राख् - राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
रराख
रराखे
राखयाञ्चकार / राखयांचकार / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूवे / राखयांबभूवे / राखयामाहे
रिराखिषाञ्चकार / रिराखिषांचकार / रिराखिषाम्बभूव / रिराखिषांबभूव / रिराखिषामास
रिराखिषाञ्चक्रे / रिराखिषांचक्रे / रिराखिषाम्बभूवे / रिराखिषांबभूवे / रिराखिषामाहे
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूवे / राराखांबभूवे / राराखामाहे
राराखाञ्चकार / राराखांचकार / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूवे / राराखांबभूवे / राराखामाहे
प्रथम  द्विवचनम्
रराखतुः
रराखाते
राखयाञ्चक्रतुः / राखयांचक्रतुः / राखयाम्बभूवतुः / राखयांबभूवतुः / राखयामासतुः
राखयाञ्चक्राते / राखयांचक्राते / राखयाम्बभूवतुः / राखयांबभूवतुः / राखयामासतुः
राखयाञ्चक्राते / राखयांचक्राते / राखयाम्बभूवाते / राखयांबभूवाते / राखयामासाते
रिराखिषाञ्चक्रतुः / रिराखिषांचक्रतुः / रिराखिषाम्बभूवतुः / रिराखिषांबभूवतुः / रिराखिषामासतुः
रिराखिषाञ्चक्राते / रिराखिषांचक्राते / रिराखिषाम्बभूवाते / रिराखिषांबभूवाते / रिराखिषामासाते
राराखाञ्चक्राते / राराखांचक्राते / राराखाम्बभूवतुः / राराखांबभूवतुः / राराखामासतुः
राराखाञ्चक्राते / राराखांचक्राते / राराखाम्बभूवाते / राराखांबभूवाते / राराखामासाते
राराखाञ्चक्रतुः / राराखांचक्रतुः / राराखाम्बभूवतुः / राराखांबभूवतुः / राराखामासतुः
राराखाञ्चक्राते / राराखांचक्राते / राराखाम्बभूवाते / राराखांबभूवाते / राराखामासाते
प्रथम  बहुवचनम्
रराखुः
रराखिरे
राखयाञ्चक्रुः / राखयांचक्रुः / राखयाम्बभूवुः / राखयांबभूवुः / राखयामासुः
राखयाञ्चक्रिरे / राखयांचक्रिरे / राखयाम्बभूवुः / राखयांबभूवुः / राखयामासुः
राखयाञ्चक्रिरे / राखयांचक्रिरे / राखयाम्बभूविरे / राखयांबभूविरे / राखयामासिरे
रिराखिषाञ्चक्रुः / रिराखिषांचक्रुः / रिराखिषाम्बभूवुः / रिराखिषांबभूवुः / रिराखिषामासुः
रिराखिषाञ्चक्रिरे / रिराखिषांचक्रिरे / रिराखिषाम्बभूविरे / रिराखिषांबभूविरे / रिराखिषामासिरे
राराखाञ्चक्रिरे / राराखांचक्रिरे / राराखाम्बभूवुः / राराखांबभूवुः / राराखामासुः
राराखाञ्चक्रिरे / राराखांचक्रिरे / राराखाम्बभूविरे / राराखांबभूविरे / राराखामासिरे
राराखाञ्चक्रुः / राराखांचक्रुः / राराखाम्बभूवुः / राराखांबभूवुः / राराखामासुः
राराखाञ्चक्रिरे / राराखांचक्रिरे / राराखाम्बभूविरे / राराखांबभूविरे / राराखामासिरे
मध्यम  एकवचनम्
रराखिथ
रराखिषे
राखयाञ्चकर्थ / राखयांचकर्थ / राखयाम्बभूविथ / राखयांबभूविथ / राखयामासिथ
राखयाञ्चकृषे / राखयांचकृषे / राखयाम्बभूविथ / राखयांबभूविथ / राखयामासिथ
राखयाञ्चकृषे / राखयांचकृषे / राखयाम्बभूविषे / राखयांबभूविषे / राखयामासिषे
रिराखिषाञ्चकर्थ / रिराखिषांचकर्थ / रिराखिषाम्बभूविथ / रिराखिषांबभूविथ / रिराखिषामासिथ
रिराखिषाञ्चकृषे / रिराखिषांचकृषे / रिराखिषाम्बभूविषे / रिराखिषांबभूविषे / रिराखिषामासिषे
राराखाञ्चकृषे / राराखांचकृषे / राराखाम्बभूविथ / राराखांबभूविथ / राराखामासिथ
