रङ्घ् - रघिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
रङ्घेत
रङ्घ्येत
रङ्घयेत् / रङ्घयेद्
रङ्घयेत
रङ्घ्येत
रिरङ्घिषेत
रिरङ्घिष्येत
रारङ्घ्येत
रारङ्घ्येत
रारङ्घ्यात् / रारङ्घ्याद्
रारङ्घ्येत
प्रथम  द्विवचनम्
रङ्घेयाताम्
रङ्घ्येयाताम्
रङ्घयेताम्
रङ्घयेयाताम्
रङ्घ्येयाताम्
रिरङ्घिषेयाताम्
रिरङ्घिष्येयाताम्
रारङ्घ्येयाताम्
रारङ्घ्येयाताम्
रारङ्घ्याताम्
रारङ्घ्येयाताम्
प्रथम  बहुवचनम्
रङ्घेरन्
रङ्घ्येरन्
रङ्घयेयुः
रङ्घयेरन्
रङ्घ्येरन्
रिरङ्घिषेरन्
रिरङ्घिष्येरन्
रारङ्घ्येरन्
रारङ्घ्येरन्
रारङ्घ्युः
रारङ्घ्येरन्
मध्यम  एकवचनम्
रङ्घेथाः
रङ्घ्येथाः
रङ्घयेः
रङ्घयेथाः
रङ्घ्येथाः
रिरङ्घिषेथाः
रिरङ्घिष्येथाः
रारङ्घ्येथाः
रारङ्घ्येथाः
रारङ्घ्याः
रारङ्घ्येथाः
मध्यम  द्विवचनम्
रङ्घेयाथाम्
रङ्घ्येयाथाम्
रङ्घयेतम्
रङ्घयेयाथाम्
रङ्घ्येयाथाम्
रिरङ्घिषेयाथाम्
रिरङ्घिष्येयाथाम्
रारङ्घ्येयाथाम्
रारङ्घ्येयाथाम्
रारङ्घ्यातम्
रारङ्घ्येयाथाम्
मध्यम  बहुवचनम्
रङ्घेध्वम्
रङ्घ्येध्वम्
रङ्घयेत
रङ्घयेध्वम्
रङ्घ्येध्वम्
रिरङ्घिषेध्वम्
रिरङ्घिष्येध्वम्
रारङ्घ्येध्वम्
रारङ्घ्येध्वम्
रारङ्घ्यात
रारङ्घ्येध्वम्
उत्तम  एकवचनम्
रङ्घेय
रङ्घ्येय
रङ्घयेयम्
रङ्घयेय
रङ्घ्येय
रिरङ्घिषेय
रिरङ्घिष्येय
रारङ्घ्येय
रारङ्घ्येय
रारङ्घ्याम्
रारङ्घ्येय
उत्तम  द्विवचनम्
रङ्घेवहि
रङ्घ्येवहि
रङ्घयेव
रङ्घयेवहि
रङ्घ्येवहि
रिरङ्घिषेवहि
रिरङ्घिष्येवहि
रारङ्घ्येवहि
रारङ्घ्येवहि
रारङ्घ्याव
रारङ्घ्येवहि
उत्तम  बहुवचनम्
रङ्घेमहि
रङ्घ्येमहि
रङ्घयेम
रङ्घयेमहि
रङ्घ्येमहि
रिरङ्घिषेमहि
रिरङ्घिष्येमहि
रारङ्घ्येमहि
रारङ्घ्येमहि
रारङ्घ्याम
रारङ्घ्येमहि
प्रथम पुरुषः  एकवचनम्
रारङ्घ्यात् / रारङ्घ्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्