रफ् - रफँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रफति
रफ्यते
रराफ
रेफे
रफिता
रफिता
रफिष्यति
रफिष्यते
रफतात् / रफताद् / रफतु
रफ्यताम्
अरफत् / अरफद्
अरफ्यत
रफेत् / रफेद्
रफ्येत
रफ्यात् / रफ्याद्
रफिषीष्ट
अराफीत् / अराफीद् / अरफीत् / अरफीद्
अराफि
अरफिष्यत् / अरफिष्यद्
अरफिष्यत
प्रथम  द्विवचनम्
रफतः
रफ्येते
रेफतुः
रेफाते
रफितारौ
रफितारौ
रफिष्यतः
रफिष्येते
रफताम्
रफ्येताम्
अरफताम्
अरफ्येताम्
रफेताम्
रफ्येयाताम्
रफ्यास्ताम्
रफिषीयास्ताम्
अराफिष्टाम् / अरफिष्टाम्
अरफिषाताम्
अरफिष्यताम्
अरफिष्येताम्
प्रथम  बहुवचनम्
रफन्ति
रफ्यन्ते
रेफुः
रेफिरे
रफितारः
रफितारः
रफिष्यन्ति
रफिष्यन्ते
रफन्तु
रफ्यन्ताम्
अरफन्
अरफ्यन्त
रफेयुः
रफ्येरन्
रफ्यासुः
रफिषीरन्
अराफिषुः / अरफिषुः
अरफिषत
अरफिष्यन्
अरफिष्यन्त
मध्यम  एकवचनम्
रफसि
रफ्यसे
रेफिथ
रेफिषे
रफितासि
रफितासे
रफिष्यसि
रफिष्यसे
रफतात् / रफताद् / रफ
रफ्यस्व
अरफः
अरफ्यथाः
रफेः
रफ्येथाः
रफ्याः
रफिषीष्ठाः
अराफीः / अरफीः
अरफिष्ठाः
अरफिष्यः
अरफिष्यथाः
मध्यम  द्विवचनम्
रफथः
रफ्येथे
रेफथुः
रेफाथे
रफितास्थः
रफितासाथे
रफिष्यथः
रफिष्येथे
रफतम्
रफ्येथाम्
अरफतम्
अरफ्येथाम्
रफेतम्
रफ्येयाथाम्
रफ्यास्तम्
रफिषीयास्थाम्
अराफिष्टम् / अरफिष्टम्
अरफिषाथाम्
अरफिष्यतम्
अरफिष्येथाम्
मध्यम  बहुवचनम्
रफथ
रफ्यध्वे
रेफ
रेफिध्वे
रफितास्थ
रफिताध्वे
रफिष्यथ
रफिष्यध्वे
रफत
रफ्यध्वम्
अरफत
अरफ्यध्वम्
रफेत
रफ्येध्वम्
रफ्यास्त
रफिषीध्वम्
अराफिष्ट / अरफिष्ट
अरफिढ्वम्
अरफिष्यत
अरफिष्यध्वम्
उत्तम  एकवचनम्
रफामि
रफ्ये
ररफ / रराफ
रेफे
रफितास्मि
रफिताहे
रफिष्यामि
रफिष्ये
रफाणि
रफ्यै
अरफम्
अरफ्ये
रफेयम्
रफ्येय
रफ्यासम्
रफिषीय
अराफिषम् / अरफिषम्
अरफिषि
अरफिष्यम्
अरफिष्ये
उत्तम  द्विवचनम्
रफावः
रफ्यावहे
रेफिव
रेफिवहे
रफितास्वः
रफितास्वहे
रफिष्यावः
रफिष्यावहे
रफाव
रफ्यावहै
अरफाव
अरफ्यावहि
रफेव
रफ्येवहि
रफ्यास्व
रफिषीवहि
अराफिष्व / अरफिष्व
अरफिष्वहि
अरफिष्याव
अरफिष्यावहि
उत्तम  बहुवचनम्
रफामः
रफ्यामहे
रेफिम
रेफिमहे
रफितास्मः
रफितास्महे
रफिष्यामः
रफिष्यामहे
रफाम
रफ्यामहै
अरफाम
अरफ्यामहि
रफेम
रफ्येमहि
रफ्यास्म
रफिषीमहि
अराफिष्म / अरफिष्म
अरफिष्महि
अरफिष्याम
अरफिष्यामहि
प्रथम पुरुषः  एकवचनम्
रफतात् / रफताद् / रफतु
अराफीत् / अराफीद् / अरफीत् / अरफीद्
अरफिष्यत् / अरफिष्यद्
प्रथमा  द्विवचनम्
अराफिष्टाम् / अरफिष्टाम्
प्रथमा  बहुवचनम्
अराफिषुः / अरफिषुः
मध्यम पुरुषः  एकवचनम्
रफतात् / रफताद् / रफ
मध्यम पुरुषः  द्विवचनम्
अराफिष्टम् / अरफिष्टम्
मध्यम पुरुषः  बहुवचनम्
अराफिष्ट / अरफिष्ट
उत्तम पुरुषः  एकवचनम्
अराफिषम् / अरफिषम्
उत्तम पुरुषः  द्विवचनम्
अराफिष्व / अरफिष्व
उत्तम पुरुषः  बहुवचनम्
अराफिष्म / अरफिष्म