या - या प्रापणे अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
यातात् / याताद् / यातु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
प्रथम पुरुषः  द्विवचनम्
याताम्
वाताम्
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
प्रथम पुरुषः  बहुवचनम्
यान्तु
वान्तु
ददतु
जिगतु
ज्ञपयन्तु / ज्ञापयन्तु
मध्यम पुरुषः  एकवचनम्
यातात् / याताद् / याहि
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
मध्यम पुरुषः  द्विवचनम्
यातम्
वातम्
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
मध्यम पुरुषः  बहुवचनम्
यात
वात
दत्त
जिगीत
ज्ञपयत / ज्ञापयत
उत्तम पुरुषः  एकवचनम्
यानि
वानि
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
उत्तम पुरुषः  द्विवचनम्
याव
वाव
ददाव
जिगाव
ज्ञपयाव / ज्ञापयाव
उत्तम पुरुषः  बहुवचनम्
याम
वाम
ददाम
जिगाम
ज्ञपयाम / ज्ञापयाम
प्रथम पुरुषः  एकवचनम्
यातात् / याताद् / यातु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
प्रथम पुरुषः  द्विवचनम्
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
प्रथम पुरुषः  बहुवचनम्
ज्ञपयन्तु / ज्ञापयन्तु
मध्यम पुरुषः  एकवचनम्
यातात् / याताद् / याहि
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
मध्यम पुरुषः  द्विवचनम्
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
मध्यम पुरुषः  बहुवचनम्
ज्ञपयत / ज्ञापयत
उत्तम पुरुषः  एकवचनम्
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
उत्तम पुरुषः  द्विवचनम्
ज्ञपयाव / ज्ञापयाव
उत्तम पुरुषः  बहुवचनम्
ज्ञपयाम / ज्ञापयाम