रुष् - रुषँ - रोषे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
रोषयति
रोषयते
रोष्यते
रोषयाञ्चकार / रोषयांचकार / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूवे / रोषयांबभूवे / रोषयामाहे
रोषयिता
रोषयिता
रोषिता / रोषयिता
रोषयिष्यति
रोषयिष्यते
रोषिष्यते / रोषयिष्यते
रोषयतात् / रोषयताद् / रोषयतु
रोषयताम्
रोष्यताम्
अरोषयत् / अरोषयद्
अरोषयत
अरोष्यत
रोषयेत् / रोषयेद्
रोषयेत
रोष्येत
रोष्यात् / रोष्याद्
रोषयिषीष्ट
रोषिषीष्ट / रोषयिषीष्ट
अरूरुषत् / अरूरुषद्
अरूरुषत
अरोषि
अरोषयिष्यत् / अरोषयिष्यद्
अरोषयिष्यत
अरोषिष्यत / अरोषयिष्यत
प्रथम  द्विवचनम्
रोषयतः
रोषयेते
रोष्येते
रोषयाञ्चक्रतुः / रोषयांचक्रतुः / रोषयाम्बभूवतुः / रोषयांबभूवतुः / रोषयामासतुः
रोषयाञ्चक्राते / रोषयांचक्राते / रोषयाम्बभूवतुः / रोषयांबभूवतुः / रोषयामासतुः
रोषयाञ्चक्राते / रोषयांचक्राते / रोषयाम्बभूवाते / रोषयांबभूवाते / रोषयामासाते
रोषयितारौ
रोषयितारौ
रोषितारौ / रोषयितारौ
रोषयिष्यतः
रोषयिष्येते
रोषिष्येते / रोषयिष्येते
रोषयताम्
रोषयेताम्
रोष्येताम्
अरोषयताम्
अरोषयेताम्
अरोष्येताम्
रोषयेताम्
रोषयेयाताम्
रोष्येयाताम्
रोष्यास्ताम्
रोषयिषीयास्ताम्
रोषिषीयास्ताम् / रोषयिषीयास्ताम्
अरूरुषताम्
अरूरुषेताम्
अरोषिषाताम् / अरोषयिषाताम्
अरोषयिष्यताम्
अरोषयिष्येताम्
अरोषिष्येताम् / अरोषयिष्येताम्
प्रथम  बहुवचनम्
रोषयन्ति
रोषयन्ते
रोष्यन्ते
रोषयाञ्चक्रुः / रोषयांचक्रुः / रोषयाम्बभूवुः / रोषयांबभूवुः / रोषयामासुः
रोषयाञ्चक्रिरे / रोषयांचक्रिरे / रोषयाम्बभूवुः / रोषयांबभूवुः / रोषयामासुः
रोषयाञ्चक्रिरे / रोषयांचक्रिरे / रोषयाम्बभूविरे / रोषयांबभूविरे / रोषयामासिरे
रोषयितारः
रोषयितारः
रोषितारः / रोषयितारः
रोषयिष्यन्ति
रोषयिष्यन्ते
रोषिष्यन्ते / रोषयिष्यन्ते
रोषयन्तु
रोषयन्ताम्
रोष्यन्ताम्
अरोषयन्
अरोषयन्त
अरोष्यन्त
रोषयेयुः
रोषयेरन्
रोष्येरन्
रोष्यासुः
रोषयिषीरन्
रोषिषीरन् / रोषयिषीरन्
अरूरुषन्
अरूरुषन्त
अरोषिषत / अरोषयिषत
अरोषयिष्यन्
अरोषयिष्यन्त
अरोषिष्यन्त / अरोषयिष्यन्त
मध्यम  एकवचनम्
रोषयसि
रोषयसे
रोष्यसे
रोषयाञ्चकर्थ / रोषयांचकर्थ / रोषयाम्बभूविथ / रोषयांबभूविथ / रोषयामासिथ
रोषयाञ्चकृषे / रोषयांचकृषे / रोषयाम्बभूविथ / रोषयांबभूविथ / रोषयामासिथ
रोषयाञ्चकृषे / रोषयांचकृषे / रोषयाम्बभूविषे / रोषयांबभूविषे / रोषयामासिषे
रोषयितासि
रोषयितासे
रोषितासे / रोषयितासे
रोषयिष्यसि
रोषयिष्यसे
रोषिष्यसे / रोषयिष्यसे
रोषयतात् / रोषयताद् / रोषय
रोषयस्व
रोष्यस्व
अरोषयः
अरोषयथाः
अरोष्यथाः
रोषयेः
रोषयेथाः
रोष्येथाः
रोष्याः
