रङ्ग् - रगिँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
रङ्गतात् / रङ्गताद् / रङ्गतु
प्रथम पुरुषः  द्विवचनम्
रङ्गताम्
प्रथम पुरुषः  बहुवचनम्
रङ्गन्तु
मध्यम पुरुषः  एकवचनम्
रङ्गतात् / रङ्गताद् / रङ्ग
मध्यम पुरुषः  द्विवचनम्
रङ्गतम्
मध्यम पुरुषः  बहुवचनम्
रङ्गत
उत्तम पुरुषः  एकवचनम्
रङ्गाणि
उत्तम पुरुषः  द्विवचनम्
रङ्गाव
उत्तम पुरुषः  बहुवचनम्
रङ्गाम
प्रथम पुरुषः  एकवचनम्
रङ्गतात् / रङ्गताद् / रङ्गतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रङ्गतात् / रङ्गताद् / रङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्