राराखाञ्चकृषे / राराखांचकृषे / राराखाम्बभूविषे / राराखांबभूविषे / राराखामासिषे
राराखाञ्चकर्थ / राराखांचकर्थ / राराखाम्बभूविथ / राराखांबभूविथ / राराखामासिथ
राराखाञ्चकृषे / राराखांचकृषे / राराखाम्बभूविषे / राराखांबभूविषे / राराखामासिषे
मध्यम  द्विवचनम्
रराखथुः
रराखाथे
राखयाञ्चक्रथुः / राखयांचक्रथुः / राखयाम्बभूवथुः / राखयांबभूवथुः / राखयामासथुः
राखयाञ्चक्राथे / राखयांचक्राथे / राखयाम्बभूवथुः / राखयांबभूवथुः / राखयामासथुः
राखयाञ्चक्राथे / राखयांचक्राथे / राखयाम्बभूवाथे / राखयांबभूवाथे / राखयामासाथे
रिराखिषाञ्चक्रथुः / रिराखिषांचक्रथुः / रिराखिषाम्बभूवथुः / रिराखिषांबभूवथुः / रिराखिषामासथुः
रिराखिषाञ्चक्राथे / रिराखिषांचक्राथे / रिराखिषाम्बभूवाथे / रिराखिषांबभूवाथे / रिराखिषामासाथे
राराखाञ्चक्राथे / राराखांचक्राथे / राराखाम्बभूवथुः / राराखांबभूवथुः / राराखामासथुः
राराखाञ्चक्राथे / राराखांचक्राथे / राराखाम्बभूवाथे / राराखांबभूवाथे / राराखामासाथे
राराखाञ्चक्रथुः / राराखांचक्रथुः / राराखाम्बभूवथुः / राराखांबभूवथुः / राराखामासथुः
राराखाञ्चक्राथे / राराखांचक्राथे / राराखाम्बभूवाथे / राराखांबभूवाथे / राराखामासाथे
मध्यम  बहुवचनम्
रराख
रराखिध्वे
राखयाञ्चक्र / राखयांचक्र / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चकृढ्वे / राखयांचकृढ्वे / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चकृढ्वे / राखयांचकृढ्वे / राखयाम्बभूविध्वे / राखयांबभूविध्वे / राखयाम्बभूविढ्वे / राखयांबभूविढ्वे / राखयामासिध्वे
रिराखिषाञ्चक्र / रिराखिषांचक्र / रिराखिषाम्बभूव / रिराखिषांबभूव / रिराखिषामास
रिराखिषाञ्चकृढ्वे / रिराखिषांचकृढ्वे / रिराखिषाम्बभूविध्वे / रिराखिषांबभूविध्वे / रिराखिषाम्बभूविढ्वे / रिराखिषांबभूविढ्वे / रिराखिषामासिध्वे
राराखाञ्चकृढ्वे / राराखांचकृढ्वे / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चकृढ्वे / राराखांचकृढ्वे / राराखाम्बभूविध्वे / राराखांबभूविध्वे / राराखाम्बभूविढ्वे / राराखांबभूविढ्वे / राराखामासिध्वे
राराखाञ्चक्र / राराखांचक्र / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चकृढ्वे / राराखांचकृढ्वे / राराखाम्बभूविध्वे / राराखांबभूविध्वे / राराखाम्बभूविढ्वे / राराखांबभूविढ्वे / राराखामासिध्वे
उत्तम  एकवचनम्
रराख
रराखे
राखयाञ्चकर / राखयांचकर / राखयाञ्चकार / राखयांचकार / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूवे / राखयांबभूवे / राखयामाहे
रिराखिषाञ्चकर / रिराखिषांचकर / रिराखिषाञ्चकार / रिराखिषांचकार / रिराखिषाम्बभूव / रिराखिषांबभूव / रिराखिषामास
रिराखिषाञ्चक्रे / रिराखिषांचक्रे / रिराखिषाम्बभूवे / रिराखिषांबभूवे / रिराखिषामाहे
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूवे / राराखांबभूवे / राराखामाहे
राराखाञ्चकर / राराखांचकर / राराखाञ्चकार / राराखांचकार / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूवे / राराखांबभूवे / राराखामाहे
उत्तम  द्विवचनम्
रराखिव
रराखिवहे
राखयाञ्चकृव / राखयांचकृव / राखयाम्बभूविव / राखयांबभूविव / राखयामासिव