रोषयिषीष्ठाः
रोषिषीष्ठाः / रोषयिषीष्ठाः
अरूरुषः
अरूरुषथाः
अरोषिष्ठाः / अरोषयिष्ठाः
अरोषयिष्यः
अरोषयिष्यथाः
अरोषिष्यथाः / अरोषयिष्यथाः
मध्यम  द्विवचनम्
रोषयथः
रोषयेथे
रोष्येथे
रोषयाञ्चक्रथुः / रोषयांचक्रथुः / रोषयाम्बभूवथुः / रोषयांबभूवथुः / रोषयामासथुः
रोषयाञ्चक्राथे / रोषयांचक्राथे / रोषयाम्बभूवथुः / रोषयांबभूवथुः / रोषयामासथुः
रोषयाञ्चक्राथे / रोषयांचक्राथे / रोषयाम्बभूवाथे / रोषयांबभूवाथे / रोषयामासाथे
रोषयितास्थः
रोषयितासाथे
रोषितासाथे / रोषयितासाथे
रोषयिष्यथः
रोषयिष्येथे
रोषिष्येथे / रोषयिष्येथे
रोषयतम्
रोषयेथाम्
रोष्येथाम्
अरोषयतम्
अरोषयेथाम्
अरोष्येथाम्
रोषयेतम्
रोषयेयाथाम्
रोष्येयाथाम्
रोष्यास्तम्
रोषयिषीयास्थाम्
रोषिषीयास्थाम् / रोषयिषीयास्थाम्
अरूरुषतम्
अरूरुषेथाम्
अरोषिषाथाम् / अरोषयिषाथाम्
अरोषयिष्यतम्
अरोषयिष्येथाम्
अरोषिष्येथाम् / अरोषयिष्येथाम्
मध्यम  बहुवचनम्
रोषयथ
रोषयध्वे
रोष्यध्वे
रोषयाञ्चक्र / रोषयांचक्र / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चकृढ्वे / रोषयांचकृढ्वे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चकृढ्वे / रोषयांचकृढ्वे / रोषयाम्बभूविध्वे / रोषयांबभूविध्वे / रोषयाम्बभूविढ्वे / रोषयांबभूविढ्वे / रोषयामासिध्वे
रोषयितास्थ
रोषयिताध्वे
रोषिताध्वे / रोषयिताध्वे
रोषयिष्यथ
रोषयिष्यध्वे
रोषिष्यध्वे / रोषयिष्यध्वे
रोषयत
रोषयध्वम्
रोष्यध्वम्
अरोषयत
अरोषयध्वम्
अरोष्यध्वम्
रोषयेत
रोषयेध्वम्
रोष्येध्वम्
रोष्यास्त
रोषयिषीढ्वम् / रोषयिषीध्वम्
रोषिषीध्वम् / रोषयिषीढ्वम् / रोषयिषीध्वम्
अरूरुषत
अरूरुषध्वम्
अरोषिढ्वम् / अरोषयिढ्वम् / अरोषयिध्वम्
अरोषयिष्यत
अरोषयिष्यध्वम्
अरोषिष्यध्वम् / अरोषयिष्यध्वम्
उत्तम  एकवचनम्
रोषयामि
रोषये
रोष्ये
रोषयाञ्चकर / रोषयांचकर / रोषयाञ्चकार / रोषयांचकार / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूवे / रोषयांबभूवे / रोषयामाहे
रोषयितास्मि
रोषयिताहे
रोषिताहे / रोषयिताहे
रोषयिष्यामि
रोषयिष्ये
रोषिष्ये / रोषयिष्ये
रोषयाणि
रोषयै
रोष्यै
अरोषयम्
अरोषये
अरोष्ये
रोषयेयम्
रोषयेय
रोष्येय
रोष्यासम्
रोषयिषीय
रोषिषीय / रोषयिषीय
अरूरुषम्
अरूरुषे
अरोषिषि / अरोषयिषि
अरोषयिष्यम्
अरोषयिष्ये
अरोषिष्ये / अरोषयिष्ये
उत्तम  द्विवचनम्
रोषयावः
रोषयावहे
रोष्यावहे
रोषयाञ्चकृव / रोषयांचकृव / रोषयाम्बभूविव / रोषयांबभूविव / रोषयामासिव
रोषयाञ्चकृवहे / रोषयांचकृवहे / रोषयाम्बभूविव / रोषयांबभूविव / रोषयामासिव
रोषयाञ्चकृवहे / रोषयांचकृवहे / रोषयाम्बभूविवहे / रोषयांबभूविवहे / रोषयामासिवहे
रोषयितास्वः
रोषयितास्वहे
रोषितास्वहे / रोषयितास्वहे
