येष् - येषृँ - प्रयत्ने इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
येषते
येष्यते
यियेषे
यियेषे
येषिता
येषिता
येषिष्यते
येषिष्यते
येषताम्
येष्यताम्
अयेषत
अयेष्यत
येषेत
येष्येत
येषिषीष्ट
येषिषीष्ट
अयेषिष्ट
अयेषि
अयेषिष्यत
अयेषिष्यत
प्रथम  द्विवचनम्
येषेते
येष्येते
यियेषाते
यियेषाते
येषितारौ
येषितारौ
येषिष्येते
येषिष्येते
येषेताम्
येष्येताम्
अयेषेताम्
अयेष्येताम्
येषेयाताम्
येष्येयाताम्
येषिषीयास्ताम्
येषिषीयास्ताम्
अयेषिषाताम्
अयेषिषाताम्
अयेषिष्येताम्
अयेषिष्येताम्
प्रथम  बहुवचनम्
येषन्ते
येष्यन्ते
यियेषिरे
यियेषिरे
येषितारः
येषितारः
येषिष्यन्ते
येषिष्यन्ते
येषन्ताम्
येष्यन्ताम्
अयेषन्त
अयेष्यन्त
येषेरन्
येष्येरन्
येषिषीरन्
येषिषीरन्
अयेषिषत
अयेषिषत
अयेषिष्यन्त
अयेषिष्यन्त
मध्यम  एकवचनम्
येषसे
येष्यसे
यियेषिषे
यियेषिषे
येषितासे
येषितासे
येषिष्यसे
येषिष्यसे
येषस्व
येष्यस्व
अयेषथाः
अयेष्यथाः
येषेथाः
येष्येथाः
येषिषीष्ठाः
येषिषीष्ठाः
अयेषिष्ठाः
अयेषिष्ठाः
अयेषिष्यथाः
अयेषिष्यथाः
मध्यम  द्विवचनम्
येषेथे
येष्येथे
यियेषाथे
यियेषाथे
येषितासाथे
येषितासाथे
येषिष्येथे
येषिष्येथे
येषेथाम्
येष्येथाम्
अयेषेथाम्
अयेष्येथाम्
येषेयाथाम्
येष्येयाथाम्
येषिषीयास्थाम्
येषिषीयास्थाम्
अयेषिषाथाम्
अयेषिषाथाम्
अयेषिष्येथाम्
अयेषिष्येथाम्
मध्यम  बहुवचनम्
येषध्वे
येष्यध्वे
यियेषिध्वे
यियेषिध्वे
येषिताध्वे
येषिताध्वे
येषिष्यध्वे
येषिष्यध्वे
येषध्वम्
येष्यध्वम्
अयेषध्वम्
अयेष्यध्वम्
येषेध्वम्
येष्येध्वम्
येषिषीध्वम्
येषिषीध्वम्
अयेषिढ्वम्
अयेषिढ्वम्
अयेषिष्यध्वम्
अयेषिष्यध्वम्
उत्तम  एकवचनम्
येषे
येष्ये
यियेषे
यियेषे
येषिताहे
येषिताहे
येषिष्ये
येषिष्ये
येषै
येष्यै
अयेषे
अयेष्ये
येषेय
येष्येय
येषिषीय
येषिषीय
अयेषिषि
अयेषिषि
अयेषिष्ये
अयेषिष्ये
उत्तम  द्विवचनम्
येषावहे
येष्यावहे
यियेषिवहे
यियेषिवहे
येषितास्वहे
येषितास्वहे
येषिष्यावहे
येषिष्यावहे
येषावहै
येष्यावहै
अयेषावहि
अयेष्यावहि
येषेवहि
येष्येवहि
येषिषीवहि
येषिषीवहि
अयेषिष्वहि
अयेषिष्वहि
अयेषिष्यावहि
अयेषिष्यावहि
उत्तम  बहुवचनम्
येषामहे
येष्यामहे
यियेषिमहे
यियेषिमहे
येषितास्महे
येषितास्महे
येषिष्यामहे
येषिष्यामहे
येषामहै
येष्यामहै
अयेषामहि
अयेष्यामहि
येषेमहि
येष्येमहि
येषिषीमहि
येषिषीमहि
अयेषिष्महि
अयेषिष्महि
अयेषिष्यामहि
अयेषिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अयेषिष्येताम्
अयेषिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अयेषिष्येथाम्
अयेषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अयेषिष्यध्वम्
अयेषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्