राघ् - राघृँ - सामर्थ्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
राघते
राघ्यते
राघयति
राघयते
राघ्यते
रिराघिषते
रिराघिष्यते
राराघ्यते
राराघ्यते
राराघीति / राराग्धि
राराघ्यते
प्रथम  द्विवचनम्
राघेते
राघ्येते
राघयतः
राघयेते
राघ्येते
रिराघिषेते
रिराघिष्येते
राराघ्येते
राराघ्येते
राराग्धः
राराघ्येते
प्रथम  बहुवचनम्
राघन्ते
राघ्यन्ते
राघयन्ति
राघयन्ते
राघ्यन्ते
रिराघिषन्ते
रिराघिष्यन्ते
राराघ्यन्ते
राराघ्यन्ते
राराघति
राराघ्यन्ते
मध्यम  एकवचनम्
राघसे
राघ्यसे
राघयसि
राघयसे
राघ्यसे
रिराघिषसे
रिराघिष्यसे
राराघ्यसे
राराघ्यसे
राराघीषि / राराक्षि
राराघ्यसे
मध्यम  द्विवचनम्
राघेथे
राघ्येथे
राघयथः
राघयेथे
राघ्येथे
रिराघिषेथे
रिराघिष्येथे
राराघ्येथे
राराघ्येथे
राराग्धः
राराघ्येथे
मध्यम  बहुवचनम्
राघध्वे
राघ्यध्वे
राघयथ
राघयध्वे
राघ्यध्वे
रिराघिषध्वे
रिराघिष्यध्वे
राराघ्यध्वे
राराघ्यध्वे
राराग्ध
राराघ्यध्वे
उत्तम  एकवचनम्
राघे
राघ्ये
राघयामि
राघये
राघ्ये
रिराघिषे
रिराघिष्ये
राराघ्ये
राराघ्ये
राराघीमि / राराघ्मि
राराघ्ये
उत्तम  द्विवचनम्
राघावहे
राघ्यावहे
राघयावः
राघयावहे
राघ्यावहे
रिराघिषावहे
रिराघिष्यावहे
राराघ्यावहे
राराघ्यावहे
राराघ्वः
राराघ्यावहे
उत्तम  बहुवचनम्
राघामहे
राघ्यामहे
राघयामः
राघयामहे
राघ्यामहे
रिराघिषामहे
रिराघिष्यामहे
राराघ्यामहे
राराघ्यामहे
राराघ्मः
राराघ्यामहे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्