरोष्यन्त
अराविष्यन्त / अरोष्यन्त
मध्यम  एकवचनम्
रवसे
रूयसे
रुरुविषे
रुरुविषे
रोतासे
रावितासे / रोतासे
रोष्यसे
राविष्यसे / रोष्यसे
रवस्व
रूयस्व
अरवथाः
अरूयथाः
रवेथाः
रूयेथाः
रोषीष्ठाः
राविषीष्ठाः / रोषीष्ठाः
अरोष्ठाः
अराविष्ठाः / अरोष्ठाः
अरोष्यथाः
अराविष्यथाः / अरोष्यथाः
मध्यम  द्विवचनम्
रवेथे
रूयेथे
रुरुवाथे
रुरुवाथे
रोतासाथे
रावितासाथे / रोतासाथे
रोष्येथे
राविष्येथे / रोष्येथे
रवेथाम्
रूयेथाम्
अरवेथाम्
अरूयेथाम्
रवेयाथाम्
रूयेयाथाम्
रोषीयास्थाम्
राविषीयास्थाम् / रोषीयास्थाम्
अरोषाथाम्
अराविषाथाम् / अरोषाथाम्
अरोष्येथाम्
अराविष्येथाम् / अरोष्येथाम्
मध्यम  बहुवचनम्
रवध्वे
रूयध्वे
रुरुविढ्वे / रुरुविध्वे
रुरुविढ्वे / रुरुविध्वे
रोताध्वे
राविताध्वे / रोताध्वे
रोष्यध्वे
राविष्यध्वे / रोष्यध्वे
रवध्वम्
रूयध्वम्
अरवध्वम्
अरूयध्वम्
रवेध्वम्
रूयेध्वम्
रोषीढ्वम्
राविषीढ्वम् / राविषीध्वम् / रोषीढ्वम्
अरोढ्वम्
अराविढ्वम् / अराविध्वम् / अरोढ्वम्
अरोष्यध्वम्
अराविष्यध्वम् / अरोष्यध्वम्
उत्तम  एकवचनम्
रवे
रूये
रुरुवे
रुरुवे
रोताहे
राविताहे / रोताहे
रोष्ये
राविष्ये / रोष्ये
रवै
रूयै
अरवे
अरूये
रवेय
रूयेय
रोषीय
राविषीय / रोषीय
अरोषि
अराविषि / अरोषि
अरोष्ये
अराविष्ये / अरोष्ये
उत्तम  द्विवचनम्
रवावहे
रूयावहे
रुरुविवहे
रुरुविवहे
रोतास्वहे
रावितास्वहे / रोतास्वहे
रोष्यावहे
राविष्यावहे / रोष्यावहे
रवावहै
रूयावहै
अरवावहि
अरूयावहि
रवेवहि
रूयेवहि
रोषीवहि
राविषीवहि / रोषीवहि
अरोष्वहि
अराविष्वहि / अरोष्वहि
अरोष्यावहि
अराविष्यावहि / अरोष्यावहि
उत्तम  बहुवचनम्
रवामहे
रूयामहे
रुरुविमहे
रुरुविमहे
रोतास्महे
रावितास्महे / रोतास्महे
रोष्यामहे
राविष्यामहे / रोष्यामहे
रवामहै
रूयामहै
अरवामहि
अरूयामहि
रवेमहि
रूयेमहि
रोषीमहि
राविषीमहि / रोषीमहि
अरोष्महि
अराविष्महि / अरोष्महि
अरोष्यामहि
अराविष्यामहि / अरोष्यामहि
प्रथम पुरुषः  एकवचनम्
राविष्यते / रोष्यते
राविषीष्ट / रोषीष्ट
अराविष्यत / अरोष्यत
प्रथमा  द्विवचनम्
रावितारौ / रोतारौ
राविष्येते / रोष्येते
राविषीयास्ताम् / रोषीयास्ताम्
अराविषाताम् / अरोषाताम्
अराविष्येताम् / अरोष्येताम्
प्रथमा  बहुवचनम्
रावितारः / रोतारः
राविष्यन्ते / रोष्यन्ते
राविषीरन् / रोषीरन्
अराविषत / अरोषत
अराविष्यन्त / अरोष्यन्त
मध्यम पुरुषः  एकवचनम्
रावितासे / रोतासे
राविष्यसे / रोष्यसे
राविषीष्ठाः / रोषीष्ठाः
अराविष्ठाः / अरोष्ठाः
अराविष्यथाः / अरोष्यथाः
मध्यम पुरुषः  द्विवचनम्
रावितासाथे / रोतासाथे
राविष्येथे / रोष्येथे
राविषीयास्थाम् / रोषीयास्थाम्
अराविषाथाम् / अरोषाथाम्
अराविष्येथाम् / अरोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
रुरुविढ्वे / रुरुविध्वे
रुरुविढ्वे / रुरुविध्वे
राविताध्वे / रोताध्वे
राविष्यध्वे / रोष्यध्वे
राविषीढ्वम् / राविषीध्वम् / रोषीढ्वम्
अराविढ्वम् / अराविध्वम् / अरोढ्वम्
अराविष्यध्वम् / अरोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
राविताहे / रोताहे
राविष्ये / रोष्ये
अराविषि / अरोषि
अराविष्ये / अरोष्ये
उत्तम पुरुषः  द्विवचनम्
रावितास्वहे / रोतास्वहे
राविष्यावहे / रोष्यावहे
राविषीवहि / रोषीवहि
अराविष्वहि / अरोष्वहि
अराविष्यावहि / अरोष्यावहि
उत्तम पुरुषः  बहुवचनम्
रावितास्महे / रोतास्महे
राविष्यामहे / रोष्यामहे
राविषीमहि / रोषीमहि
अराविष्महि / अरोष्महि
अराविष्यामहि / अरोष्यामहि