रिङ्ग् - रिगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
रिङ्गतात् / रिङ्गताद् / रिङ्गतु
रिङ्ग्यताम्
रिङ्गयतात् / रिङ्गयताद् / रिङ्गयतु
रिङ्गयताम्
रिङ्ग्यताम्
रिरिङ्गिषतात् / रिरिङ्गिषताद् / रिरिङ्गिषतु
रिरिङ्गिष्यताम्
रेरिङ्ग्यताम्
रेरिङ्ग्यताम्
रेरिङ्क्तात् / रेरिङ्क्ताद् / रेरिङ्गीतु / रेरिङ्क्तु
रेरिङ्ग्यताम्
प्रथम  द्विवचनम्
रिङ्गताम्
रिङ्ग्येताम्
रिङ्गयताम्
रिङ्गयेताम्
रिङ्ग्येताम्
रिरिङ्गिषताम्
रिरिङ्गिष्येताम्
रेरिङ्ग्येताम्
रेरिङ्ग्येताम्
रेरिङ्क्ताम्
रेरिङ्ग्येताम्
प्रथम  बहुवचनम्
रिङ्गन्तु
रिङ्ग्यन्ताम्
रिङ्गयन्तु
रिङ्गयन्ताम्
रिङ्ग्यन्ताम्
रिरिङ्गिषन्तु
रिरिङ्गिष्यन्ताम्
रेरिङ्ग्यन्ताम्
रेरिङ्ग्यन्ताम्
रेरिङ्गतु
रेरिङ्ग्यन्ताम्
मध्यम  एकवचनम्
रिङ्गतात् / रिङ्गताद् / रिङ्ग
रिङ्ग्यस्व
रिङ्गयतात् / रिङ्गयताद् / रिङ्गय
रिङ्गयस्व
रिङ्ग्यस्व
रिरिङ्गिषतात् / रिरिङ्गिषताद् / रिरिङ्गिष
रिरिङ्गिष्यस्व
रेरिङ्ग्यस्व
रेरिङ्ग्यस्व
रेरिङ्क्तात् / रेरिङ्क्ताद् / रेरिङ्ग्धि
रेरिङ्ग्यस्व
मध्यम  द्विवचनम्
रिङ्गतम्
रिङ्ग्येथाम्
रिङ्गयतम्
रिङ्गयेथाम्
रिङ्ग्येथाम्
रिरिङ्गिषतम्
रिरिङ्गिष्येथाम्
रेरिङ्ग्येथाम्
रेरिङ्ग्येथाम्
रेरिङ्क्तम्
रेरिङ्ग्येथाम्
मध्यम  बहुवचनम्
रिङ्गत
रिङ्ग्यध्वम्
रिङ्गयत
रिङ्गयध्वम्
रिङ्ग्यध्वम्
रिरिङ्गिषत
रिरिङ्गिष्यध्वम्
रेरिङ्ग्यध्वम्
रेरिङ्ग्यध्वम्
रेरिङ्क्त
रेरिङ्ग्यध्वम्
उत्तम  एकवचनम्
रिङ्गाणि
रिङ्ग्यै
रिङ्गयाणि
रिङ्गयै
रिङ्ग्यै
रिरिङ्गिषाणि
रिरिङ्गिष्यै
रेरिङ्ग्यै
रेरिङ्ग्यै
रेरिङ्गाणि
रेरिङ्ग्यै
उत्तम  द्विवचनम्
रिङ्गाव
रिङ्ग्यावहै
रिङ्गयाव
रिङ्गयावहै
रिङ्ग्यावहै
रिरिङ्गिषाव
रिरिङ्गिष्यावहै
रेरिङ्ग्यावहै
रेरिङ्ग्यावहै
रेरिङ्गाव
रेरिङ्ग्यावहै
उत्तम  बहुवचनम्
रिङ्गाम
रिङ्ग्यामहै
रिङ्गयाम
रिङ्गयामहै
रिङ्ग्यामहै
रिरिङ्गिषाम
रिरिङ्गिष्यामहै
रेरिङ्ग्यामहै
रेरिङ्ग्यामहै
रेरिङ्गाम
रेरिङ्ग्यामहै
प्रथम पुरुषः  एकवचनम्
रिङ्गतात् / रिङ्गताद् / रिङ्गतु
रिङ्गयतात् / रिङ्गयताद् / रिङ्गयतु
रिरिङ्गिषतात् / रिरिङ्गिषताद् / रिरिङ्गिषतु
रेरिङ्क्तात् / रेरिङ्क्ताद् / रेरिङ्गीतु / रेरिङ्क्तु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
रिरिङ्गिष्यन्ताम्
मध्यम पुरुषः  एकवचनम्
रिङ्गतात् / रिङ्गताद् / रिङ्ग
रिङ्गयतात् / रिङ्गयताद् / रिङ्गय
रिरिङ्गिषतात् / रिरिङ्गिषताद् / रिरिङ्गिष
रेरिङ्क्तात् / रेरिङ्क्ताद् / रेरिङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्