रङ्घ् - रघिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अरङ्घत
अरङ्घ्यत
अरङ्घयत् / अरङ्घयद्
अरङ्घयत
अरङ्घ्यत
अरिरङ्घिषत
अरिरङ्घिष्यत
अरारङ्घ्यत
अरारङ्घ्यत
अरारङ्घीत् / अरारङ्घीद् / अरारङ्
अरारङ्घ्यत
प्रथम  द्विवचनम्
अरङ्घेताम्
अरङ्घ्येताम्
अरङ्घयताम्
अरङ्घयेताम्
अरङ्घ्येताम्
अरिरङ्घिषेताम्
अरिरङ्घिष्येताम्
अरारङ्घ्येताम्
अरारङ्घ्येताम्
अरारङ्ग्धाम्
अरारङ्घ्येताम्
प्रथम  बहुवचनम्
अरङ्घन्त
अरङ्घ्यन्त
अरङ्घयन्
अरङ्घयन्त
अरङ्घ्यन्त
अरिरङ्घिषन्त
अरिरङ्घिष्यन्त
अरारङ्घ्यन्त
अरारङ्घ्यन्त
अरारङ्घुः
अरारङ्घ्यन्त
मध्यम  एकवचनम्
अरङ्घथाः
अरङ्घ्यथाः
अरङ्घयः
अरङ्घयथाः
अरङ्घ्यथाः
अरिरङ्घिषथाः
अरिरङ्घिष्यथाः
अरारङ्घ्यथाः
अरारङ्घ्यथाः
अरारङ्घीः / अरारङ्
अरारङ्घ्यथाः
मध्यम  द्विवचनम्
अरङ्घेथाम्
अरङ्घ्येथाम्
अरङ्घयतम्
अरङ्घयेथाम्
अरङ्घ्येथाम्
अरिरङ्घिषेथाम्
अरिरङ्घिष्येथाम्
अरारङ्घ्येथाम्
अरारङ्घ्येथाम्
अरारङ्ग्धम्
अरारङ्घ्येथाम्
मध्यम  बहुवचनम्
अरङ्घध्वम्
अरङ्घ्यध्वम्
अरङ्घयत
अरङ्घयध्वम्
अरङ्घ्यध्वम्
अरिरङ्घिषध्वम्
अरिरङ्घिष्यध्वम्
अरारङ्घ्यध्वम्
अरारङ्घ्यध्वम्
अरारङ्ग्ध
अरारङ्घ्यध्वम्
उत्तम  एकवचनम्
अरङ्घे
अरङ्घ्ये
अरङ्घयम्
अरङ्घये
अरङ्घ्ये
अरिरङ्घिषे
अरिरङ्घिष्ये
अरारङ्घ्ये
अरारङ्घ्ये
अरारङ्घम्
अरारङ्घ्ये
उत्तम  द्विवचनम्
अरङ्घावहि
अरङ्घ्यावहि
अरङ्घयाव
अरङ्घयावहि
अरङ्घ्यावहि
अरिरङ्घिषावहि
अरिरङ्घिष्यावहि
अरारङ्घ्यावहि
अरारङ्घ्यावहि
अरारङ्घ्व
अरारङ्घ्यावहि
उत्तम  बहुवचनम्
अरङ्घामहि
अरङ्घ्यामहि
अरङ्घयाम
अरङ्घयामहि
अरङ्घ्यामहि
अरिरङ्घिषामहि
अरिरङ्घिष्यामहि
अरारङ्घ्यामहि
अरारङ्घ्यामहि
अरारङ्घ्म
अरारङ्घ्यामहि
प्रथम पुरुषः  एकवचनम्
अरङ्घयत् / अरङ्घयद्
अरारङ्घीत् / अरारङ्घीद् / अरारङ्
प्रथमा  द्विवचनम्
अरिरङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अरिरङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरिरङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्