यु - युञ् - बन्धने क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
युनाति
युनीते
यूयते
युयाव
युयुवे
युयुवे
योता
योता
याविता / योता
योष्यति
योष्यते
याविष्यते / योष्यते
युनीतात् / युनीताद् / युनातु
युनीताम्
यूयताम्
अयुनात् / अयुनाद्
अयुनीत
अयूयत
युनीयात् / युनीयाद्
युनीत
यूयेत
यूयात् / यूयाद्
योषीष्ट
याविषीष्ट / योषीष्ट
अयौषीत् / अयौषीद्
अयोष्ट
अयावि
अयोष्यत् / अयोष्यद्
अयोष्यत
अयाविष्यत / अयोष्यत
प्रथम  द्विवचनम्
युनीतः
युनाते
यूयेते
युयुवतुः
युयुवाते
युयुवाते
योतारौ
योतारौ
यावितारौ / योतारौ
योष्यतः
योष्येते
याविष्येते / योष्येते
युनीताम्
युनाताम्
यूयेताम्
अयुनीताम्
अयुनाताम्
अयूयेताम्
युनीयाताम्
युनीयाताम्
यूयेयाताम्
यूयास्ताम्
योषीयास्ताम्
याविषीयास्ताम् / योषीयास्ताम्
अयौष्टाम्
अयोषाताम्
अयाविषाताम् / अयोषाताम्
अयोष्यताम्
अयोष्येताम्
अयाविष्येताम् / अयोष्येताम्
प्रथम  बहुवचनम्
युनन्ति
युनते
यूयन्ते
युयुवुः
युयुविरे
युयुविरे
योतारः
योतारः
यावितारः / योतारः
योष्यन्ति
योष्यन्ते
याविष्यन्ते / योष्यन्ते
युनन्तु
युनताम्
यूयन्ताम्
अयुनन्
अयुनत
अयूयन्त
युनीयुः
युनीरन्
यूयेरन्
यूयासुः
योषीरन्
याविषीरन् / योषीरन्
अयौषुः
अयोषत
अयाविषत / अयोषत
अयोष्यन्
अयोष्यन्त
अयाविष्यन्त / अयोष्यन्त
मध्यम  एकवचनम्
युनासि
युनीषे
यूयसे
युयविथ / युयोथ
युयुविषे
युयुविषे
योतासि
योतासे
यावितासे / योतासे
योष्यसि
योष्यसे
याविष्यसे / योष्यसे
युनीतात् / युनीताद् / युनीहि
युनीष्व
यूयस्व
अयुनाः
अयुनीथाः
अयूयथाः
युनीयाः
युनीथाः
यूयेथाः
यूयाः
योषीष्ठाः
याविषीष्ठाः / योषीष्ठाः
अयौषीः
अयोष्ठाः
अयाविष्ठाः / अयोष्ठाः
अयोष्यः
अयोष्यथाः
अयाविष्यथाः / अयोष्यथाः
मध्यम  द्विवचनम्
युनीथः
युनाथे
यूयेथे
युयुवथुः
युयुवाथे
युयुवाथे
योतास्थः
योतासाथे
यावितासाथे / योतासाथे
योष्यथः
योष्येथे
याविष्येथे / योष्येथे
युनीतम्
युनाथाम्
यूयेथाम्
अयुनीतम्
अयुनाथाम्
अयूयेथाम्
युनीयातम्
युनीयाथाम्
यूयेयाथाम्
यूयास्तम्
योषीयास्थाम्
याविषीयास्थाम् / योषीयास्थाम्
अयौष्टम्
अयोषाथाम्
अयाविषाथाम् / अयोषाथाम्
अयोष्यतम्
अयोष्येथाम्
अयाविष्येथाम् / अयोष्येथाम्
मध्यम  बहुवचनम्
युनीथ
युनीध्वे
यूयध्वे
युयुव
युयुविढ्वे / युयुविध्वे
युयुविढ्वे / युयुविध्वे
योतास्थ
योताध्वे
याविताध्वे / योताध्वे
योष्यथ
योष्यध्वे
याविष्यध्वे / योष्यध्वे
युनीत
युनीध्वम्
यूयध्वम्
अयुनीत
अयुनीध्वम्
अयूयध्वम्
युनीयात
युनीध्वम्
यूयेध्वम्
यूयास्त
योषीढ्वम्
याविषीढ्वम् / याविषीध्वम् / योषीढ्वम्
अयौष्ट
अयोढ्वम्
अयाविढ्वम् / अयाविध्वम् / अयोढ्वम्
अयोष्यत
अयोष्यध्वम्
अयाविष्यध्वम् / अयोष्यध्वम्
उत्तम  एकवचनम्
युनामि
युने
यूये
युयव / युयाव
युयुवे
युयुवे
योतास्मि
