रघ् - रघँ - आस्वादने इत्येके चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
राघयति
राघयते
राघ्यते
राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूवे / राघयांबभूवे / राघयामाहे
राघयिता
राघयिता
राघिता / राघयिता
राघयिष्यति
राघयिष्यते
राघिष्यते / राघयिष्यते
राघयतात् / राघयताद् / राघयतु
राघयताम्
राघ्यताम्
अराघयत् / अराघयद्
अराघयत
अराघ्यत
राघयेत् / राघयेद्
राघयेत
राघ्येत
राघ्यात् / राघ्याद्
राघयिषीष्ट
राघिषीष्ट / राघयिषीष्ट
अरीरघत् / अरीरघद्
अरीरघत
अराघि
अराघयिष्यत् / अराघयिष्यद्
अराघयिष्यत
अराघिष्यत / अराघयिष्यत
प्रथम  द्विवचनम्
राघयतः
राघयेते
राघ्येते
राघयाञ्चक्रतुः / राघयांचक्रतुः / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्राते / राघयांचक्राते / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्राते / राघयांचक्राते / राघयाम्बभूवाते / राघयांबभूवाते / राघयामासाते
राघयितारौ
राघयितारौ
राघितारौ / राघयितारौ
राघयिष्यतः
राघयिष्येते
राघिष्येते / राघयिष्येते
राघयताम्
राघयेताम्
राघ्येताम्
अराघयताम्
अराघयेताम्
अराघ्येताम्
राघयेताम्
राघयेयाताम्
राघ्येयाताम्
राघ्यास्ताम्
राघयिषीयास्ताम्
राघिषीयास्ताम् / राघयिषीयास्ताम्
अरीरघताम्
अरीरघेताम्
अराघिषाताम् / अराघयिषाताम्
अराघयिष्यताम्
अराघयिष्येताम्
अराघिष्येताम् / अराघयिष्येताम्
प्रथम  बहुवचनम्
राघयन्ति
राघयन्ते
राघ्यन्ते
राघयाञ्चक्रुः / राघयांचक्रुः / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
राघयाञ्चक्रिरे / राघयांचक्रिरे / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
राघयाञ्चक्रिरे / राघयांचक्रिरे / राघयाम्बभूविरे / राघयांबभूविरे / राघयामासिरे
राघयितारः
राघयितारः
राघितारः / राघयितारः
राघयिष्यन्ति
राघयिष्यन्ते
राघिष्यन्ते / राघयिष्यन्ते
राघयन्तु
राघयन्ताम्
राघ्यन्ताम्
अराघयन्
अराघयन्त
अराघ्यन्त
राघयेयुः
राघयेरन्
राघ्येरन्
राघ्यासुः
राघयिषीरन्
राघिषीरन् / राघयिषीरन्
अरीरघन्
अरीरघन्त
अराघिषत / अराघयिषत
अराघयिष्यन्
अराघयिष्यन्त
अराघिष्यन्त / अराघयिष्यन्त
मध्यम  एकवचनम्
राघयसि
राघयसे
राघ्यसे
राघयाञ्चकर्थ / राघयांचकर्थ / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चकृषे / राघयांचकृषे / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चकृषे / राघयांचकृषे / राघयाम्बभूविषे / राघयांबभूविषे / राघयामासिषे
राघयितासि
राघयितासे
राघितासे / राघयितासे
राघयिष्यसि
राघयिष्यसे
राघिष्यसे / राघयिष्यसे
राघयतात् / राघयताद् / राघय
राघयस्व
राघ्यस्व
अराघयः
अराघयथाः
अराघ्यथाः
राघयेः
राघयेथाः
राघ्येथाः
राघ्याः
राघयिषीष्ठाः
राघिषीष्ठाः / राघयिषीष्ठाः
अरीरघः
अरीरघथाः
अराघिष्ठाः / अराघयिष्ठाः
अराघयिष्यः
अराघयिष्यथाः
अराघिष्यथाः / अराघयिष्यथाः
मध्यम  द्विवचनम्
राघयथः
राघयेथे
राघ्येथे
राघयाञ्चक्रथुः / राघयांचक्रथुः / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चक्राथे / राघयांचक्राथे / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चक्राथे / राघयांचक्राथे / राघयाम्बभूवाथे / राघयांबभूवाथे / राघयामासाथे
राघयितास्थः
राघयितासाथे
राघितासाथे / राघयितासाथे
राघयिष्यथः
राघयिष्येथे
राघिष्येथे / राघयिष्येथे
राघयतम्
राघयेथाम्
राघ्येथाम्
अराघयतम्
अराघयेथाम्
अराघ्येथाम्
राघयेतम्
राघयेयाथाम्
राघ्येयाथाम्
राघ्यास्तम्
राघयिषीयास्थाम्
राघिषीयास्थाम् / राघयिषीयास्थाम्
अरीरघतम्
अरीरघेथाम्
अराघिषाथाम् / अराघयिषाथाम्
अराघयिष्यतम्
