रग् - रगँ - आस्वादने इत्यन्ये चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
रागयति
रागयते
राग्यते
रागयाञ्चकार / रागयांचकार / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूवे / रागयांबभूवे / रागयामाहे
रागयिता
रागयिता
रागिता / रागयिता
रागयिष्यति
रागयिष्यते
रागिष्यते / रागयिष्यते
रागयतात् / रागयताद् / रागयतु
रागयताम्
राग्यताम्
अरागयत् / अरागयद्
अरागयत
अराग्यत
रागयेत् / रागयेद्
रागयेत
राग्येत
राग्यात् / राग्याद्
रागयिषीष्ट
रागिषीष्ट / रागयिषीष्ट
अरीरगत् / अरीरगद्
अरीरगत
अरागि
अरागयिष्यत् / अरागयिष्यद्
अरागयिष्यत
अरागिष्यत / अरागयिष्यत
प्रथम  द्विवचनम्
रागयतः
रागयेते
राग्येते
रागयाञ्चक्रतुः / रागयांचक्रतुः / रागयाम्बभूवतुः / रागयांबभूवतुः / रागयामासतुः
रागयाञ्चक्राते / रागयांचक्राते / रागयाम्बभूवतुः / रागयांबभूवतुः / रागयामासतुः
रागयाञ्चक्राते / रागयांचक्राते / रागयाम्बभूवाते / रागयांबभूवाते / रागयामासाते
रागयितारौ
रागयितारौ
रागितारौ / रागयितारौ
रागयिष्यतः
रागयिष्येते
रागिष्येते / रागयिष्येते
रागयताम्
रागयेताम्
राग्येताम्
अरागयताम्
अरागयेताम्
अराग्येताम्
रागयेताम्
रागयेयाताम्
राग्येयाताम्
राग्यास्ताम्
रागयिषीयास्ताम्
रागिषीयास्ताम् / रागयिषीयास्ताम्
अरीरगताम्
अरीरगेताम्
अरागिषाताम् / अरागयिषाताम्
अरागयिष्यताम्
अरागयिष्येताम्
अरागिष्येताम् / अरागयिष्येताम्
प्रथम  बहुवचनम्
रागयन्ति
रागयन्ते
राग्यन्ते
रागयाञ्चक्रुः / रागयांचक्रुः / रागयाम्बभूवुः / रागयांबभूवुः / रागयामासुः
रागयाञ्चक्रिरे / रागयांचक्रिरे / रागयाम्बभूवुः / रागयांबभूवुः / रागयामासुः
रागयाञ्चक्रिरे / रागयांचक्रिरे / रागयाम्बभूविरे / रागयांबभूविरे / रागयामासिरे
रागयितारः
रागयितारः
रागितारः / रागयितारः
रागयिष्यन्ति
रागयिष्यन्ते
रागिष्यन्ते / रागयिष्यन्ते
रागयन्तु
रागयन्ताम्
राग्यन्ताम्
अरागयन्
अरागयन्त
अराग्यन्त
रागयेयुः
रागयेरन्
राग्येरन्
राग्यासुः
रागयिषीरन्
रागिषीरन् / रागयिषीरन्
अरीरगन्
अरीरगन्त
अरागिषत / अरागयिषत
अरागयिष्यन्
अरागयिष्यन्त
अरागिष्यन्त / अरागयिष्यन्त
मध्यम  एकवचनम्
रागयसि
रागयसे
राग्यसे
रागयाञ्चकर्थ / रागयांचकर्थ / रागयाम्बभूविथ / रागयांबभूविथ / रागयामासिथ
रागयाञ्चकृषे / रागयांचकृषे / रागयाम्बभूविथ / रागयांबभूविथ / रागयामासिथ
रागयाञ्चकृषे / रागयांचकृषे / रागयाम्बभूविषे / रागयांबभूविषे / रागयामासिषे
रागयितासि
रागयितासे
रागितासे / रागयितासे
रागयिष्यसि
रागयिष्यसे
रागिष्यसे / रागयिष्यसे
रागयतात् / रागयताद् / रागय
रागयस्व
राग्यस्व
अरागयः
अरागयथाः
अराग्यथाः
रागयेः
रागयेथाः
राग्येथाः
राग्याः
