रद् - रदँ - विलेखने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
रदति
रराद
रदिता
रदिष्यति
रदतात् / रदताद् / रदतु
अरदत् / अरदद्
रदेत् / रदेद्
रद्यात् / रद्याद्
अरादीत् / अरादीद् / अरदीत् / अरदीद्
अरदिष्यत् / अरदिष्यद्
प्रथम  द्विवचनम्
रदतः
रेदतुः
रदितारौ
रदिष्यतः
रदताम्
अरदताम्
रदेताम्
रद्यास्ताम्
अरादिष्टाम् / अरदिष्टाम्
अरदिष्यताम्
प्रथम  बहुवचनम्
रदन्ति
रेदुः
रदितारः
रदिष्यन्ति
रदन्तु
अरदन्
रदेयुः
रद्यासुः
अरादिषुः / अरदिषुः
अरदिष्यन्
मध्यम  एकवचनम्
रदसि
रेदिथ
रदितासि
रदिष्यसि
रदतात् / रदताद् / रद
अरदः
रदेः
रद्याः
अरादीः / अरदीः
अरदिष्यः
मध्यम  द्विवचनम्
रदथः
रेदथुः
रदितास्थः
रदिष्यथः
रदतम्
अरदतम्
रदेतम्
रद्यास्तम्
अरादिष्टम् / अरदिष्टम्
अरदिष्यतम्
मध्यम  बहुवचनम्
रदथ
रेद
रदितास्थ
रदिष्यथ
रदत
अरदत
रदेत
रद्यास्त
अरादिष्ट / अरदिष्ट
अरदिष्यत
उत्तम  एकवचनम्
रदामि
ररद / रराद
रदितास्मि
रदिष्यामि
रदानि
अरदम्
रदेयम्
रद्यासम्
अरादिषम् / अरदिषम्
अरदिष्यम्
उत्तम  द्विवचनम्
रदावः
रेदिव
रदितास्वः
रदिष्यावः
रदाव
अरदाव
रदेव
रद्यास्व
अरादिष्व / अरदिष्व
अरदिष्याव
उत्तम  बहुवचनम्
रदामः
रेदिम
रदितास्मः
रदिष्यामः
रदाम
अरदाम
रदेम
रद्यास्म
अरादिष्म / अरदिष्म
अरदिष्याम
प्रथम पुरुषः  एकवचनम्
रदतात् / रदताद् / रदतु
अरादीत् / अरादीद् / अरदीत् / अरदीद्
अरदिष्यत् / अरदिष्यद्
प्रथमा  द्विवचनम्
अरादिष्टाम् / अरदिष्टाम्
प्रथमा  बहुवचनम्
अरादिषुः / अरदिषुः
मध्यम पुरुषः  एकवचनम्
रदतात् / रदताद् / रद
मध्यम पुरुषः  द्विवचनम्
अरादिष्टम् / अरदिष्टम्
मध्यम पुरुषः  बहुवचनम्
अरादिष्ट / अरदिष्ट
उत्तम पुरुषः  एकवचनम्
अरादिषम् / अरदिषम्
उत्तम पुरुषः  द्विवचनम्
अरादिष्व / अरदिष्व
उत्तम पुरुषः  बहुवचनम्
अरादिष्म / अरदिष्म