रोषयिष्यावः
रोषयिष्यावहे
रोषिष्यावहे / रोषयिष्यावहे
रोषयाव
रोषयावहै
रोष्यावहै
अरोषयाव
अरोषयावहि
अरोष्यावहि
रोषयेव
रोषयेवहि
रोष्येवहि
रोष्यास्व
रोषयिषीवहि
रोषिषीवहि / रोषयिषीवहि
अरूरुषाव
अरूरुषावहि
अरोषिष्वहि / अरोषयिष्वहि
अरोषयिष्याव
अरोषयिष्यावहि
अरोषिष्यावहि / अरोषयिष्यावहि
उत्तम  बहुवचनम्
रोषयामः
रोषयामहे
रोष्यामहे
रोषयाञ्चकृम / रोषयांचकृम / रोषयाम्बभूविम / रोषयांबभूविम / रोषयामासिम
रोषयाञ्चकृमहे / रोषयांचकृमहे / रोषयाम्बभूविम / रोषयांबभूविम / रोषयामासिम
रोषयाञ्चकृमहे / रोषयांचकृमहे / रोषयाम्बभूविमहे / रोषयांबभूविमहे / रोषयामासिमहे
रोषयितास्मः
रोषयितास्महे
रोषितास्महे / रोषयितास्महे
रोषयिष्यामः
रोषयिष्यामहे
रोषिष्यामहे / रोषयिष्यामहे
रोषयाम
रोषयामहै
रोष्यामहै
अरोषयाम
अरोषयामहि
अरोष्यामहि
रोषयेम
रोषयेमहि
रोष्येमहि
रोष्यास्म
रोषयिषीमहि
रोषिषीमहि / रोषयिषीमहि
अरूरुषाम
अरूरुषामहि
अरोषिष्महि / अरोषयिष्महि
अरोषयिष्याम
अरोषयिष्यामहि
अरोषिष्यामहि / अरोषयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
रोषयाञ्चकार / रोषयांचकार / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूवे / रोषयांबभूवे / रोषयामाहे
रोषिता / रोषयिता
रोषिष्यते / रोषयिष्यते
रोषयतात् / रोषयताद् / रोषयतु
अरोषयत् / अरोषयद्
रोष्यात् / रोष्याद्
रोषिषीष्ट / रोषयिषीष्ट
अरूरुषत् / अरूरुषद्
अरोषयिष्यत् / अरोषयिष्यद्
अरोषिष्यत / अरोषयिष्यत
प्रथमा  द्विवचनम्
रोषयाञ्चक्रतुः / रोषयांचक्रतुः / रोषयाम्बभूवतुः / रोषयांबभूवतुः / रोषयामासतुः
रोषयाञ्चक्राते / रोषयांचक्राते / रोषयाम्बभूवतुः / रोषयांबभूवतुः / रोषयामासतुः
रोषयाञ्चक्राते / रोषयांचक्राते / रोषयाम्बभूवाते / रोषयांबभूवाते / रोषयामासाते
रोषितारौ / रोषयितारौ
रोषिष्येते / रोषयिष्येते
रोषिषीयास्ताम् / रोषयिषीयास्ताम्
अरोषिषाताम् / अरोषयिषाताम्
अरोषयिष्यताम्
अरोषयिष्येताम्
अरोषिष्येताम् / अरोषयिष्येताम्
प्रथमा  बहुवचनम्
रोषयाञ्चक्रुः / रोषयांचक्रुः / रोषयाम्बभूवुः / रोषयांबभूवुः / रोषयामासुः
रोषयाञ्चक्रिरे / रोषयांचक्रिरे / रोषयाम्बभूवुः / रोषयांबभूवुः / रोषयामासुः
रोषयाञ्चक्रिरे / रोषयांचक्रिरे / रोषयाम्बभूविरे / रोषयांबभूविरे / रोषयामासिरे
रोषितारः / रोषयितारः
रोषिष्यन्ते / रोषयिष्यन्ते
रोषिषीरन् / रोषयिषीरन्
अरोषिषत / अरोषयिषत
अरोषिष्यन्त / अरोषयिष्यन्त
मध्यम पुरुषः  एकवचनम्
रोषयाञ्चकर्थ / रोषयांचकर्थ / रोषयाम्बभूविथ / रोषयांबभूविथ / रोषयामासिथ
रोषयाञ्चकृषे / रोषयांचकृषे / रोषयाम्बभूविथ / रोषयांबभूविथ / रोषयामासिथ
