रिङ्ग् - रिगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
रिङ्गेत् / रिङ्गेद्
रिङ्ग्येत
रिङ्गयेत् / रिङ्गयेद्
रिङ्गयेत
रिङ्ग्येत
रिरिङ्गिषेत् / रिरिङ्गिषेद्
रिरिङ्गिष्येत
रेरिङ्ग्येत
रेरिङ्ग्येत
रेरिङ्ग्यात् / रेरिङ्ग्याद्
रेरिङ्ग्येत
प्रथम  द्विवचनम्
रिङ्गेताम्
रिङ्ग्येयाताम्
रिङ्गयेताम्
रिङ्गयेयाताम्
रिङ्ग्येयाताम्
रिरिङ्गिषेताम्
रिरिङ्गिष्येयाताम्
रेरिङ्ग्येयाताम्
रेरिङ्ग्येयाताम्
रेरिङ्ग्याताम्
रेरिङ्ग्येयाताम्
प्रथम  बहुवचनम्
रिङ्गेयुः
रिङ्ग्येरन्
रिङ्गयेयुः
रिङ्गयेरन्
रिङ्ग्येरन्
रिरिङ्गिषेयुः
रिरिङ्गिष्येरन्
रेरिङ्ग्येरन्
रेरिङ्ग्येरन्
रेरिङ्ग्युः
रेरिङ्ग्येरन्
मध्यम  एकवचनम्
रिङ्गेः
रिङ्ग्येथाः
रिङ्गयेः
रिङ्गयेथाः
रिङ्ग्येथाः
रिरिङ्गिषेः
रिरिङ्गिष्येथाः
रेरिङ्ग्येथाः
रेरिङ्ग्येथाः
रेरिङ्ग्याः
रेरिङ्ग्येथाः
मध्यम  द्विवचनम्
रिङ्गेतम्
रिङ्ग्येयाथाम्
रिङ्गयेतम्
रिङ्गयेयाथाम्
रिङ्ग्येयाथाम्
रिरिङ्गिषेतम्
रिरिङ्गिष्येयाथाम्
रेरिङ्ग्येयाथाम्
रेरिङ्ग्येयाथाम्
रेरिङ्ग्यातम्
रेरिङ्ग्येयाथाम्
मध्यम  बहुवचनम्
रिङ्गेत
रिङ्ग्येध्वम्
रिङ्गयेत
रिङ्गयेध्वम्
रिङ्ग्येध्वम्
रिरिङ्गिषेत
रिरिङ्गिष्येध्वम्
रेरिङ्ग्येध्वम्
रेरिङ्ग्येध्वम्
रेरिङ्ग्यात
रेरिङ्ग्येध्वम्
उत्तम  एकवचनम्
रिङ्गेयम्
रिङ्ग्येय
रिङ्गयेयम्
रिङ्गयेय
रिङ्ग्येय
रिरिङ्गिषेयम्
रिरिङ्गिष्येय
रेरिङ्ग्येय
रेरिङ्ग्येय
रेरिङ्ग्याम्
रेरिङ्ग्येय
उत्तम  द्विवचनम्
रिङ्गेव
रिङ्ग्येवहि
रिङ्गयेव
रिङ्गयेवहि
रिङ्ग्येवहि
रिरिङ्गिषेव
रिरिङ्गिष्येवहि
रेरिङ्ग्येवहि
रेरिङ्ग्येवहि
रेरिङ्ग्याव
रेरिङ्ग्येवहि
उत्तम  बहुवचनम्
रिङ्गेम
रिङ्ग्येमहि
रिङ्गयेम
रिङ्गयेमहि
रिङ्ग्येमहि
रिरिङ्गिषेम
रिरिङ्गिष्येमहि
रेरिङ्ग्येमहि
रेरिङ्ग्येमहि
रेरिङ्ग्याम
रेरिङ्ग्येमहि
प्रथम पुरुषः  एकवचनम्
रिङ्गेत् / रिङ्गेद्
रिरिङ्गिषेत् / रिरिङ्गिषेद्
रेरिङ्ग्यात् / रेरिङ्ग्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्