रङ्ग् - रङ्गँ गतौ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अरङ्गयिष्यत् / अरङ्गयिष्यद्
प्रथम पुरुषः  द्विवचनम्
अरङ्गयिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अरङ्गयिष्यन्
मध्यम पुरुषः  एकवचनम्
अरङ्गयिष्यः
मध्यम पुरुषः  द्विवचनम्
अरङ्गयिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अरङ्गयिष्यत
उत्तम पुरुषः  एकवचनम्
अरङ्गयिष्यम्
उत्तम पुरुषः  द्विवचनम्
अरङ्गयिष्याव
उत्तम पुरुषः  बहुवचनम्
अरङ्गयिष्याम
प्रथम पुरुषः  एकवचनम्
अरङ्गयिष्यत् / अरङ्गयिष्यद्
प्रथम पुरुषः  द्विवचनम्
अरङ्गयिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अरङ्गयिष्यन्
मध्यम पुरुषः  एकवचनम्
अरङ्गयिष्यः
मध्यम पुरुषः  द्विवचनम्
अरङ्गयिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अरङ्गयिष्यत
उत्तम पुरुषः  एकवचनम्
अरङ्गयिष्यम्
उत्तम पुरुषः  द्विवचनम्
अरङ्गयिष्याव
उत्तम पुरुषः  बहुवचनम्
अरङ्गयिष्याम