अराघयिष्येथाम्
अराघिष्येथाम् / अराघयिष्येथाम्
मध्यम  बहुवचनम्
राघयथ
राघयध्वे
राघ्यध्वे
राघयाञ्चक्र / राघयांचक्र / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृढ्वे / राघयांचकृढ्वे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृढ्वे / राघयांचकृढ्वे / राघयाम्बभूविध्वे / राघयांबभूविध्वे / राघयाम्बभूविढ्वे / राघयांबभूविढ्वे / राघयामासिध्वे
राघयितास्थ
राघयिताध्वे
राघिताध्वे / राघयिताध्वे
राघयिष्यथ
राघयिष्यध्वे
राघिष्यध्वे / राघयिष्यध्वे
राघयत
राघयध्वम्
राघ्यध्वम्
अराघयत
अराघयध्वम्
अराघ्यध्वम्
राघयेत
राघयेध्वम्
राघ्येध्वम्
राघ्यास्त
राघयिषीढ्वम् / राघयिषीध्वम्
राघिषीध्वम् / राघयिषीढ्वम् / राघयिषीध्वम्
अरीरघत
अरीरघध्वम्
अराघिढ्वम् / अराघयिढ्वम् / अराघयिध्वम्
अराघयिष्यत
अराघयिष्यध्वम्
अराघिष्यध्वम् / अराघयिष्यध्वम्
उत्तम  एकवचनम्
राघयामि
राघये
राघ्ये
राघयाञ्चकर / राघयांचकर / राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूवे / राघयांबभूवे / राघयामाहे
राघयितास्मि
राघयिताहे
राघिताहे / राघयिताहे
राघयिष्यामि
राघयिष्ये
राघिष्ये / राघयिष्ये
राघयाणि
राघयै
राघ्यै
अराघयम्
अराघये
अराघ्ये
राघयेयम्
राघयेय
राघ्येय
राघ्यासम्
राघयिषीय
राघिषीय / राघयिषीय
अरीरघम्
अरीरघे
अराघिषि / अराघयिषि
अराघयिष्यम्
अराघयिष्ये
अराघिष्ये / अराघयिष्ये
उत्तम  द्विवचनम्
राघयावः
राघयावहे
राघ्यावहे
राघयाञ्चकृव / राघयांचकृव / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृवहे / राघयांचकृवहे / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृवहे / राघयांचकृवहे / राघयाम्बभूविवहे / राघयांबभूविवहे / राघयामासिवहे
राघयितास्वः
राघयितास्वहे
राघितास्वहे / राघयितास्वहे
राघयिष्यावः
राघयिष्यावहे
राघिष्यावहे / राघयिष्यावहे
राघयाव
राघयावहै
राघ्यावहै
अराघयाव
अराघयावहि
अराघ्यावहि
राघयेव
राघयेवहि
राघ्येवहि
राघ्यास्व
राघयिषीवहि
राघिषीवहि / राघयिषीवहि
अरीरघाव
अरीरघावहि
अराघिष्वहि / अराघयिष्वहि
अराघयिष्याव
अराघयिष्यावहि
अराघिष्यावहि / अराघयिष्यावहि
उत्तम  बहुवचनम्
राघयामः
राघयामहे
राघ्यामहे
राघयाञ्चकृम / राघयांचकृम / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम
राघयाञ्चकृमहे / राघयांचकृमहे / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम
राघयाञ्चकृमहे / राघयांचकृमहे / राघयाम्बभूविमहे / राघयांबभूविमहे / राघयामासिमहे
राघयितास्मः
राघयितास्महे
राघितास्महे / राघयितास्महे
राघयिष्यामः
राघयिष्यामहे
राघिष्यामहे / राघयिष्यामहे
राघयाम
राघयामहै
राघ्यामहै
अराघयाम
अराघयामहि
अराघ्यामहि
राघयेम
राघयेमहि
राघ्येमहि
राघ्यास्म
राघयिषीमहि
राघिषीमहि / राघयिषीमहि
अरीरघाम
अरीरघामहि
अराघिष्महि / अराघयिष्महि
अराघयिष्याम
अराघयिष्यामहि
अराघिष्यामहि / अराघयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूवे / राघयांबभूवे / राघयामाहे
राघिता / राघयिता
राघिष्यते / राघयिष्यते
राघयतात् / राघयताद् / राघयतु
अराघयत् / अराघयद्
राघयेत् / राघयेद्
राघ्यात् / राघ्याद्
राघिषीष्ट / राघयिषीष्ट
अरीरघत् / अरीरघद्
अराघयिष्यत् / अराघयिष्यद्
अराघिष्यत / अराघयिष्यत
प्रथमा  द्विवचनम्
राघयाञ्चक्रतुः / राघयांचक्रतुः / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्राते / राघयांचक्राते / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्राते / राघयांचक्राते / राघयाम्बभूवाते / राघयांबभूवाते / राघयामासाते
राघितारौ / राघयितारौ
राघिष्येते / राघयिष्येते
