री - री - गतिरेषणयोः क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रिणाति
रीयते
रिराय
रिर्ये
रेता
रायिता / रेता
रेष्यति
रायिष्यते / रेष्यते
रिणीतात् / रिणीताद् / रिणातु
रीयताम्
अरिणात् / अरिणाद्
अरीयत
रिणीयात् / रिणीयाद्
रीयेत
रीयात् / रीयाद्
रायिषीष्ट / रेषीष्ट
अरैषीत् / अरैषीद्
अरायि
अरेष्यत् / अरेष्यद्
अरायिष्यत / अरेष्यत
प्रथम  द्विवचनम्
रिणीतः
रीयेते
रिर्यतुः
रिर्याते
रेतारौ
रायितारौ / रेतारौ
रेष्यतः
रायिष्येते / रेष्येते
रिणीताम्
रीयेताम्
अरिणीताम्
अरीयेताम्
रिणीयाताम्
रीयेयाताम्
रीयास्ताम्
रायिषीयास्ताम् / रेषीयास्ताम्
अरैष्टाम्
अरायिषाताम् / अरेषाताम्
अरेष्यताम्
अरायिष्येताम् / अरेष्येताम्
प्रथम  बहुवचनम्
रिणन्ति
रीयन्ते
रिर्युः
रिर्यिरे
रेतारः
रायितारः / रेतारः
रेष्यन्ति
रायिष्यन्ते / रेष्यन्ते
रिणन्तु
रीयन्ताम्
अरिणन्
अरीयन्त
रिणीयुः
रीयेरन्
रीयासुः
रायिषीरन् / रेषीरन्
अरैषुः
अरायिषत / अरेषत
अरेष्यन्
अरायिष्यन्त / अरेष्यन्त
मध्यम  एकवचनम्
रिणासि
रीयसे
रिरयिथ / रिरेथ
रिर्यिषे
रेतासि
रायितासे / रेतासे
रेष्यसि
रायिष्यसे / रेष्यसे
रिणीतात् / रिणीताद् / रिणीहि
रीयस्व
अरिणाः
अरीयथाः
रिणीयाः
रीयेथाः
रीयाः
रायिषीष्ठाः / रेषीष्ठाः
अरैषीः
अरायिष्ठाः / अरेष्ठाः
अरेष्यः
अरायिष्यथाः / अरेष्यथाः
मध्यम  द्विवचनम्
रिणीथः
रीयेथे
रिर्यथुः
रिर्याथे
रेतास्थः
रायितासाथे / रेतासाथे
रेष्यथः
रायिष्येथे / रेष्येथे
रिणीतम्
रीयेथाम्
अरिणीतम्
अरीयेथाम्
रिणीयातम्
रीयेयाथाम्
रीयास्तम्
रायिषीयास्थाम् / रेषीयास्थाम्
अरैष्टम्
अरायिषाथाम् / अरेषाथाम्
अरेष्यतम्
अरायिष्येथाम् / अरेष्येथाम्
मध्यम  बहुवचनम्
रिणीथ
रीयध्वे
रिर्य
रिर्यिढ्वे / रिर्यिध्वे
रेतास्थ
रायिताध्वे / रेताध्वे
रेष्यथ
रायिष्यध्वे / रेष्यध्वे
रिणीत
रीयध्वम्
अरिणीत
अरीयध्वम्
रिणीयात
रीयेध्वम्
रीयास्त
रायिषीढ्वम् / रायिषीध्वम् / रेषीढ्वम्
अरैष्ट
अरायिढ्वम् / अरायिध्वम् / अरेढ्वम्
अरेष्यत
अरायिष्यध्वम् / अरेष्यध्वम्
उत्तम  एकवचनम्
रिणामि
रीये
रिरय / रिराय
रिर्ये
रेतास्मि
रायिताहे / रेताहे
रेष्यामि
रायिष्ये / रेष्ये
रिणानि
रीयै
अरिणाम्
अरीये
रिणीयाम्
रीयेय
रीयासम्
रायिषीय / रेषीय
अरैषम्
अरायिषि / अरेषि
अरेष्यम्
