राध् - राधोँ - अकर्मकाद्वृद्धावेव दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
राध्यति
राध्यते
रराध
रराधे
राद्धा
राद्धा
रात्स्यति
रात्स्यते
राध्यतात् / राध्यताद् / राध्यतु
राध्यताम्
अराध्यत् / अराध्यद्
अराध्यत
राध्येत् / राध्येद्
राध्येत
राध्यात् / राध्याद्
रात्सीष्ट
अरात्सीत् / अरात्सीद्
अराधि
अरात्स्यत् / अरात्स्यद्
अरात्स्यत
प्रथम  द्विवचनम्
राध्यतः
राध्येते
रराधतुः
रराधाते
राद्धारौ
राद्धारौ
रात्स्यतः
रात्स्येते
राध्यताम्
राध्येताम्
अराध्यताम्
अराध्येताम्
राध्येताम्
राध्येयाताम्
राध्यास्ताम्
रात्सीयास्ताम्
अराद्धाम्
अरात्साताम्
अरात्स्यताम्
अरात्स्येताम्
प्रथम  बहुवचनम्
राध्यन्ति
राध्यन्ते
रराधुः
रराधिरे
राद्धारः
राद्धारः
रात्स्यन्ति
रात्स्यन्ते
राध्यन्तु
राध्यन्ताम्
अराध्यन्
अराध्यन्त
राध्येयुः
राध्येरन्
राध्यासुः
रात्सीरन्
अरात्सुः
अरात्सत
अरात्स्यन्
अरात्स्यन्त
मध्यम  एकवचनम्
राध्यसि
राध्यसे
रराधिथ
रराधिषे
राद्धासि
राद्धासे
रात्स्यसि
रात्स्यसे
राध्यतात् / राध्यताद् / राध्य
राध्यस्व
अराध्यः
अराध्यथाः
राध्येः
राध्येथाः
राध्याः
रात्सीष्ठाः
अरात्सीः
अराद्धाः
अरात्स्यः
अरात्स्यथाः
मध्यम  द्विवचनम्
राध्यथः
राध्येथे
रराधथुः
रराधाथे
राद्धास्थः
राद्धासाथे
रात्स्यथः
रात्स्येथे
राध्यतम्
राध्येथाम्
अराध्यतम्
अराध्येथाम्
राध्येतम्
राध्येयाथाम्
राध्यास्तम्
रात्सीयास्थाम्
अराद्धम्
अरात्साथाम्
अरात्स्यतम्
अरात्स्येथाम्
मध्यम  बहुवचनम्
राध्यथ
राध्यध्वे
रराध
रराधिध्वे
राद्धास्थ
राद्धाध्वे
रात्स्यथ
रात्स्यध्वे
राध्यत
राध्यध्वम्
अराध्यत
अराध्यध्वम्
राध्येत
राध्येध्वम्
राध्यास्त
रात्सीध्वम्
अराद्ध
अराद्ध्वम्
अरात्स्यत
अरात्स्यध्वम्
उत्तम  एकवचनम्
राध्यामि
राध्ये
रराध
रराधे
राद्धास्मि
राद्धाहे
रात्स्यामि
रात्स्ये
राध्यानि
राध्यै
अराध्यम्
अराध्ये
राध्येयम्
राध्येय
राध्यासम्
रात्सीय
अरात्सम्
अरात्सि
अरात्स्यम्
अरात्स्ये
उत्तम  द्विवचनम्
राध्यावः
राध्यावहे
रराधिव
रराधिवहे
राद्धास्वः
राद्धास्वहे
रात्स्यावः
रात्स्यावहे
राध्याव
राध्यावहै
अराध्याव
अराध्यावहि
राध्येव
राध्येवहि
राध्यास्व
रात्सीवहि
अरात्स्व
अरात्स्वहि
अरात्स्याव
अरात्स्यावहि
उत्तम  बहुवचनम्
राध्यामः
राध्यामहे
रराधिम
रराधिमहे
राद्धास्मः
राद्धास्महे
रात्स्यामः
रात्स्यामहे
राध्याम
राध्यामहै
अराध्याम
अराध्यामहि
राध्येम
राध्येमहि
राध्यास्म
रात्सीमहि
अरात्स्म
अरात्स्महि
अरात्स्याम
अरात्स्यामहि
प्रथम पुरुषः  एकवचनम्
राध्यतात् / राध्यताद् / राध्यतु
अराध्यत् / अराध्यद्
राध्येत् / राध्येद्
राध्यात् / राध्याद्
अरात्सीत् / अरात्सीद्
अरात्स्यत् / अरात्स्यद्
प्रथमा  द्विवचनम्
अरात्स्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
राध्यतात् / राध्यताद् / राध्य
मध्यम पुरुषः  द्विवचनम्
अरात्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरात्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्