रागयिषीष्ठाः
रागिषीष्ठाः / रागयिषीष्ठाः
अरीरगः
अरीरगथाः
अरागिष्ठाः / अरागयिष्ठाः
अरागयिष्यः
अरागयिष्यथाः
अरागिष्यथाः / अरागयिष्यथाः
मध्यम  द्विवचनम्
रागयथः
रागयेथे
राग्येथे
रागयाञ्चक्रथुः / रागयांचक्रथुः / रागयाम्बभूवथुः / रागयांबभूवथुः / रागयामासथुः
रागयाञ्चक्राथे / रागयांचक्राथे / रागयाम्बभूवथुः / रागयांबभूवथुः / रागयामासथुः
रागयाञ्चक्राथे / रागयांचक्राथे / रागयाम्बभूवाथे / रागयांबभूवाथे / रागयामासाथे
रागयितास्थः
रागयितासाथे
रागितासाथे / रागयितासाथे
रागयिष्यथः
रागयिष्येथे
रागिष्येथे / रागयिष्येथे
रागयतम्
रागयेथाम्
राग्येथाम्
अरागयतम्
अरागयेथाम्
अराग्येथाम्
रागयेतम्
रागयेयाथाम्
राग्येयाथाम्
राग्यास्तम्
रागयिषीयास्थाम्
रागिषीयास्थाम् / रागयिषीयास्थाम्
अरीरगतम्
अरीरगेथाम्
अरागिषाथाम् / अरागयिषाथाम्
अरागयिष्यतम्
अरागयिष्येथाम्
अरागिष्येथाम् / अरागयिष्येथाम्
मध्यम  बहुवचनम्
रागयथ
रागयध्वे
राग्यध्वे
रागयाञ्चक्र / रागयांचक्र / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चकृढ्वे / रागयांचकृढ्वे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चकृढ्वे / रागयांचकृढ्वे / रागयाम्बभूविध्वे / रागयांबभूविध्वे / रागयाम्बभूविढ्वे / रागयांबभूविढ्वे / रागयामासिध्वे
रागयितास्थ
रागयिताध्वे
रागिताध्वे / रागयिताध्वे
रागयिष्यथ
रागयिष्यध्वे
रागिष्यध्वे / रागयिष्यध्वे
रागयत
रागयध्वम्
राग्यध्वम्
अरागयत
अरागयध्वम्
अराग्यध्वम्
रागयेत
रागयेध्वम्
राग्येध्वम्
राग्यास्त
रागयिषीढ्वम् / रागयिषीध्वम्
रागिषीध्वम् / रागयिषीढ्वम् / रागयिषीध्वम्
अरीरगत
अरीरगध्वम्
अरागिढ्वम् / अरागयिढ्वम् / अरागयिध्वम्
अरागयिष्यत
अरागयिष्यध्वम्
अरागिष्यध्वम् / अरागयिष्यध्वम्
उत्तम  एकवचनम्
रागयामि
रागये
राग्ये
रागयाञ्चकर / रागयांचकर / रागयाञ्चकार / रागयांचकार / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूवे / रागयांबभूवे / रागयामाहे
रागयितास्मि
रागयिताहे
रागिताहे / रागयिताहे
रागयिष्यामि
रागयिष्ये
रागिष्ये / रागयिष्ये
रागयाणि
रागयै
राग्यै
अरागयम्
अरागये
अराग्ये
रागयेयम्
रागयेय
राग्येय
राग्यासम्
रागयिषीय
रागिषीय / रागयिषीय
अरीरगम्
अरीरगे
अरागिषि / अरागयिषि
अरागयिष्यम्
अरागयिष्ये
अरागिष्ये / अरागयिष्ये
उत्तम  द्विवचनम्
रागयावः
रागयावहे
राग्यावहे
रागयाञ्चकृव / रागयांचकृव / रागयाम्बभूविव / रागयांबभूविव / रागयामासिव
रागयाञ्चकृवहे / रागयांचकृवहे / रागयाम्बभूविव / रागयांबभूविव / रागयामासिव
रागयाञ्चकृवहे / रागयांचकृवहे / रागयाम्बभूविवहे / रागयांबभूविवहे / रागयामासिवहे
रागयितास्वः
रागयितास्वहे
रागितास्वहे / रागयितास्वहे
रागयिष्यावः
