या - या - प्रापणे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
याति
यायते
ययौ
यये
याता
यायिता / याता
यास्यति
यायिष्यते / यास्यते
यातात् / याताद् / यातु
यायताम्
अयात् / अयाद्
अयायत
यायात् / यायाद्
यायेत
यायात् / यायाद्
यायिषीष्ट / यासीष्ट
अयासीत् / अयासीद्
अयायि
अयास्यत् / अयास्यद्
अयायिष्यत / अयास्यत
प्रथम  द्विवचनम्
यातः
यायेते
ययतुः
ययाते
यातारौ
यायितारौ / यातारौ
यास्यतः
यायिष्येते / यास्येते
याताम्
यायेताम्
अयाताम्
अयायेताम्
यायाताम्
यायेयाताम्
यायास्ताम्
यायिषीयास्ताम् / यासीयास्ताम्
अयासिष्टाम्
अयायिषाताम् / अयासाताम्
अयास्यताम्
अयायिष्येताम् / अयास्येताम्
प्रथम  बहुवचनम्
यान्ति
यायन्ते
ययुः
ययिरे
यातारः
यायितारः / यातारः
यास्यन्ति
यायिष्यन्ते / यास्यन्ते
यान्तु
यायन्ताम्
अयुः / अयान्
अयायन्त
यायुः
यायेरन्
यायासुः
यायिषीरन् / यासीरन्
अयासिषुः
अयायिषत / अयासत
अयास्यन्
अयायिष्यन्त / अयास्यन्त
मध्यम  एकवचनम्
यासि
यायसे
ययिथ / ययाथ
ययिषे
यातासि
यायितासे / यातासे
यास्यसि
यायिष्यसे / यास्यसे
यातात् / याताद् / याहि
यायस्व
अयाः
अयायथाः
यायाः
यायेथाः
यायाः
यायिषीष्ठाः / यासीष्ठाः
अयासीः
अयायिष्ठाः / अयास्थाः
अयास्यः
अयायिष्यथाः / अयास्यथाः
मध्यम  द्विवचनम्
याथः
यायेथे
ययथुः
ययाथे
यातास्थः
यायितासाथे / यातासाथे
यास्यथः
यायिष्येथे / यास्येथे
यातम्
यायेथाम्
अयातम्
अयायेथाम्
यायातम्
यायेयाथाम्
यायास्तम्
यायिषीयास्थाम् / यासीयास्थाम्
अयासिष्टम्
अयायिषाथाम् / अयासाथाम्
अयास्यतम्
अयायिष्येथाम् / अयास्येथाम्
मध्यम  बहुवचनम्
याथ
यायध्वे
यय
ययिढ्वे / ययिध्वे
यातास्थ
यायिताध्वे / याताध्वे
यास्यथ
यायिष्यध्वे / यास्यध्वे
यात
यायध्वम्
अयात
अयायध्वम्
यायात
यायेध्वम्
यायास्त
यायिषीढ्वम् / यायिषीध्वम् / यासीध्वम्
अयासिष्ट
अयायिढ्वम् / अयायिध्वम् / अयाध्वम्
अयास्यत
अयायिष्यध्वम् / अयास्यध्वम्
उत्तम  एकवचनम्
यामि
याये
ययौ
यये
यातास्मि
यायिताहे / याताहे
यास्यामि
यायिष्ये / यास्ये
यानि
यायै
अयाम्
अयाये
यायाम्
यायेय
यायासम्
यायिषीय / यासीय
अयासिषम्
अयायिषि / अयासि
अयास्यम्
अयायिष्ये / अयास्ये
उत्तम  द्विवचनम्
यावः
यायावहे
ययिव
ययिवहे
यातास्वः
यायितास्वहे / यातास्वहे
यास्यावः
यायिष्यावहे / यास्यावहे
याव
यायावहै
अयाव
अयायावहि
यायाव
यायेवहि
यायास्व
यायिषीवहि / यासीवहि
अयासिष्व
अयायिष्वहि / अयास्वहि
अयास्याव
अयायिष्यावहि / अयास्यावहि
उत्तम  बहुवचनम्
यामः
यायामहे
ययिम
ययिमहे
यातास्मः
यायितास्महे / यातास्महे
यास्यामः
यायिष्यामहे / यास्यामहे
याम
यायामहै
अयाम
अयायामहि
यायाम
यायेमहि
यायास्म
यायिषीमहि / यासीमहि
अयासिष्म
अयायिष्महि / अयास्महि
अयास्याम
अयायिष्यामहि / अयास्यामहि
प्रथम पुरुषः  एकवचनम्
यायिष्यते / यास्यते
यातात् / याताद् / यातु
अयात् / अयाद्
यायिषीष्ट / यासीष्ट
अयासीत् / अयासीद्
अयास्यत् / अयास्यद्
अयायिष्यत / अयास्यत
प्रथमा  द्विवचनम्
यायितारौ / यातारौ
यायिष्येते / यास्येते
यायिषीयास्ताम् / यासीयास्ताम्
अयायिषाताम् / अयासाताम्
अयायिष्येताम् / अयास्येताम्
प्रथमा  बहुवचनम्
यायितारः / यातारः
यायिष्यन्ते / यास्यन्ते
यायिषीरन् / यासीरन्
अयायिषत / अयासत
अयायिष्यन्त / अयास्यन्त
मध्यम पुरुषः  एकवचनम्
यायितासे / यातासे
यायिष्यसे / यास्यसे
यातात् / याताद् / याहि
यायिषीष्ठाः / यासीष्ठाः
अयायिष्ठाः / अयास्थाः
अयायिष्यथाः / अयास्यथाः
मध्यम पुरुषः  द्विवचनम्
यायितासाथे / यातासाथे
यायिष्येथे / यास्येथे
यायिषीयास्थाम् / यासीयास्थाम्
अयायिषाथाम् / अयासाथाम्
अयायिष्येथाम् / अयास्येथाम्
मध्यम पुरुषः  बहुवचनम्
ययिढ्वे / ययिध्वे
यायिताध्वे / याताध्वे
यायिष्यध्वे / यास्यध्वे
यायिषीढ्वम् / यायिषीध्वम् / यासीध्वम्
अयायिढ्वम् / अयायिध्वम् / अयाध्वम्
अयायिष्यध्वम् / अयास्यध्वम्
उत्तम पुरुषः  एकवचनम्
यायिताहे / याताहे
यायिष्ये / यास्ये
अयायिषि / अयासि
अयायिष्ये / अयास्ये
उत्तम पुरुषः  द्विवचनम्
यायितास्वहे / यातास्वहे
यायिष्यावहे / यास्यावहे
यायिषीवहि / यासीवहि
अयायिष्वहि / अयास्वहि
अयायिष्यावहि / अयास्यावहि
उत्तम पुरुषः  बहुवचनम्
यायितास्महे / यातास्महे
यायिष्यामहे / यास्यामहे
यायिषीमहि / यासीमहि
अयायिष्महि / अयास्महि
अयायिष्यामहि / अयास्यामहि