रद् - रदँ - विलेखने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अरदत् / अरदद्
अरद्यत
अरादयत् / अरादयद्
अरादयत
अराद्यत
अरिरदिषत् / अरिरदिषद्
अरिरदिष्यत
अरारद्यत
अरारद्यत
अरारदीत् / अरारदीद् / अरारत् / अरारद्
अरारद्यत
प्रथम  द्विवचनम्
अरदताम्
अरद्येताम्
अरादयताम्
अरादयेताम्
अराद्येताम्
अरिरदिषताम्
अरिरदिष्येताम्
अरारद्येताम्
अरारद्येताम्
अरारत्ताम्
अरारद्येताम्
प्रथम  बहुवचनम्
अरदन्
अरद्यन्त
अरादयन्
अरादयन्त
अराद्यन्त
अरिरदिषन्
अरिरदिष्यन्त
अरारद्यन्त
अरारद्यन्त
अरारदुः
अरारद्यन्त
मध्यम  एकवचनम्
अरदः
अरद्यथाः
अरादयः
अरादयथाः
अराद्यथाः
अरिरदिषः
अरिरदिष्यथाः
अरारद्यथाः
अरारद्यथाः
अरारदीः / अरारः / अरारत् / अरारद्
अरारद्यथाः
मध्यम  द्विवचनम्
अरदतम्
अरद्येथाम्
अरादयतम्
अरादयेथाम्
अराद्येथाम्
अरिरदिषतम्
अरिरदिष्येथाम्
अरारद्येथाम्
अरारद्येथाम्
अरारत्तम्
अरारद्येथाम्
मध्यम  बहुवचनम्
अरदत
अरद्यध्वम्
अरादयत
अरादयध्वम्
अराद्यध्वम्
अरिरदिषत
अरिरदिष्यध्वम्
अरारद्यध्वम्
अरारद्यध्वम्
अरारत्त
अरारद्यध्वम्
उत्तम  एकवचनम्
अरदम्
अरद्ये
अरादयम्
अरादये
अराद्ये
अरिरदिषम्
अरिरदिष्ये
अरारद्ये
अरारद्ये
अरारदम्
अरारद्ये
उत्तम  द्विवचनम्
अरदाव
अरद्यावहि
अरादयाव
अरादयावहि
अराद्यावहि
अरिरदिषाव
अरिरदिष्यावहि
अरारद्यावहि
अरारद्यावहि
अरारद्व
अरारद्यावहि
उत्तम  बहुवचनम्
अरदाम
अरद्यामहि
अरादयाम
अरादयामहि
अराद्यामहि
अरिरदिषाम
अरिरदिष्यामहि
अरारद्यामहि
अरारद्यामहि
अरारद्म
अरारद्यामहि
प्रथम पुरुषः  एकवचनम्
अरादयत् / अरादयद्
अरिरदिषत् / अरिरदिषद्
अरारदीत् / अरारदीद् / अरारत् / अरारद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अरारदीः / अरारः / अरारत् / अरारद्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्