रिङ्ख् - रिखिँ गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
रिङ्खतात् / रिङ्खताद् / रिङ्खतु
प्रथम पुरुषः  द्विवचनम्
रिङ्खताम्
प्रथम पुरुषः  बहुवचनम्
रिङ्खन्तु
मध्यम पुरुषः  एकवचनम्
रिङ्खतात् / रिङ्खताद् / रिङ्ख
मध्यम पुरुषः  द्विवचनम्
रिङ्खतम्
मध्यम पुरुषः  बहुवचनम्
रिङ्खत
उत्तम पुरुषः  एकवचनम्
रिङ्खाणि
उत्तम पुरुषः  द्विवचनम्
रिङ्खाव
उत्तम पुरुषः  बहुवचनम्
रिङ्खाम
प्रथम पुरुषः  एकवचनम्
रिङ्खतात् / रिङ्खताद् / रिङ्खतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रिङ्खतात् / रिङ्खताद् / रिङ्ख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्