रागयिष्यावहे
रागिष्यावहे / रागयिष्यावहे
रागयाव
रागयावहै
राग्यावहै
अरागयाव
अरागयावहि
अराग्यावहि
रागयेव
रागयेवहि
राग्येवहि
राग्यास्व
रागयिषीवहि
रागिषीवहि / रागयिषीवहि
अरीरगाव
अरीरगावहि
अरागिष्वहि / अरागयिष्वहि
अरागयिष्याव
अरागयिष्यावहि
अरागिष्यावहि / अरागयिष्यावहि
उत्तम  बहुवचनम्
रागयामः
रागयामहे
राग्यामहे
रागयाञ्चकृम / रागयांचकृम / रागयाम्बभूविम / रागयांबभूविम / रागयामासिम
रागयाञ्चकृमहे / रागयांचकृमहे / रागयाम्बभूविम / रागयांबभूविम / रागयामासिम
रागयाञ्चकृमहे / रागयांचकृमहे / रागयाम्बभूविमहे / रागयांबभूविमहे / रागयामासिमहे
रागयितास्मः
रागयितास्महे
रागितास्महे / रागयितास्महे
रागयिष्यामः
रागयिष्यामहे
रागिष्यामहे / रागयिष्यामहे
रागयाम
रागयामहै
राग्यामहै
अरागयाम
अरागयामहि
अराग्यामहि
रागयेम
रागयेमहि
राग्येमहि
राग्यास्म
रागयिषीमहि
रागिषीमहि / रागयिषीमहि
अरीरगाम
अरीरगामहि
अरागिष्महि / अरागयिष्महि
अरागयिष्याम
अरागयिष्यामहि
अरागिष्यामहि / अरागयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
रागयाञ्चकार / रागयांचकार / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूवे / रागयांबभूवे / रागयामाहे
रागिता / रागयिता
रागिष्यते / रागयिष्यते
रागयतात् / रागयताद् / रागयतु
अरागयत् / अरागयद्
रागयेत् / रागयेद्
राग्यात् / राग्याद्
रागिषीष्ट / रागयिषीष्ट
अरीरगत् / अरीरगद्
अरागयिष्यत् / अरागयिष्यद्
अरागिष्यत / अरागयिष्यत
प्रथमा  द्विवचनम्
रागयाञ्चक्रतुः / रागयांचक्रतुः / रागयाम्बभूवतुः / रागयांबभूवतुः / रागयामासतुः
रागयाञ्चक्राते / रागयांचक्राते / रागयाम्बभूवतुः / रागयांबभूवतुः / रागयामासतुः
रागयाञ्चक्राते / रागयांचक्राते / रागयाम्बभूवाते / रागयांबभूवाते / रागयामासाते
रागितारौ / रागयितारौ
रागिष्येते / रागयिष्येते
रागिषीयास्ताम् / रागयिषीयास्ताम्
अरागिषाताम् / अरागयिषाताम्
अरागयिष्यताम्
अरागयिष्येताम्
अरागिष्येताम् / अरागयिष्येताम्
प्रथमा  बहुवचनम्
रागयाञ्चक्रुः / रागयांचक्रुः / रागयाम्बभूवुः / रागयांबभूवुः / रागयामासुः
रागयाञ्चक्रिरे / रागयांचक्रिरे / रागयाम्बभूवुः / रागयांबभूवुः / रागयामासुः
रागयाञ्चक्रिरे / रागयांचक्रिरे / रागयाम्बभूविरे / रागयांबभूविरे / रागयामासिरे
रागितारः / रागयितारः
रागिष्यन्ते / रागयिष्यन्ते
रागिषीरन् / रागयिषीरन्
अरागिषत / अरागयिषत
अरागिष्यन्त / अरागयिष्यन्त
मध्यम पुरुषः  एकवचनम्
रागयाञ्चकर्थ / रागयांचकर्थ / रागयाम्बभूविथ / रागयांबभूविथ / रागयामासिथ
रागयाञ्चकृषे / रागयांचकृषे / रागयाम्बभूविथ / रागयांबभूविथ / रागयामासिथ
रागयाञ्चकृषे / रागयांचकृषे / रागयाम्बभूविषे / रागयांबभूविषे / रागयामासिषे
