रद् - रदँ विलेखने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
रदिता
वदिता
क्लेदिता / क्लेत्ता
प्रथम पुरुषः  द्विवचनम्
रदितारौ
वदितारौ
क्लेदितारौ / क्लेत्तारौ
प्रथम पुरुषः  बहुवचनम्
रदितारः
वदितारः
क्लेदितारः / क्लेत्तारः
मध्यम पुरुषः  एकवचनम्
रदितासि
वदितासि
क्लेदितासि / क्लेत्तासि
मध्यम पुरुषः  द्विवचनम्
रदितास्थः
वदितास्थः
क्लेदितास्थः / क्लेत्तास्थः
मध्यम पुरुषः  बहुवचनम्
रदितास्थ
वदितास्थ
क्लेदितास्थ / क्लेत्तास्थ
उत्तम पुरुषः  एकवचनम्
रदितास्मि
वदितास्मि
क्लेदितास्मि / क्लेत्तास्मि
उत्तम पुरुषः  द्विवचनम्
रदितास्वः
वदितास्वः
क्लेदितास्वः / क्लेत्तास्वः
उत्तम पुरुषः  बहुवचनम्
रदितास्मः
वदितास्मः
क्लेदितास्मः / क्लेत्तास्मः
प्रथम पुरुषः  एकवचनम्
क्लेदिता / क्लेत्ता
प्रथम पुरुषः  द्विवचनम्
रदितारौ
क्लेदितारौ / क्लेत्तारौ
प्रथम पुरुषः  बहुवचनम्
रदितारः
क्लेदितारः / क्लेत्तारः
मध्यम पुरुषः  एकवचनम्
रदितासि
क्लेदितासि / क्लेत्तासि
मध्यम पुरुषः  द्विवचनम्
रदितास्थः
क्लेदितास्थः / क्लेत्तास्थः
मध्यम पुरुषः  बहुवचनम्
रदितास्थ
क्लेदितास्थ / क्लेत्तास्थ
उत्तम पुरुषः  एकवचनम्
रदितास्मि
क्लेदितास्मि / क्लेत्तास्मि
उत्तम पुरुषः  द्विवचनम्
रदितास्वः
क्लेदितास्वः / क्लेत्तास्वः
उत्तम पुरुषः  बहुवचनम्
रदितास्मः
क्लेदितास्मः / क्लेत्तास्मः