युज् - युजँ - समाधौ दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
युज्यते
युज्यते
युयुजे
युयुजे
योक्ता
योक्ता
योक्ष्यते
योक्ष्यते
युज्यताम्
युज्यताम्
अयुज्यत
अयुज्यत
युज्येत
युज्येत
युक्षीष्ट
युक्षीष्ट
अयुक्त
अयोजि
अयोक्ष्यत
अयोक्ष्यत
प्रथम  द्विवचनम्
युज्येते
युज्येते
युयुजाते
युयुजाते
योक्तारौ
योक्तारौ
योक्ष्येते
योक्ष्येते
युज्येताम्
युज्येताम्
अयुज्येताम्
अयुज्येताम्
युज्येयाताम्
युज्येयाताम्
युक्षीयास्ताम्
युक्षीयास्ताम्
अयुक्षाताम्
अयुक्षाताम्
अयोक्ष्येताम्
अयोक्ष्येताम्
प्रथम  बहुवचनम्
युज्यन्ते
युज्यन्ते
युयुजिरे
युयुजिरे
योक्तारः
योक्तारः
योक्ष्यन्ते
योक्ष्यन्ते
युज्यन्ताम्
युज्यन्ताम्
अयुज्यन्त
अयुज्यन्त
युज्येरन्
युज्येरन्
युक्षीरन्
युक्षीरन्
अयुक्षत
अयुक्षत
अयोक्ष्यन्त
अयोक्ष्यन्त
मध्यम  एकवचनम्
युज्यसे
युज्यसे
युयुजिषे
युयुजिषे
योक्तासे
योक्तासे
योक्ष्यसे
योक्ष्यसे
युज्यस्व
युज्यस्व
अयुज्यथाः
अयुज्यथाः
युज्येथाः
युज्येथाः
युक्षीष्ठाः
युक्षीष्ठाः
अयुक्थाः
अयुक्थाः
अयोक्ष्यथाः
अयोक्ष्यथाः
मध्यम  द्विवचनम्
युज्येथे
युज्येथे
युयुजाथे
युयुजाथे
योक्तासाथे
योक्तासाथे
योक्ष्येथे
योक्ष्येथे
युज्येथाम्
युज्येथाम्
अयुज्येथाम्
अयुज्येथाम्
युज्येयाथाम्
युज्येयाथाम्
युक्षीयास्थाम्
युक्षीयास्थाम्
अयुक्षाथाम्
अयुक्षाथाम्
अयोक्ष्येथाम्
अयोक्ष्येथाम्
मध्यम  बहुवचनम्
युज्यध्वे
युज्यध्वे
युयुजिध्वे
युयुजिध्वे
योक्ताध्वे
योक्ताध्वे
योक्ष्यध्वे
योक्ष्यध्वे
युज्यध्वम्
युज्यध्वम्
अयुज्यध्वम्
अयुज्यध्वम्
युज्येध्वम्
युज्येध्वम्
युक्षीध्वम्
युक्षीध्वम्
अयुग्ध्वम्
अयुग्ध्वम्
अयोक्ष्यध्वम्
अयोक्ष्यध्वम्
उत्तम  एकवचनम्
युज्ये
युज्ये
युयुजे
युयुजे
योक्ताहे
योक्ताहे
योक्ष्ये
योक्ष्ये
युज्यै
युज्यै
अयुज्ये
अयुज्ये
युज्येय
युज्येय
युक्षीय
युक्षीय
अयुक्षि
अयुक्षि
अयोक्ष्ये
अयोक्ष्ये
उत्तम  द्विवचनम्
युज्यावहे
युज्यावहे
युयुजिवहे
युयुजिवहे
योक्तास्वहे
योक्तास्वहे
योक्ष्यावहे
योक्ष्यावहे
युज्यावहै
युज्यावहै
अयुज्यावहि
अयुज्यावहि
युज्येवहि
युज्येवहि
युक्षीवहि
युक्षीवहि
अयुक्ष्वहि
अयुक्ष्वहि
अयोक्ष्यावहि
अयोक्ष्यावहि
उत्तम  बहुवचनम्
युज्यामहे
युज्यामहे
युयुजिमहे
युयुजिमहे
योक्तास्महे
योक्तास्महे
योक्ष्यामहे
योक्ष्यामहे
युज्यामहै
युज्यामहै
अयुज्यामहि
अयुज्यामहि
युज्येमहि
युज्येमहि
युक्षीमहि
युक्षीमहि
अयुक्ष्महि
अयुक्ष्महि
अयोक्ष्यामहि
अयोक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अयोक्ष्येताम्
अयोक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अयोक्ष्येथाम्
अयोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अयोक्ष्यध्वम्
अयोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्