रा - रा - दाने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
राति
रायते
ररौ
ररे
राता
रायिता / राता
रास्यति
रायिष्यते / रास्यते
रातात् / राताद् / रातु
रायताम्
अरात् / अराद्
अरायत
रायात् / रायाद्
रायेत
रायात् / रायाद्
रायिषीष्ट / रासीष्ट
अरासीत् / अरासीद्
अरायि
अरास्यत् / अरास्यद्
अरायिष्यत / अरास्यत
प्रथम  द्विवचनम्
रातः
रायेते
ररतुः
रराते
रातारौ
रायितारौ / रातारौ
रास्यतः
रायिष्येते / रास्येते
राताम्
रायेताम्
अराताम्
अरायेताम्
रायाताम्
रायेयाताम्
रायास्ताम्
रायिषीयास्ताम् / रासीयास्ताम्
अरासिष्टाम्
अरायिषाताम् / अरासाताम्
अरास्यताम्
अरायिष्येताम् / अरास्येताम्
प्रथम  बहुवचनम्
रान्ति
रायन्ते
ररुः
ररिरे
रातारः
रायितारः / रातारः
रास्यन्ति
रायिष्यन्ते / रास्यन्ते
रान्तु
रायन्ताम्
अरुः / अरान्
अरायन्त
रायुः
रायेरन्
रायासुः
रायिषीरन् / रासीरन्
अरासिषुः
अरायिषत / अरासत
अरास्यन्
अरायिष्यन्त / अरास्यन्त
मध्यम  एकवचनम्
रासि
रायसे
ररिथ / रराथ
ररिषे
रातासि
रायितासे / रातासे
रास्यसि
रायिष्यसे / रास्यसे
रातात् / राताद् / राहि
रायस्व
अराः
अरायथाः
रायाः
रायेथाः
रायाः
रायिषीष्ठाः / रासीष्ठाः
अरासीः
अरायिष्ठाः / अरास्थाः
अरास्यः
अरायिष्यथाः / अरास्यथाः
मध्यम  द्विवचनम्
राथः
रायेथे
ररथुः
रराथे
रातास्थः
रायितासाथे / रातासाथे
रास्यथः
रायिष्येथे / रास्येथे
रातम्
रायेथाम्
अरातम्
अरायेथाम्
रायातम्
रायेयाथाम्
रायास्तम्
रायिषीयास्थाम् / रासीयास्थाम्
अरासिष्टम्
अरायिषाथाम् / अरासाथाम्
अरास्यतम्
अरायिष्येथाम् / अरास्येथाम्
मध्यम  बहुवचनम्
राथ
रायध्वे
रर
ररिढ्वे / ररिध्वे
रातास्थ
रायिताध्वे / राताध्वे
रास्यथ
रायिष्यध्वे / रास्यध्वे
रात
रायध्वम्
अरात
अरायध्वम्
रायात
रायेध्वम्
रायास्त
रायिषीढ्वम् / रायिषीध्वम् / रासीध्वम्
अरासिष्ट
अरायिढ्वम् / अरायिध्वम् / अराध्वम्
अरास्यत
अरायिष्यध्वम् / अरास्यध्वम्
उत्तम  एकवचनम्
रामि
राये
ररौ
ररे
रातास्मि
रायिताहे / राताहे
रास्यामि
रायिष्ये / रास्ये
राणि
रायै
अराम्
अराये
रायाम्
रायेय
रायासम्
रायिषीय / रासीय
अरासिषम्
अरायिषि / अरासि
अरास्यम्
अरायिष्ये / अरास्ये
उत्तम  द्विवचनम्
रावः
रायावहे
ररिव
ररिवहे
रातास्वः
रायितास्वहे / रातास्वहे
रास्यावः
रायिष्यावहे / रास्यावहे
राव
रायावहै
अराव
अरायावहि
रायाव
रायेवहि
रायास्व
रायिषीवहि / रासीवहि
अरासिष्व
अरायिष्वहि / अरास्वहि
अरास्याव
अरायिष्यावहि / अरास्यावहि
उत्तम  बहुवचनम्
रामः
रायामहे
ररिम
ररिमहे
रातास्मः
रायितास्महे / रातास्महे
रास्यामः
रायिष्यामहे / रास्यामहे
राम
रायामहै
अराम
अरायामहि
रायाम
रायेमहि
रायास्म
रायिषीमहि / रासीमहि
अरासिष्म
अरायिष्महि / अरास्महि
अरास्याम
अरायिष्यामहि / अरास्यामहि
प्रथम पुरुषः  एकवचनम्
रायिष्यते / रास्यते
रातात् / राताद् / रातु
अरात् / अराद्
रायिषीष्ट / रासीष्ट
अरासीत् / अरासीद्
अरास्यत् / अरास्यद्
अरायिष्यत / अरास्यत
प्रथमा  द्विवचनम्
रायितारौ / रातारौ
रायिष्येते / रास्येते
रायिषीयास्ताम् / रासीयास्ताम्
अरायिषाताम् / अरासाताम्
अरायिष्येताम् / अरास्येताम्
प्रथमा  बहुवचनम्
रायितारः / रातारः
रायिष्यन्ते / रास्यन्ते
रायिषीरन् / रासीरन्
अरायिषत / अरासत
अरायिष्यन्त / अरास्यन्त
मध्यम पुरुषः  एकवचनम्
रायितासे / रातासे
रायिष्यसे / रास्यसे
रातात् / राताद् / राहि
रायिषीष्ठाः / रासीष्ठाः
अरायिष्ठाः / अरास्थाः
अरायिष्यथाः / अरास्यथाः
मध्यम पुरुषः  द्विवचनम्
रायितासाथे / रातासाथे
रायिष्येथे / रास्येथे
रायिषीयास्थाम् / रासीयास्थाम्
अरायिषाथाम् / अरासाथाम्
अरायिष्येथाम् / अरास्येथाम्
मध्यम पुरुषः  बहुवचनम्
ररिढ्वे / ररिध्वे
रायिताध्वे / राताध्वे
रायिष्यध्वे / रास्यध्वे
रायिषीढ्वम् / रायिषीध्वम् / रासीध्वम्
अरायिढ्वम् / अरायिध्वम् / अराध्वम्
अरायिष्यध्वम् / अरास्यध्वम्
उत्तम पुरुषः  एकवचनम्
रायिताहे / राताहे
रायिष्ये / रास्ये
अरायिषि / अरासि
अरायिष्ये / अरास्ये
उत्तम पुरुषः  द्विवचनम्
रायितास्वहे / रातास्वहे
रायिष्यावहे / रास्यावहे
रायिषीवहि / रासीवहि
अरायिष्वहि / अरास्वहि
अरायिष्यावहि / अरास्यावहि
उत्तम पुरुषः  बहुवचनम्
रायितास्महे / रातास्महे
रायिष्यामहे / रास्यामहे
रायिषीमहि / रासीमहि
अरायिष्महि / अरास्महि
अरायिष्यामहि / अरास्यामहि