राखयाञ्चकृवहे / राखयांचकृवहे / राखयाम्बभूविव / राखयांबभूविव / राखयामासिव
राखयाञ्चकृवहे / राखयांचकृवहे / राखयाम्बभूविवहे / राखयांबभूविवहे / राखयामासिवहे
रिराखिषाञ्चकृव / रिराखिषांचकृव / रिराखिषाम्बभूविव / रिराखिषांबभूविव / रिराखिषामासिव
रिराखिषाञ्चकृवहे / रिराखिषांचकृवहे / रिराखिषाम्बभूविवहे / रिराखिषांबभूविवहे / रिराखिषामासिवहे
राराखाञ्चकृवहे / राराखांचकृवहे / राराखाम्बभूविव / राराखांबभूविव / राराखामासिव
राराखाञ्चकृवहे / राराखांचकृवहे / राराखाम्बभूविवहे / राराखांबभूविवहे / राराखामासिवहे
राराखाञ्चकृव / राराखांचकृव / राराखाम्बभूविव / राराखांबभूविव / राराखामासिव
राराखाञ्चकृवहे / राराखांचकृवहे / राराखाम्बभूविवहे / राराखांबभूविवहे / राराखामासिवहे
उत्तम  बहुवचनम्
रराखिम
रराखिमहे
राखयाञ्चकृम / राखयांचकृम / राखयाम्बभूविम / राखयांबभूविम / राखयामासिम
राखयाञ्चकृमहे / राखयांचकृमहे / राखयाम्बभूविम / राखयांबभूविम / राखयामासिम
राखयाञ्चकृमहे / राखयांचकृमहे / राखयाम्बभूविमहे / राखयांबभूविमहे / राखयामासिमहे
रिराखिषाञ्चकृम / रिराखिषांचकृम / रिराखिषाम्बभूविम / रिराखिषांबभूविम / रिराखिषामासिम
रिराखिषाञ्चकृमहे / रिराखिषांचकृमहे / रिराखिषाम्बभूविमहे / रिराखिषांबभूविमहे / रिराखिषामासिमहे
राराखाञ्चकृमहे / राराखांचकृमहे / राराखाम्बभूविम / राराखांबभूविम / राराखामासिम
राराखाञ्चकृमहे / राराखांचकृमहे / राराखाम्बभूविमहे / राराखांबभूविमहे / राराखामासिमहे
राराखाञ्चकृम / राराखांचकृम / राराखाम्बभूविम / राराखांबभूविम / राराखामासिम
राराखाञ्चकृमहे / राराखांचकृमहे / राराखाम्बभूविमहे / राराखांबभूविमहे / राराखामासिमहे
प्रथम पुरुषः  एकवचनम्
राखयाञ्चकार / राखयांचकार / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूवे / राखयांबभूवे / राखयामाहे
रिराखिषाञ्चकार / रिराखिषांचकार / रिराखिषाम्बभूव / रिराखिषांबभूव / रिराखिषामास
रिराखिषाञ्चक्रे / रिराखिषांचक्रे / रिराखिषाम्बभूवे / रिराखिषांबभूवे / रिराखिषामाहे
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूवे / राराखांबभूवे / राराखामाहे
राराखाञ्चकार / राराखांचकार / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूवे / राराखांबभूवे / राराखामाहे
प्रथमा  द्विवचनम्
राखयाञ्चक्रतुः / राखयांचक्रतुः / राखयाम्बभूवतुः / राखयांबभूवतुः / राखयामासतुः
राखयाञ्चक्राते / राखयांचक्राते / राखयाम्बभूवतुः / राखयांबभूवतुः / राखयामासतुः
राखयाञ्चक्राते / राखयांचक्राते / राखयाम्बभूवाते / राखयांबभूवाते / राखयामासाते
रिराखिषाञ्चक्रतुः / रिराखिषांचक्रतुः / रिराखिषाम्बभूवतुः / रिराखिषांबभूवतुः / रिराखिषामासतुः
रिराखिषाञ्चक्राते / रिराखिषांचक्राते / रिराखिषाम्बभूवाते / रिराखिषांबभूवाते / रिराखिषामासाते
राराखाञ्चक्राते / राराखांचक्राते / राराखाम्बभूवतुः / राराखांबभूवतुः / राराखामासतुः
राराखाञ्चक्राते / राराखांचक्राते / राराखाम्बभूवाते / राराखांबभूवाते / राराखामासाते
राराखाञ्चक्रतुः / राराखांचक्रतुः / राराखाम्बभूवतुः / राराखांबभूवतुः / राराखामासतुः
राराखाञ्चक्राते / राराखांचक्राते / राराखाम्बभूवाते / राराखांबभूवाते / राराखामासाते
