रा - रा दाने अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
रायात् / रायाद्
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
प्रथम पुरुषः  द्विवचनम्
रायाताम्
वायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
प्रथम पुरुषः  बहुवचनम्
रायुः
वायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
मध्यम पुरुषः  एकवचनम्
रायाः
वायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
मध्यम पुरुषः  द्विवचनम्
रायातम्
वायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
मध्यम पुरुषः  बहुवचनम्
रायात
वायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
उत्तम पुरुषः  एकवचनम्
रायाम्
वायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
उत्तम पुरुषः  द्विवचनम्
रायाव
वायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
उत्तम पुरुषः  बहुवचनम्
रायाम
वायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम
प्रथम पुरुषः  एकवचनम्
रायात् / रायाद्
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
प्रथम पुरुषः  द्विवचनम्
रायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
प्रथम पुरुषः  बहुवचनम्
रायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
मध्यम पुरुषः  एकवचनम्
रायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
मध्यम पुरुषः  द्विवचनम्
रायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
मध्यम पुरुषः  बहुवचनम्
रायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
उत्तम पुरुषः  एकवचनम्
रायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
उत्तम पुरुषः  द्विवचनम्
रायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
उत्तम पुरुषः  बहुवचनम्
रायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम