रङ्ख् - रखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रङ्खति
रङ्ख्यते
ररङ्ख
ररङ्खे
रङ्खिता
रङ्खिता
रङ्खिष्यति
रङ्खिष्यते
रङ्खतात् / रङ्खताद् / रङ्खतु
रङ्ख्यताम्
अरङ्खत् / अरङ्खद्
अरङ्ख्यत
रङ्खेत् / रङ्खेद्
रङ्ख्येत
रङ्ख्यात् / रङ्ख्याद्
रङ्खिषीष्ट
अरङ्खीत् / अरङ्खीद्
अरङ्खि
अरङ्खिष्यत् / अरङ्खिष्यद्
अरङ्खिष्यत
प्रथम  द्विवचनम्
रङ्खतः
रङ्ख्येते
ररङ्खतुः
ररङ्खाते
रङ्खितारौ
रङ्खितारौ
रङ्खिष्यतः
रङ्खिष्येते
रङ्खताम्
रङ्ख्येताम्
अरङ्खताम्
अरङ्ख्येताम्
रङ्खेताम्
रङ्ख्येयाताम्
रङ्ख्यास्ताम्
रङ्खिषीयास्ताम्
अरङ्खिष्टाम्
अरङ्खिषाताम्
अरङ्खिष्यताम्
अरङ्खिष्येताम्
प्रथम  बहुवचनम्
रङ्खन्ति
रङ्ख्यन्ते
ररङ्खुः
ररङ्खिरे
रङ्खितारः
रङ्खितारः
रङ्खिष्यन्ति
रङ्खिष्यन्ते
रङ्खन्तु
रङ्ख्यन्ताम्
अरङ्खन्
अरङ्ख्यन्त
रङ्खेयुः
रङ्ख्येरन्
रङ्ख्यासुः
रङ्खिषीरन्
अरङ्खिषुः
अरङ्खिषत
अरङ्खिष्यन्
अरङ्खिष्यन्त
मध्यम  एकवचनम्
रङ्खसि
रङ्ख्यसे
ररङ्खिथ
ररङ्खिषे
रङ्खितासि
रङ्खितासे
रङ्खिष्यसि
रङ्खिष्यसे
रङ्खतात् / रङ्खताद् / रङ्ख
रङ्ख्यस्व
अरङ्खः
अरङ्ख्यथाः
रङ्खेः
रङ्ख्येथाः
रङ्ख्याः
रङ्खिषीष्ठाः
अरङ्खीः
अरङ्खिष्ठाः
अरङ्खिष्यः
अरङ्खिष्यथाः
मध्यम  द्विवचनम्
रङ्खथः
रङ्ख्येथे
ररङ्खथुः
ररङ्खाथे
रङ्खितास्थः
रङ्खितासाथे
रङ्खिष्यथः
रङ्खिष्येथे
रङ्खतम्
रङ्ख्येथाम्
अरङ्खतम्
अरङ्ख्येथाम्
रङ्खेतम्
रङ्ख्येयाथाम्
रङ्ख्यास्तम्
रङ्खिषीयास्थाम्
अरङ्खिष्टम्
अरङ्खिषाथाम्
अरङ्खिष्यतम्
अरङ्खिष्येथाम्
मध्यम  बहुवचनम्
रङ्खथ
रङ्ख्यध्वे
ररङ्ख
ररङ्खिध्वे
रङ्खितास्थ
रङ्खिताध्वे
रङ्खिष्यथ
रङ्खिष्यध्वे
रङ्खत
रङ्ख्यध्वम्
अरङ्खत
अरङ्ख्यध्वम्
रङ्खेत
रङ्ख्येध्वम्
रङ्ख्यास्त
रङ्खिषीध्वम्
अरङ्खिष्ट
अरङ्खिढ्वम्
अरङ्खिष्यत
अरङ्खिष्यध्वम्
उत्तम  एकवचनम्
रङ्खामि
रङ्ख्ये
ररङ्ख
ररङ्खे
रङ्खितास्मि
रङ्खिताहे
रङ्खिष्यामि
रङ्खिष्ये
रङ्खाणि
रङ्ख्यै
अरङ्खम्
अरङ्ख्ये
रङ्खेयम्
रङ्ख्येय
रङ्ख्यासम्
रङ्खिषीय
अरङ्खिषम्
अरङ्खिषि
अरङ्खिष्यम्
अरङ्खिष्ये
उत्तम  द्विवचनम्
रङ्खावः
रङ्ख्यावहे
ररङ्खिव
ररङ्खिवहे
रङ्खितास्वः
रङ्खितास्वहे
रङ्खिष्यावः
रङ्खिष्यावहे
रङ्खाव
रङ्ख्यावहै
अरङ्खाव
अरङ्ख्यावहि
रङ्खेव
रङ्ख्येवहि
रङ्ख्यास्व
रङ्खिषीवहि
अरङ्खिष्व
अरङ्खिष्वहि
अरङ्खिष्याव
अरङ्खिष्यावहि
उत्तम  बहुवचनम्
रङ्खामः
रङ्ख्यामहे
ररङ्खिम
ररङ्खिमहे
रङ्खितास्मः
रङ्खितास्महे
रङ्खिष्यामः
रङ्खिष्यामहे
रङ्खाम
रङ्ख्यामहै
अरङ्खाम
अरङ्ख्यामहि
रङ्खेम
रङ्ख्येमहि
रङ्ख्यास्म
रङ्खिषीमहि
अरङ्खिष्म
अरङ्खिष्महि
अरङ्खिष्याम
अरङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
रङ्खतात् / रङ्खताद् / रङ्खतु
अरङ्खत् / अरङ्खद्
रङ्ख्यात् / रङ्ख्याद्
अरङ्खीत् / अरङ्खीद्
अरङ्खिष्यत् / अरङ्खिष्यद्
प्रथमा  द्विवचनम्
अरङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रङ्खतात् / रङ्खताद् / रङ्ख
मध्यम पुरुषः  द्विवचनम्
अरङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्