प्रथमा  बहुवचनम्
राखयाञ्चक्रुः / राखयांचक्रुः / राखयाम्बभूवुः / राखयांबभूवुः / राखयामासुः
राखयाञ्चक्रिरे / राखयांचक्रिरे / राखयाम्बभूवुः / राखयांबभूवुः / राखयामासुः
राखयाञ्चक्रिरे / राखयांचक्रिरे / राखयाम्बभूविरे / राखयांबभूविरे / राखयामासिरे
रिराखिषाञ्चक्रुः / रिराखिषांचक्रुः / रिराखिषाम्बभूवुः / रिराखिषांबभूवुः / रिराखिषामासुः
रिराखिषाञ्चक्रिरे / रिराखिषांचक्रिरे / रिराखिषाम्बभूविरे / रिराखिषांबभूविरे / रिराखिषामासिरे
राराखाञ्चक्रिरे / राराखांचक्रिरे / राराखाम्बभूवुः / राराखांबभूवुः / राराखामासुः
राराखाञ्चक्रिरे / राराखांचक्रिरे / राराखाम्बभूविरे / राराखांबभूविरे / राराखामासिरे
राराखाञ्चक्रुः / राराखांचक्रुः / राराखाम्बभूवुः / राराखांबभूवुः / राराखामासुः
राराखाञ्चक्रिरे / राराखांचक्रिरे / राराखाम्बभूविरे / राराखांबभूविरे / राराखामासिरे
मध्यम पुरुषः  एकवचनम्
राखयाञ्चकर्थ / राखयांचकर्थ / राखयाम्बभूविथ / राखयांबभूविथ / राखयामासिथ
राखयाञ्चकृषे / राखयांचकृषे / राखयाम्बभूविथ / राखयांबभूविथ / राखयामासिथ
राखयाञ्चकृषे / राखयांचकृषे / राखयाम्बभूविषे / राखयांबभूविषे / राखयामासिषे
रिराखिषाञ्चकर्थ / रिराखिषांचकर्थ / रिराखिषाम्बभूविथ / रिराखिषांबभूविथ / रिराखिषामासिथ
रिराखिषाञ्चकृषे / रिराखिषांचकृषे / रिराखिषाम्बभूविषे / रिराखिषांबभूविषे / रिराखिषामासिषे
राराखाञ्चकृषे / राराखांचकृषे / राराखाम्बभूविथ / राराखांबभूविथ / राराखामासिथ
राराखाञ्चकृषे / राराखांचकृषे / राराखाम्बभूविषे / राराखांबभूविषे / राराखामासिषे
राराखाञ्चकर्थ / राराखांचकर्थ / राराखाम्बभूविथ / राराखांबभूविथ / राराखामासिथ
राराखाञ्चकृषे / राराखांचकृषे / राराखाम्बभूविषे / राराखांबभूविषे / राराखामासिषे
मध्यम पुरुषः  द्विवचनम्
राखयाञ्चक्रथुः / राखयांचक्रथुः / राखयाम्बभूवथुः / राखयांबभूवथुः / राखयामासथुः
राखयाञ्चक्राथे / राखयांचक्राथे / राखयाम्बभूवथुः / राखयांबभूवथुः / राखयामासथुः
राखयाञ्चक्राथे / राखयांचक्राथे / राखयाम्बभूवाथे / राखयांबभूवाथे / राखयामासाथे
रिराखिषाञ्चक्रथुः / रिराखिषांचक्रथुः / रिराखिषाम्बभूवथुः / रिराखिषांबभूवथुः / रिराखिषामासथुः
रिराखिषाञ्चक्राथे / रिराखिषांचक्राथे / रिराखिषाम्बभूवाथे / रिराखिषांबभूवाथे / रिराखिषामासाथे
राराखाञ्चक्राथे / राराखांचक्राथे / राराखाम्बभूवथुः / राराखांबभूवथुः / राराखामासथुः
राराखाञ्चक्राथे / राराखांचक्राथे / राराखाम्बभूवाथे / राराखांबभूवाथे / राराखामासाथे
राराखाञ्चक्रथुः / राराखांचक्रथुः / राराखाम्बभूवथुः / राराखांबभूवथुः / राराखामासथुः
राराखाञ्चक्राथे / राराखांचक्राथे / राराखाम्बभूवाथे / राराखांबभूवाथे / राराखामासाथे
मध्यम पुरुषः  बहुवचनम्
राखयाञ्चक्र / राखयांचक्र / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चकृढ्वे / राखयांचकृढ्वे / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चकृढ्वे / राखयांचकृढ्वे / राखयाम्बभूविध्वे / राखयांबभूविध्वे / राखयाम्बभूविढ्वे / राखयांबभूविढ्वे / राखयामासिध्वे
रिराखिषाञ्चक्र / रिराखिषांचक्र / रिराखिषाम्बभूव / रिराखिषांबभूव / रिराखिषामास
