री - रीङ् - श्रवणे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रीयते
रीयते
रिर्ये
रिर्ये
रेता
रायिता / रेता
रेष्यते
रायिष्यते / रेष्यते
रीयताम्
रीयताम्
अरीयत
अरीयत
रीयेत
रीयेत
रेषीष्ट
रायिषीष्ट / रेषीष्ट
अरेष्ट
अरायि
अरेष्यत
अरायिष्यत / अरेष्यत
प्रथम  द्विवचनम्
रीयेते
रीयेते
रिर्याते
रिर्याते
रेतारौ
रायितारौ / रेतारौ
रेष्येते
रायिष्येते / रेष्येते
रीयेताम्
रीयेताम्
अरीयेताम्
अरीयेताम्
रीयेयाताम्
रीयेयाताम्
रेषीयास्ताम्
रायिषीयास्ताम् / रेषीयास्ताम्
अरेषाताम्
अरायिषाताम् / अरेषाताम्
अरेष्येताम्
अरायिष्येताम् / अरेष्येताम्
प्रथम  बहुवचनम्
रीयन्ते
रीयन्ते
रिर्यिरे
रिर्यिरे
रेतारः
रायितारः / रेतारः
रेष्यन्ते
रायिष्यन्ते / रेष्यन्ते
रीयन्ताम्
रीयन्ताम्
अरीयन्त
अरीयन्त
रीयेरन्
रीयेरन्
रेषीरन्
रायिषीरन् / रेषीरन्
अरेषत
अरायिषत / अरेषत
अरेष्यन्त
अरायिष्यन्त / अरेष्यन्त
मध्यम  एकवचनम्
रीयसे
रीयसे
रिर्यिषे
रिर्यिषे
रेतासे
रायितासे / रेतासे
रेष्यसे
रायिष्यसे / रेष्यसे
रीयस्व
रीयस्व
अरीयथाः
अरीयथाः
रीयेथाः
रीयेथाः
रेषीष्ठाः
रायिषीष्ठाः / रेषीष्ठाः
अरेष्ठाः
अरायिष्ठाः / अरेष्ठाः
अरेष्यथाः
अरायिष्यथाः / अरेष्यथाः
मध्यम  द्विवचनम्
रीयेथे
रीयेथे
रिर्याथे
रिर्याथे
रेतासाथे
रायितासाथे / रेतासाथे
रेष्येथे
रायिष्येथे / रेष्येथे
रीयेथाम्
रीयेथाम्
अरीयेथाम्
अरीयेथाम्
रीयेयाथाम्
रीयेयाथाम्
रेषीयास्थाम्
रायिषीयास्थाम् / रेषीयास्थाम्
अरेषाथाम्
अरायिषाथाम् / अरेषाथाम्
अरेष्येथाम्
अरायिष्येथाम् / अरेष्येथाम्
मध्यम  बहुवचनम्
रीयध्वे
रीयध्वे
रिर्यिढ्वे / रिर्यिध्वे
रिर्यिढ्वे / रिर्यिध्वे
रेताध्वे
रायिताध्वे / रेताध्वे
रेष्यध्वे
रायिष्यध्वे / रेष्यध्वे
रीयध्वम्
रीयध्वम्
अरीयध्वम्
अरीयध्वम्
रीयेध्वम्
रीयेध्वम्
रेषीढ्वम्
रायिषीढ्वम् / रायिषीध्वम् / रेषीढ्वम्
अरेढ्वम्
अरायिढ्वम् / अरायिध्वम् / अरेढ्वम्
अरेष्यध्वम्
अरायिष्यध्वम् / अरेष्यध्वम्
उत्तम  एकवचनम्
रीये
रीये
रिर्ये
रिर्ये
रेताहे
रायिताहे / रेताहे
रेष्ये
रायिष्ये / रेष्ये
रीयै
रीयै
अरीये
अरीये
रीयेय
रीयेय
रेषीय
रायिषीय / रेषीय
अरेषि
अरायिषि / अरेषि
अरेष्ये
अरायिष्ये / अरेष्ये
उत्तम  द्विवचनम्
रीयावहे
रीयावहे
रिर्यिवहे
रिर्यिवहे
रेतास्वहे
रायितास्वहे / रेतास्वहे
रेष्यावहे
रायिष्यावहे / रेष्यावहे
रीयावहै
रीयावहै
अरीयावहि
अरीयावहि
रीयेवहि
रीयेवहि
रेषीवहि
रायिषीवहि / रेषीवहि
अरेष्वहि
अरायिष्वहि / अरेष्वहि
अरेष्यावहि
अरायिष्यावहि / अरेष्यावहि
उत्तम  बहुवचनम्
रीयामहे
रीयामहे
रिर्यिमहे
रिर्यिमहे
रेतास्महे
रायितास्महे / रेतास्महे
रेष्यामहे
रायिष्यामहे / रेष्यामहे
रीयामहै
रीयामहै
अरीयामहि
अरीयामहि
रीयेमहि
रीयेमहि
रेषीमहि
रायिषीमहि / रेषीमहि
अरेष्महि
अरायिष्महि / अरेष्महि
अरेष्यामहि
अरायिष्यामहि / अरेष्यामहि
प्रथम पुरुषः  एकवचनम्
रायिष्यते / रेष्यते
रायिषीष्ट / रेषीष्ट
अरायिष्यत / अरेष्यत
प्रथमा  द्विवचनम्
रायितारौ / रेतारौ
रायिष्येते / रेष्येते
रायिषीयास्ताम् / रेषीयास्ताम्
अरायिषाताम् / अरेषाताम्
अरायिष्येताम् / अरेष्येताम्
प्रथमा  बहुवचनम्
रायितारः / रेतारः
रायिष्यन्ते / रेष्यन्ते
रायिषीरन् / रेषीरन्
अरायिषत / अरेषत
अरायिष्यन्त / अरेष्यन्त
मध्यम पुरुषः  एकवचनम्
रायितासे / रेतासे
रायिष्यसे / रेष्यसे
रायिषीष्ठाः / रेषीष्ठाः
अरायिष्ठाः / अरेष्ठाः
अरायिष्यथाः / अरेष्यथाः
मध्यम पुरुषः  द्विवचनम्
रायितासाथे / रेतासाथे
रायिष्येथे / रेष्येथे
रायिषीयास्थाम् / रेषीयास्थाम्
अरायिषाथाम् / अरेषाथाम्
अरायिष्येथाम् / अरेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
रिर्यिढ्वे / रिर्यिध्वे
रिर्यिढ्वे / रिर्यिध्वे
रायिताध्वे / रेताध्वे
रायिष्यध्वे / रेष्यध्वे
रायिषीढ्वम् / रायिषीध्वम् / रेषीढ्वम्
अरायिढ्वम् / अरायिध्वम् / अरेढ्वम्
अरायिष्यध्वम् / अरेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
रायिताहे / रेताहे
रायिष्ये / रेष्ये
अरायिषि / अरेषि
अरायिष्ये / अरेष्ये
उत्तम पुरुषः  द्विवचनम्
रायितास्वहे / रेतास्वहे
रायिष्यावहे / रेष्यावहे
रायिषीवहि / रेषीवहि
अरायिष्वहि / अरेष्वहि
अरायिष्यावहि / अरेष्यावहि
उत्तम पुरुषः  बहुवचनम्
रायितास्महे / रेतास्महे
रायिष्यामहे / रेष्यामहे
रायिषीमहि / रेषीमहि
अरायिष्महि / अरेष्महि
अरायिष्यामहि / अरेष्यामहि