रद् - रदँ - विलेखने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अरादीत् / अरादीद् / अरदीत् / अरदीद्
अरादि
अरीरदत् / अरीरदद्
अरीरदत
अरादि
अरिरदिषीत् / अरिरदिषीद्
अरिरदिषि
अरारदिष्ट
अरारदि
अरारादीत् / अरारादीद् / अरारदीत् / अरारदीद्
अरारादि
प्रथम  द्विवचनम्
अरादिष्टाम् / अरदिष्टाम्
अरदिषाताम्
अरीरदताम्
अरीरदेताम्
अरादिषाताम् / अरादयिषाताम्
अरिरदिषिष्टाम्
अरिरदिषिषाताम्
अरारदिषाताम्
अरारदिषाताम्
अरारादिष्टाम् / अरारदिष्टाम्
अरारदिषाताम्
प्रथम  बहुवचनम्
अरादिषुः / अरदिषुः
अरदिषत
अरीरदन्
अरीरदन्त
अरादिषत / अरादयिषत
अरिरदिषिषुः
अरिरदिषिषत
अरारदिषत
अरारदिषत
अरारादिषुः / अरारदिषुः
अरारदिषत
मध्यम  एकवचनम्
अरादीः / अरदीः
अरदिष्ठाः
अरीरदः
अरीरदथाः
अरादिष्ठाः / अरादयिष्ठाः
अरिरदिषीः
अरिरदिषिष्ठाः
अरारदिष्ठाः
अरारदिष्ठाः
अरारादीः / अरारदीः
अरारदिष्ठाः
मध्यम  द्विवचनम्
अरादिष्टम् / अरदिष्टम्
अरदिषाथाम्
अरीरदतम्
अरीरदेथाम्
अरादिषाथाम् / अरादयिषाथाम्
अरिरदिषिष्टम्
अरिरदिषिषाथाम्
अरारदिषाथाम्
अरारदिषाथाम्
अरारादिष्टम् / अरारदिष्टम्
अरारदिषाथाम्
मध्यम  बहुवचनम्
अरादिष्ट / अरदिष्ट
अरदिढ्वम्
अरीरदत
अरीरदध्वम्
अरादिढ्वम् / अरादयिढ्वम् / अरादयिध्वम्
अरिरदिषिष्ट
अरिरदिषिढ्वम्
अरारदिढ्वम्
अरारदिढ्वम्
अरारादिष्ट / अरारदिष्ट
अरारदिढ्वम्
उत्तम  एकवचनम्
अरादिषम् / अरदिषम्
अरदिषि
अरीरदम्
अरीरदे
अरादिषि / अरादयिषि
अरिरदिषिषम्
अरिरदिषिषि
अरारदिषि
अरारदिषि
अरारादिषम् / अरारदिषम्
अरारदिषि
उत्तम  द्विवचनम्
अरादिष्व / अरदिष्व
अरदिष्वहि
अरीरदाव
अरीरदावहि
अरादिष्वहि / अरादयिष्वहि
अरिरदिषिष्व
अरिरदिषिष्वहि
अरारदिष्वहि
अरारदिष्वहि
अरारादिष्व / अरारदिष्व
अरारदिष्वहि
उत्तम  बहुवचनम्
अरादिष्म / अरदिष्म
अरदिष्महि
अरीरदाम
अरीरदामहि
अरादिष्महि / अरादयिष्महि
अरिरदिषिष्म
अरिरदिषिष्महि
अरारदिष्महि
अरारदिष्महि
अरारादिष्म / अरारदिष्म
अरारदिष्महि
प्रथम पुरुषः  एकवचनम्
अरादीत् / अरादीद् / अरदीत् / अरदीद्
अरिरदिषीत् / अरिरदिषीद्
अरारादीत् / अरारादीद् / अरारदीत् / अरारदीद्
प्रथमा  द्विवचनम्
अरादिष्टाम् / अरदिष्टाम्
अरादिषाताम् / अरादयिषाताम्
अरारादिष्टाम् / अरारदिष्टाम्
प्रथमा  बहुवचनम्
अरादिषुः / अरदिषुः
अरादिषत / अरादयिषत
अरारादिषुः / अरारदिषुः
मध्यम पुरुषः  एकवचनम्
अरादिष्ठाः / अरादयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अरादिष्टम् / अरदिष्टम्
अरादिषाथाम् / अरादयिषाथाम्
अरारादिष्टम् / अरारदिष्टम्
मध्यम पुरुषः  बहुवचनम्
अरादिष्ट / अरदिष्ट
अरादिढ्वम् / अरादयिढ्वम् / अरादयिध्वम्
अरारादिष्ट / अरारदिष्ट
उत्तम पुरुषः  एकवचनम्
अरादिषम् / अरदिषम्
अरादिषि / अरादयिषि
अरारादिषम् / अरारदिषम्
उत्तम पुरुषः  द्विवचनम्
अरादिष्व / अरदिष्व
अरादिष्वहि / अरादयिष्वहि
अरारादिष्व / अरारदिष्व
उत्तम पुरुषः  बहुवचनम्
अरादिष्म / अरदिष्म
अरादिष्महि / अरादयिष्महि
अरारादिष्म / अरारदिष्म