रिराखिषाञ्चकृढ्वे / रिराखिषांचकृढ्वे / रिराखिषाम्बभूविध्वे / रिराखिषांबभूविध्वे / रिराखिषाम्बभूविढ्वे / रिराखिषांबभूविढ्वे / रिराखिषामासिध्वे
राराखाञ्चकृढ्वे / राराखांचकृढ्वे / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चकृढ्वे / राराखांचकृढ्वे / राराखाम्बभूविध्वे / राराखांबभूविध्वे / राराखाम्बभूविढ्वे / राराखांबभूविढ्वे / राराखामासिध्वे
राराखाञ्चक्र / राराखांचक्र / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चकृढ्वे / राराखांचकृढ्वे / राराखाम्बभूविध्वे / राराखांबभूविध्वे / राराखाम्बभूविढ्वे / राराखांबभूविढ्वे / राराखामासिध्वे
उत्तम पुरुषः  एकवचनम्
राखयाञ्चकर / राखयांचकर / राखयाञ्चकार / राखयांचकार / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूवे / राखयांबभूवे / राखयामाहे
रिराखिषाञ्चकर / रिराखिषांचकर / रिराखिषाञ्चकार / रिराखिषांचकार / रिराखिषाम्बभूव / रिराखिषांबभूव / रिराखिषामास
रिराखिषाञ्चक्रे / रिराखिषांचक्रे / रिराखिषाम्बभूवे / रिराखिषांबभूवे / रिराखिषामाहे
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूवे / राराखांबभूवे / राराखामाहे
राराखाञ्चकर / राराखांचकर / राराखाञ्चकार / राराखांचकार / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूवे / राराखांबभूवे / राराखामाहे
उत्तम पुरुषः  द्विवचनम्
राखयाञ्चकृव / राखयांचकृव / राखयाम्बभूविव / राखयांबभूविव / राखयामासिव
राखयाञ्चकृवहे / राखयांचकृवहे / राखयाम्बभूविव / राखयांबभूविव / राखयामासिव
राखयाञ्चकृवहे / राखयांचकृवहे / राखयाम्बभूविवहे / राखयांबभूविवहे / राखयामासिवहे
रिराखिषाञ्चकृव / रिराखिषांचकृव / रिराखिषाम्बभूविव / रिराखिषांबभूविव / रिराखिषामासिव
रिराखिषाञ्चकृवहे / रिराखिषांचकृवहे / रिराखिषाम्बभूविवहे / रिराखिषांबभूविवहे / रिराखिषामासिवहे
राराखाञ्चकृवहे / राराखांचकृवहे / राराखाम्बभूविव / राराखांबभूविव / राराखामासिव
राराखाञ्चकृवहे / राराखांचकृवहे / राराखाम्बभूविवहे / राराखांबभूविवहे / राराखामासिवहे
राराखाञ्चकृव / राराखांचकृव / राराखाम्बभूविव / राराखांबभूविव / राराखामासिव
राराखाञ्चकृवहे / राराखांचकृवहे / राराखाम्बभूविवहे / राराखांबभूविवहे / राराखामासिवहे
उत्तम पुरुषः  बहुवचनम्
राखयाञ्चकृम / राखयांचकृम / राखयाम्बभूविम / राखयांबभूविम / राखयामासिम
राखयाञ्चकृमहे / राखयांचकृमहे / राखयाम्बभूविम / राखयांबभूविम / राखयामासिम
राखयाञ्चकृमहे / राखयांचकृमहे / राखयाम्बभूविमहे / राखयांबभूविमहे / राखयामासिमहे
रिराखिषाञ्चकृम / रिराखिषांचकृम / रिराखिषाम्बभूविम / रिराखिषांबभूविम / रिराखिषामासिम
रिराखिषाञ्चकृमहे / रिराखिषांचकृमहे / रिराखिषाम्बभूविमहे / रिराखिषांबभूविमहे / रिराखिषामासिमहे
राराखाञ्चकृमहे / राराखांचकृमहे / राराखाम्बभूविम / राराखांबभूविम / राराखामासिम
राराखाञ्चकृमहे / राराखांचकृमहे / राराखाम्बभूविमहे / राराखांबभूविमहे / राराखामासिमहे
राराखाञ्चकृम / राराखांचकृम / राराखाम्बभूविम / राराखांबभूविम / राराखामासिम
राराखाञ्चकृमहे / राराखांचकृमहे / राराखाम्बभूविमहे / राराखांबभूविमहे / राराखामासिमहे