राघिषीयास्ताम् / राघयिषीयास्ताम्
अराघिषाताम् / अराघयिषाताम्
अराघयिष्यताम्
अराघयिष्येताम्
अराघिष्येताम् / अराघयिष्येताम्
प्रथमा  बहुवचनम्
राघयाञ्चक्रुः / राघयांचक्रुः / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
राघयाञ्चक्रिरे / राघयांचक्रिरे / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
राघयाञ्चक्रिरे / राघयांचक्रिरे / राघयाम्बभूविरे / राघयांबभूविरे / राघयामासिरे
राघितारः / राघयितारः
राघिष्यन्ते / राघयिष्यन्ते
राघिषीरन् / राघयिषीरन्
अराघिषत / अराघयिषत
अराघिष्यन्त / अराघयिष्यन्त
मध्यम पुरुषः  एकवचनम्
राघयाञ्चकर्थ / राघयांचकर्थ / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चकृषे / राघयांचकृषे / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चकृषे / राघयांचकृषे / राघयाम्बभूविषे / राघयांबभूविषे / राघयामासिषे
राघितासे / राघयितासे
राघिष्यसे / राघयिष्यसे
राघयतात् / राघयताद् / राघय
राघिषीष्ठाः / राघयिषीष्ठाः
अराघिष्ठाः / अराघयिष्ठाः
अराघिष्यथाः / अराघयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
राघयाञ्चक्रथुः / राघयांचक्रथुः / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चक्राथे / राघयांचक्राथे / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चक्राथे / राघयांचक्राथे / राघयाम्बभूवाथे / राघयांबभूवाथे / राघयामासाथे
राघितासाथे / राघयितासाथे
राघिष्येथे / राघयिष्येथे
राघिषीयास्थाम् / राघयिषीयास्थाम्
अराघिषाथाम् / अराघयिषाथाम्
अराघयिष्येथाम्
अराघिष्येथाम् / अराघयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
राघयाञ्चक्र / राघयांचक्र / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृढ्वे / राघयांचकृढ्वे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृढ्वे / राघयांचकृढ्वे / राघयाम्बभूविध्वे / राघयांबभूविध्वे / राघयाम्बभूविढ्वे / राघयांबभूविढ्वे / राघयामासिध्वे
राघिताध्वे / राघयिताध्वे
राघिष्यध्वे / राघयिष्यध्वे
राघयिषीढ्वम् / राघयिषीध्वम्
राघिषीध्वम् / राघयिषीढ्वम् / राघयिषीध्वम्
अराघिढ्वम् / अराघयिढ्वम् / अराघयिध्वम्
अराघयिष्यध्वम्
अराघिष्यध्वम् / अराघयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
राघयाञ्चकर / राघयांचकर / राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूवे / राघयांबभूवे / राघयामाहे
राघिताहे / राघयिताहे
राघिष्ये / राघयिष्ये
राघिषीय / राघयिषीय
अराघिषि / अराघयिषि
अराघिष्ये / अराघयिष्ये
उत्तम पुरुषः  द्विवचनम्
राघयाञ्चकृव / राघयांचकृव / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृवहे / राघयांचकृवहे / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृवहे / राघयांचकृवहे / राघयाम्बभूविवहे / राघयांबभूविवहे / राघयामासिवहे
राघितास्वहे / राघयितास्वहे
राघिष्यावहे / राघयिष्यावहे
राघिषीवहि / राघयिषीवहि
अराघिष्वहि / अराघयिष्वहि
अराघयिष्यावहि
अराघिष्यावहि / अराघयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
राघयाञ्चकृम / राघयांचकृम / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम
राघयाञ्चकृमहे / राघयांचकृमहे / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम
राघयाञ्चकृमहे / राघयांचकृमहे / राघयाम्बभूविमहे / राघयांबभूविमहे / राघयामासिमहे
राघितास्महे / राघयितास्महे
राघिष्यामहे / राघयिष्यामहे
राघिषीमहि / राघयिषीमहि
अराघिष्महि / अराघयिष्महि
अराघयिष्यामहि
अराघिष्यामहि / अराघयिष्यामहि