अरायिष्ये / अरेष्ये
उत्तम  द्विवचनम्
रिणीवः
रीयावहे
रिर्यिव
रिर्यिवहे
रेतास्वः
रायितास्वहे / रेतास्वहे
रेष्यावः
रायिष्यावहे / रेष्यावहे
रिणाव
रीयावहै
अरिणीव
अरीयावहि
रिणीयाव
रीयेवहि
रीयास्व
रायिषीवहि / रेषीवहि
अरैष्व
अरायिष्वहि / अरेष्वहि
अरेष्याव
अरायिष्यावहि / अरेष्यावहि
उत्तम  बहुवचनम्
रिणीमः
रीयामहे
रिर्यिम
रिर्यिमहे
रेतास्मः
रायितास्महे / रेतास्महे
रेष्यामः
रायिष्यामहे / रेष्यामहे
रिणाम
रीयामहै
अरिणीम
अरीयामहि
रिणीयाम
रीयेमहि
रीयास्म
रायिषीमहि / रेषीमहि
अरैष्म
अरायिष्महि / अरेष्महि
अरेष्याम
अरायिष्यामहि / अरेष्यामहि
प्रथम पुरुषः  एकवचनम्
रायिष्यते / रेष्यते
रिणीतात् / रिणीताद् / रिणातु
अरिणात् / अरिणाद्
रिणीयात् / रिणीयाद्
रायिषीष्ट / रेषीष्ट
अरैषीत् / अरैषीद्
अरेष्यत् / अरेष्यद्
अरायिष्यत / अरेष्यत
प्रथमा  द्विवचनम्
रायितारौ / रेतारौ
रायिष्येते / रेष्येते
रायिषीयास्ताम् / रेषीयास्ताम्
अरायिषाताम् / अरेषाताम्
अरायिष्येताम् / अरेष्येताम्
प्रथमा  बहुवचनम्
रायितारः / रेतारः
रायिष्यन्ते / रेष्यन्ते
रायिषीरन् / रेषीरन्
अरायिषत / अरेषत
अरायिष्यन्त / अरेष्यन्त
मध्यम पुरुषः  एकवचनम्
रिरयिथ / रिरेथ
रायितासे / रेतासे
रायिष्यसे / रेष्यसे
रिणीतात् / रिणीताद् / रिणीहि
रायिषीष्ठाः / रेषीष्ठाः
अरायिष्ठाः / अरेष्ठाः
अरायिष्यथाः / अरेष्यथाः
मध्यम पुरुषः  द्विवचनम्
रायितासाथे / रेतासाथे
रायिष्येथे / रेष्येथे
रायिषीयास्थाम् / रेषीयास्थाम्
अरायिषाथाम् / अरेषाथाम्
अरायिष्येथाम् / अरेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
रिर्यिढ्वे / रिर्यिध्वे
रायिताध्वे / रेताध्वे
रायिष्यध्वे / रेष्यध्वे
रायिषीढ्वम् / रायिषीध्वम् / रेषीढ्वम्
अरायिढ्वम् / अरायिध्वम् / अरेढ्वम्
अरायिष्यध्वम् / अरेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
रायिताहे / रेताहे
रायिष्ये / रेष्ये
अरायिषि / अरेषि
अरायिष्ये / अरेष्ये
उत्तम पुरुषः  द्विवचनम्
रायितास्वहे / रेतास्वहे
रायिष्यावहे / रेष्यावहे
रायिषीवहि / रेषीवहि
अरायिष्वहि / अरेष्वहि
अरायिष्यावहि / अरेष्यावहि
उत्तम पुरुषः  बहुवचनम्
रायितास्महे / रेतास्महे
रायिष्यामहे / रेष्यामहे
रायिषीमहि / रेषीमहि
अरायिष्महि / अरेष्महि
अरायिष्यामहि / अरेष्यामहि