रग् - रगेँ - शङ्कायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रगति
रग्यते
रराग
रेगे
रगिता
रगिता
रगिष्यति
रगिष्यते
रगतात् / रगताद् / रगतु
रग्यताम्
अरगत् / अरगद्
अरग्यत
रगेत् / रगेद्
रग्येत
रग्यात् / रग्याद्
रगिषीष्ट
अरगीत् / अरगीद्
अरागि
अरगिष्यत् / अरगिष्यद्
अरगिष्यत
प्रथम  द्विवचनम्
रगतः
रग्येते
रेगतुः
रेगाते
रगितारौ
रगितारौ
रगिष्यतः
रगिष्येते
रगताम्
रग्येताम्
अरगताम्
अरग्येताम्
रगेताम्
रग्येयाताम्
रग्यास्ताम्
रगिषीयास्ताम्
अरगिष्टाम्
अरगिषाताम्
अरगिष्यताम्
अरगिष्येताम्
प्रथम  बहुवचनम्
रगन्ति
रग्यन्ते
रेगुः
रेगिरे
रगितारः
रगितारः
रगिष्यन्ति
रगिष्यन्ते
रगन्तु
रग्यन्ताम्
अरगन्
अरग्यन्त
रगेयुः
रग्येरन्
रग्यासुः
रगिषीरन्
अरगिषुः
अरगिषत
अरगिष्यन्
अरगिष्यन्त
मध्यम  एकवचनम्
रगसि
रग्यसे
रेगिथ
रेगिषे
रगितासि
रगितासे
रगिष्यसि
रगिष्यसे
रगतात् / रगताद् / रग
रग्यस्व
अरगः
अरग्यथाः
रगेः
रग्येथाः
रग्याः
रगिषीष्ठाः
अरगीः
अरगिष्ठाः
अरगिष्यः
अरगिष्यथाः
मध्यम  द्विवचनम्
रगथः
रग्येथे
रेगथुः
रेगाथे
रगितास्थः
रगितासाथे
रगिष्यथः
रगिष्येथे
रगतम्
रग्येथाम्
अरगतम्
अरग्येथाम्
रगेतम्
रग्येयाथाम्
रग्यास्तम्
रगिषीयास्थाम्
अरगिष्टम्
अरगिषाथाम्
अरगिष्यतम्
अरगिष्येथाम्
मध्यम  बहुवचनम्
रगथ
रग्यध्वे
रेग
रेगिध्वे
रगितास्थ
रगिताध्वे
रगिष्यथ
रगिष्यध्वे
रगत
रग्यध्वम्
अरगत
अरग्यध्वम्
रगेत
रग्येध्वम्
रग्यास्त
रगिषीध्वम्
अरगिष्ट
अरगिढ्वम्
अरगिष्यत
अरगिष्यध्वम्
उत्तम  एकवचनम्
रगामि
रग्ये
ररग / रराग
रेगे
रगितास्मि
रगिताहे
रगिष्यामि
रगिष्ये
रगाणि
रग्यै
अरगम्
अरग्ये
रगेयम्
रग्येय
रग्यासम्
रगिषीय
अरगिषम्
अरगिषि
अरगिष्यम्
अरगिष्ये
उत्तम  द्विवचनम्
रगावः
रग्यावहे
रेगिव
रेगिवहे
रगितास्वः
रगितास्वहे
रगिष्यावः
रगिष्यावहे
रगाव
रग्यावहै
अरगाव
अरग्यावहि
रगेव
रग्येवहि
रग्यास्व
रगिषीवहि
अरगिष्व
अरगिष्वहि
अरगिष्याव
अरगिष्यावहि
उत्तम  बहुवचनम्
रगामः
रग्यामहे
रेगिम
रेगिमहे
रगितास्मः
रगितास्महे
रगिष्यामः
रगिष्यामहे
रगाम
रग्यामहै
अरगाम
अरग्यामहि
रगेम
रग्येमहि
रग्यास्म
रगिषीमहि
अरगिष्म
अरगिष्महि
अरगिष्याम
अरगिष्यामहि
प्रथम पुरुषः  एकवचनम्
रगतात् / रगताद् / रगतु
अरगीत् / अरगीद्
अरगिष्यत् / अरगिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रगतात् / रगताद् / रग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्