रिख् - रिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अरेखीत् / अरेखीद्
अरेखि
अरीरिखत् / अरीरिखद्
अरीरिखत
अरेखि
अरिरिखिषीत् / अरिरिखिषीद् / अरिरेखिषीत् / अरिरेखिषीद्
अरिरिखिषि / अरिरेखिषि
अरेरिखिष्ट
अरेरिखि
अरेरेखीत् / अरेरेखीद्
अरेरेखि
प्रथम  द्विवचनम्
अरेखिष्टाम्
अरेखिषाताम्
अरीरिखताम्
अरीरिखेताम्
अरेखिषाताम् / अरेखयिषाताम्
अरिरिखिषिष्टाम् / अरिरेखिषिष्टाम्
अरिरिखिषिषाताम् / अरिरेखिषिषाताम्
अरेरिखिषाताम्
अरेरिखिषाताम्
अरेरेखिष्टाम्
अरेरेखिषाताम्
प्रथम  बहुवचनम्
अरेखिषुः
अरेखिषत
अरीरिखन्
अरीरिखन्त
अरेखिषत / अरेखयिषत
अरिरिखिषिषुः / अरिरेखिषिषुः
अरिरिखिषिषत / अरिरेखिषिषत
अरेरिखिषत
अरेरिखिषत
अरेरेखिषुः
अरेरेखिषत
मध्यम  एकवचनम्
अरेखीः
अरेखिष्ठाः
अरीरिखः
अरीरिखथाः
अरेखिष्ठाः / अरेखयिष्ठाः
अरिरिखिषीः / अरिरेखिषीः
अरिरिखिषिष्ठाः / अरिरेखिषिष्ठाः
अरेरिखिष्ठाः
अरेरिखिष्ठाः
अरेरेखीः
अरेरेखिष्ठाः
मध्यम  द्विवचनम्
अरेखिष्टम्
अरेखिषाथाम्
अरीरिखतम्
अरीरिखेथाम्
अरेखिषाथाम् / अरेखयिषाथाम्
अरिरिखिषिष्टम् / अरिरेखिषिष्टम्
अरिरिखिषिषाथाम् / अरिरेखिषिषाथाम्
अरेरिखिषाथाम्
अरेरिखिषाथाम्
अरेरेखिष्टम्
अरेरेखिषाथाम्
मध्यम  बहुवचनम्
अरेखिष्ट
अरेखिढ्वम्
अरीरिखत
अरीरिखध्वम्
अरेखिढ्वम् / अरेखयिढ्वम् / अरेखयिध्वम्
अरिरिखिषिष्ट / अरिरेखिषिष्ट
अरिरिखिषिढ्वम् / अरिरेखिषिढ्वम्
अरेरिखिढ्वम्
अरेरिखिढ्वम्
अरेरेखिष्ट
अरेरेखिढ्वम्
उत्तम  एकवचनम्
अरेखिषम्
अरेखिषि
अरीरिखम्
अरीरिखे
अरेखिषि / अरेखयिषि
अरिरिखिषिषम् / अरिरेखिषिषम्
अरिरिखिषिषि / अरिरेखिषिषि
अरेरिखिषि
अरेरिखिषि
अरेरेखिषम्
अरेरेखिषि
उत्तम  द्विवचनम्
अरेखिष्व
अरेखिष्वहि
अरीरिखाव
अरीरिखावहि
अरेखिष्वहि / अरेखयिष्वहि
अरिरिखिषिष्व / अरिरेखिषिष्व
अरिरिखिषिष्वहि / अरिरेखिषिष्वहि
अरेरिखिष्वहि
अरेरिखिष्वहि
अरेरेखिष्व
अरेरेखिष्वहि
उत्तम  बहुवचनम्
अरेखिष्म
अरेखिष्महि
अरीरिखाम
अरीरिखामहि
अरेखिष्महि / अरेखयिष्महि
अरिरिखिषिष्म / अरिरेखिषिष्म
अरिरिखिषिष्महि / अरिरेखिषिष्महि
अरेरिखिष्महि
अरेरिखिष्महि
अरेरेखिष्म
अरेरेखिष्महि
प्रथम पुरुषः  एकवचनम्
अरेखीत् / अरेखीद्
अरीरिखत् / अरीरिखद्
अरिरिखिषीत् / अरिरिखिषीद् / अरिरेखिषीत् / अरिरेखिषीद्
अरिरिखिषि / अरिरेखिषि
अरेरेखीत् / अरेरेखीद्
प्रथमा  द्विवचनम्
अरेखिषाताम् / अरेखयिषाताम्
अरिरिखिषिष्टाम् / अरिरेखिषिष्टाम्
अरिरिखिषिषाताम् / अरिरेखिषिषाताम्
प्रथमा  बहुवचनम्
अरिरिखिषिषुः / अरिरेखिषिषुः
अरिरिखिषिषत / अरिरेखिषिषत
मध्यम पुरुषः  एकवचनम्
अरेखिष्ठाः / अरेखयिष्ठाः
अरिरिखिषीः / अरिरेखिषीः
अरिरिखिषिष्ठाः / अरिरेखिषिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अरेखिषाथाम् / अरेखयिषाथाम्
अरिरिखिषिष्टम् / अरिरेखिषिष्टम्
अरिरिखिषिषाथाम् / अरिरेखिषिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अरेखिढ्वम् / अरेखयिढ्वम् / अरेखयिध्वम्
अरिरिखिषिष्ट / अरिरेखिषिष्ट
अरिरिखिषिढ्वम् / अरिरेखिषिढ्वम्
उत्तम पुरुषः  एकवचनम्
अरिरिखिषिषम् / अरिरेखिषिषम्
अरिरिखिषिषि / अरिरेखिषिषि
उत्तम पुरुषः  द्विवचनम्
अरेखिष्वहि / अरेखयिष्वहि
अरिरिखिषिष्व / अरिरेखिषिष्व
अरिरिखिषिष्वहि / अरिरेखिषिष्वहि
उत्तम पुरुषः  बहुवचनम्
अरेखिष्महि / अरेखयिष्महि
अरिरिखिषिष्म / अरिरेखिषिष्म
अरिरिखिषिष्महि / अरिरेखिषिष्महि