यस् - यसुँ प्रयत्ने दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
यस्यतात् / यस्यताद् / यसतात् / यसताद् / यस्यतु / यसतु
हिंस्तात् / हिंस्ताद् / हिनस्तु
प्रथम पुरुषः  द्विवचनम्
यस्यताम् / यसताम्
हिंस्ताम्
प्रथम पुरुषः  बहुवचनम्
यस्यन्तु / यसन्तु
हिंसन्तु
मध्यम पुरुषः  एकवचनम्
यस्यतात् / यस्यताद् / यसतात् / यसताद् / यस्य / यस
हिंस्तात् / हिंस्ताद् / हिन्धि
मध्यम पुरुषः  द्विवचनम्
यस्यतम् / यसतम्
हिंस्तम्
मध्यम पुरुषः  बहुवचनम्
यस्यत / यसत
हिंस्त
उत्तम पुरुषः  एकवचनम्
यस्यानि / यसानि
हिनसानि
उत्तम पुरुषः  द्विवचनम्
यस्याव / यसाव
हिनसाव
उत्तम पुरुषः  बहुवचनम्
यस्याम / यसाम
हिनसाम
प्रथम पुरुषः  एकवचनम्
यस्यतात् / यस्यताद् / यसतात् / यसताद् / यस्यतु / यसतु
हिंस्तात् / हिंस्ताद् / हिनस्तु
प्रथम पुरुषः  द्विवचनम्
यस्यताम् / यसताम्
प्रथम पुरुषः  बहुवचनम्
यस्यन्तु / यसन्तु
मध्यम पुरुषः  एकवचनम्
यस्यतात् / यस्यताद् / यसतात् / यसताद् / यस्य / यस
हिंस्तात् / हिंस्ताद् / हिन्धि
मध्यम पुरुषः  द्विवचनम्
यस्यतम् / यसतम्
मध्यम पुरुषः  बहुवचनम्
यस्यत / यसत
उत्तम पुरुषः  एकवचनम्
यस्यानि / यसानि
उत्तम पुरुषः  द्विवचनम्
यस्याव / यसाव
उत्तम पुरुषः  बहुवचनम्
यस्याम / यसाम