रागितासे / रागयितासे
रागिष्यसे / रागयिष्यसे
रागयतात् / रागयताद् / रागय
रागिषीष्ठाः / रागयिषीष्ठाः
अरागिष्ठाः / अरागयिष्ठाः
अरागिष्यथाः / अरागयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
रागयाञ्चक्रथुः / रागयांचक्रथुः / रागयाम्बभूवथुः / रागयांबभूवथुः / रागयामासथुः
रागयाञ्चक्राथे / रागयांचक्राथे / रागयाम्बभूवथुः / रागयांबभूवथुः / रागयामासथुः
रागयाञ्चक्राथे / रागयांचक्राथे / रागयाम्बभूवाथे / रागयांबभूवाथे / रागयामासाथे
रागितासाथे / रागयितासाथे
रागिष्येथे / रागयिष्येथे
रागिषीयास्थाम् / रागयिषीयास्थाम्
अरागिषाथाम् / अरागयिषाथाम्
अरागयिष्येथाम्
अरागिष्येथाम् / अरागयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
रागयाञ्चक्र / रागयांचक्र / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चकृढ्वे / रागयांचकृढ्वे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चकृढ्वे / रागयांचकृढ्वे / रागयाम्बभूविध्वे / रागयांबभूविध्वे / रागयाम्बभूविढ्वे / रागयांबभूविढ्वे / रागयामासिध्वे
रागिताध्वे / रागयिताध्वे
रागिष्यध्वे / रागयिष्यध्वे
रागयिषीढ्वम् / रागयिषीध्वम्
रागिषीध्वम् / रागयिषीढ्वम् / रागयिषीध्वम्
अरागिढ्वम् / अरागयिढ्वम् / अरागयिध्वम्
अरागयिष्यध्वम्
अरागिष्यध्वम् / अरागयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
रागयाञ्चकर / रागयांचकर / रागयाञ्चकार / रागयांचकार / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूवे / रागयांबभूवे / रागयामाहे
रागिताहे / रागयिताहे
रागिष्ये / रागयिष्ये
रागिषीय / रागयिषीय
अरागिषि / अरागयिषि
अरागिष्ये / अरागयिष्ये
उत्तम पुरुषः  द्विवचनम्
रागयाञ्चकृव / रागयांचकृव / रागयाम्बभूविव / रागयांबभूविव / रागयामासिव
रागयाञ्चकृवहे / रागयांचकृवहे / रागयाम्बभूविव / रागयांबभूविव / रागयामासिव
रागयाञ्चकृवहे / रागयांचकृवहे / रागयाम्बभूविवहे / रागयांबभूविवहे / रागयामासिवहे
रागितास्वहे / रागयितास्वहे
रागिष्यावहे / रागयिष्यावहे
रागिषीवहि / रागयिषीवहि
अरागिष्वहि / अरागयिष्वहि
अरागयिष्यावहि
अरागिष्यावहि / अरागयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
रागयाञ्चकृम / रागयांचकृम / रागयाम्बभूविम / रागयांबभूविम / रागयामासिम
रागयाञ्चकृमहे / रागयांचकृमहे / रागयाम्बभूविम / रागयांबभूविम / रागयामासिम
रागयाञ्चकृमहे / रागयांचकृमहे / रागयाम्बभूविमहे / रागयांबभूविमहे / रागयामासिमहे
रागितास्महे / रागयितास्महे
रागिष्यामहे / रागयिष्यामहे
रागिषीमहि / रागयिषीमहि
अरागिष्महि / अरागयिष्महि
अरागयिष्यामहि
अरागिष्यामहि / अरागयिष्यामहि