रोषयाञ्चकृषे / रोषयांचकृषे / रोषयाम्बभूविषे / रोषयांबभूविषे / रोषयामासिषे
रोषितासे / रोषयितासे
रोषिष्यसे / रोषयिष्यसे
रोषयतात् / रोषयताद् / रोषय
रोषिषीष्ठाः / रोषयिषीष्ठाः
अरोषिष्ठाः / अरोषयिष्ठाः
अरोषिष्यथाः / अरोषयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
रोषयाञ्चक्रथुः / रोषयांचक्रथुः / रोषयाम्बभूवथुः / रोषयांबभूवथुः / रोषयामासथुः
रोषयाञ्चक्राथे / रोषयांचक्राथे / रोषयाम्बभूवथुः / रोषयांबभूवथुः / रोषयामासथुः
रोषयाञ्चक्राथे / रोषयांचक्राथे / रोषयाम्बभूवाथे / रोषयांबभूवाथे / रोषयामासाथे
रोषितासाथे / रोषयितासाथे
रोषिष्येथे / रोषयिष्येथे
रोषिषीयास्थाम् / रोषयिषीयास्थाम्
अरोषिषाथाम् / अरोषयिषाथाम्
अरोषयिष्येथाम्
अरोषिष्येथाम् / अरोषयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
रोषयाञ्चक्र / रोषयांचक्र / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चकृढ्वे / रोषयांचकृढ्वे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चकृढ्वे / रोषयांचकृढ्वे / रोषयाम्बभूविध्वे / रोषयांबभूविध्वे / रोषयाम्बभूविढ्वे / रोषयांबभूविढ्वे / रोषयामासिध्वे
रोषिताध्वे / रोषयिताध्वे
रोषिष्यध्वे / रोषयिष्यध्वे
रोषयिषीढ्वम् / रोषयिषीध्वम्
रोषिषीध्वम् / रोषयिषीढ्वम् / रोषयिषीध्वम्
अरोषिढ्वम् / अरोषयिढ्वम् / अरोषयिध्वम्
अरोषयिष्यध्वम्
अरोषिष्यध्वम् / अरोषयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
रोषयाञ्चकर / रोषयांचकर / रोषयाञ्चकार / रोषयांचकार / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूवे / रोषयांबभूवे / रोषयामाहे
रोषिताहे / रोषयिताहे
रोषिष्ये / रोषयिष्ये
अरोषिषि / अरोषयिषि
अरोषिष्ये / अरोषयिष्ये
उत्तम पुरुषः  द्विवचनम्
रोषयाञ्चकृव / रोषयांचकृव / रोषयाम्बभूविव / रोषयांबभूविव / रोषयामासिव
रोषयाञ्चकृवहे / रोषयांचकृवहे / रोषयाम्बभूविव / रोषयांबभूविव / रोषयामासिव
रोषयाञ्चकृवहे / रोषयांचकृवहे / रोषयाम्बभूविवहे / रोषयांबभूविवहे / रोषयामासिवहे
रोषितास्वहे / रोषयितास्वहे
रोषिष्यावहे / रोषयिष्यावहे
रोषिषीवहि / रोषयिषीवहि
अरोषिष्वहि / अरोषयिष्वहि
अरोषयिष्यावहि
अरोषिष्यावहि / अरोषयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
रोषयाञ्चकृम / रोषयांचकृम / रोषयाम्बभूविम / रोषयांबभूविम / रोषयामासिम
रोषयाञ्चकृमहे / रोषयांचकृमहे / रोषयाम्बभूविम / रोषयांबभूविम / रोषयामासिम
रोषयाञ्चकृमहे / रोषयांचकृमहे / रोषयाम्बभूविमहे / रोषयांबभूविमहे / रोषयामासिमहे
रोषितास्महे / रोषयितास्महे
रोषिष्यामहे / रोषयिष्यामहे
रोषिषीमहि / रोषयिषीमहि
अरोषिष्महि / अरोषयिष्महि
अरोषयिष्यामहि
अरोषिष्यामहि / अरोषयिष्यामहि