यु - यु मिश्रेणेऽभिश्रणे च अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अयौत् / अयौद्
अयुनात् / अयुनाद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
प्रथम पुरुषः  द्विवचनम्
अयुताम्
अयुनीताम्
अजुहुताम्
असुनुताम्
अदुनुताम्
प्रथम पुरुषः  बहुवचनम्
अयुवन्
अयुनन्
अजुहवुः
असुन्वन्
अदुन्वन्
मध्यम पुरुषः  एकवचनम्
अयौः
अयुनाः
अजुहोः
असुनोः
अदुनोः
मध्यम पुरुषः  द्विवचनम्
अयुतम्
अयुनीतम्
अजुहुतम्
असुनुतम्
अदुनुतम्
मध्यम पुरुषः  बहुवचनम्
अयुत
अयुनीत
अजुहुत
असुनुत
अदुनुत
उत्तम पुरुषः  एकवचनम्
अयवम्
अयुनाम्
अजुहवम्
असुनवम्
अदुनवम्
उत्तम पुरुषः  द्विवचनम्
अयुव
अयुनीव
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
उत्तम पुरुषः  बहुवचनम्
अयुम
अयुनीम
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
प्रथम पुरुषः  एकवचनम्
अयुनात् / अयुनाद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
प्रथम पुरुषः  द्विवचनम्
अयुनीताम्
असुनुताम्
अदुनुताम्
प्रथम पुरुषः  बहुवचनम्
अयुनन्
असुन्वन्
अदुन्वन्
मध्यम पुरुषः  एकवचनम्
अयुनाः
असुनोः
अदुनोः
मध्यम पुरुषः  द्विवचनम्
अयुनीतम्
असुनुतम्
अदुनुतम्
मध्यम पुरुषः  बहुवचनम्
अयुनीत
असुनुत
अदुनुत
उत्तम पुरुषः  एकवचनम्
अयुनाम्
असुनवम्
अदुनवम्
उत्तम पुरुषः  द्विवचनम्
अयुनीव
असुन्व / असुनुव
अदुन्व / अदुनुव
उत्तम पुरुषः  बहुवचनम्
अयुनीम
असुन्म / असुनुम
अदुन्म / अदुनुम