योताहे
याविताहे / योताहे
योष्यामि
योष्ये
याविष्ये / योष्ये
युनानि
युनै
यूयै
अयुनाम्
अयुनि
अयूये
युनीयाम्
युनीय
यूयेय
यूयासम्
योषीय
याविषीय / योषीय
अयौषम्
अयोषि
अयाविषि / अयोषि
अयोष्यम्
अयोष्ये
अयाविष्ये / अयोष्ये
उत्तम  द्विवचनम्
युनीवः
युनीवहे
यूयावहे
युयुविव
युयुविवहे
युयुविवहे
योतास्वः
योतास्वहे
यावितास्वहे / योतास्वहे
योष्यावः
योष्यावहे
याविष्यावहे / योष्यावहे
युनाव
युनावहै
यूयावहै
अयुनीव
अयुनीवहि
अयूयावहि
युनीयाव
युनीवहि
यूयेवहि
यूयास्व
योषीवहि
याविषीवहि / योषीवहि
अयौष्व
अयोष्वहि
अयाविष्वहि / अयोष्वहि
अयोष्याव
अयोष्यावहि
अयाविष्यावहि / अयोष्यावहि
उत्तम  बहुवचनम्
युनीमः
युनीमहे
यूयामहे
युयुविम
युयुविमहे
युयुविमहे
योतास्मः
योतास्महे
यावितास्महे / योतास्महे
योष्यामः
योष्यामहे
याविष्यामहे / योष्यामहे
युनाम
युनामहै
यूयामहै
अयुनीम
अयुनीमहि
अयूयामहि
युनीयाम
युनीमहि
यूयेमहि
यूयास्म
योषीमहि
याविषीमहि / योषीमहि
अयौष्म
अयोष्महि
अयाविष्महि / अयोष्महि
अयोष्याम
अयोष्यामहि
अयाविष्यामहि / अयोष्यामहि
 
प्रथम पुरुषः  एकवचनम्
याविष्यते / योष्यते
युनीतात् / युनीताद् / युनातु
अयुनात् / अयुनाद्
युनीयात् / युनीयाद्
याविषीष्ट / योषीष्ट
अयौषीत् / अयौषीद्
अयोष्यत् / अयोष्यद्
अयाविष्यत / अयोष्यत
प्रथमा  द्विवचनम्
यावितारौ / योतारौ
याविष्येते / योष्येते
याविषीयास्ताम् / योषीयास्ताम्
अयाविषाताम् / अयोषाताम्
अयाविष्येताम् / अयोष्येताम्
प्रथमा  बहुवचनम्
यावितारः / योतारः
याविष्यन्ते / योष्यन्ते
याविषीरन् / योषीरन्
अयाविषत / अयोषत
अयाविष्यन्त / अयोष्यन्त
मध्यम पुरुषः  एकवचनम्
युयविथ / युयोथ
यावितासे / योतासे
याविष्यसे / योष्यसे
युनीतात् / युनीताद् / युनीहि
याविषीष्ठाः / योषीष्ठाः
अयाविष्ठाः / अयोष्ठाः
अयाविष्यथाः / अयोष्यथाः
मध्यम पुरुषः  द्विवचनम्
यावितासाथे / योतासाथे
याविष्येथे / योष्येथे
याविषीयास्थाम् / योषीयास्थाम्
अयाविषाथाम् / अयोषाथाम्
अयाविष्येथाम् / अयोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
युयुविढ्वे / युयुविध्वे
युयुविढ्वे / युयुविध्वे
याविताध्वे / योताध्वे
याविष्यध्वे / योष्यध्वे
याविषीढ्वम् / याविषीध्वम् / योषीढ्वम्
अयाविढ्वम् / अयाविध्वम् / अयोढ्वम्
अयाविष्यध्वम् / अयोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
याविताहे / योताहे
याविष्ये / योष्ये
अयाविषि / अयोषि
अयाविष्ये / अयोष्ये
उत्तम पुरुषः  द्विवचनम्
यावितास्वहे / योतास्वहे
याविष्यावहे / योष्यावहे
याविषीवहि / योषीवहि
अयाविष्वहि / अयोष्वहि
अयाविष्यावहि / अयोष्यावहि
उत्तम पुरुषः  बहुवचनम्
यावितास्महे / योतास्महे
याविष्यामहे / योष्यामहे
याविषीमहि / योषीमहि
अयाविष्महि / अयोष्महि
अयाविष्यामहि / अयोष्यामहि