यम् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
यच्छतात् / यच्छताद् / यच्छतु
चम्नुतात् / चम्नुताद् / चम्नोतु
प्रथम पुरुषः  द्विवचनम्
यच्छताम्
चम्नुताम्
प्रथम पुरुषः  बहुवचनम्
यच्छन्तु
चम्नुवन्तु
मध्यम पुरुषः  एकवचनम्
यच्छतात् / यच्छताद् / यच्छ
चम्नुतात् / चम्नुताद् / चम्नुहि
मध्यम पुरुषः  द्विवचनम्
यच्छतम्
चम्नुतम्
मध्यम पुरुषः  बहुवचनम्
यच्छत
चम्नुत
उत्तम पुरुषः  एकवचनम्
यच्छानि
चम्नवानि
उत्तम पुरुषः  द्विवचनम्
यच्छाव
चम्नवाव
उत्तम पुरुषः  बहुवचनम्
यच्छाम
चम्नवाम
प्रथम पुरुषः  एकवचनम्
यच्छतात् / यच्छताद् / यच्छतु
चम्नुतात् / चम्नुताद् / चम्नोतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
यच्छतात् / यच्छताद् / यच्छ
चम्नुतात् / चम्नुताद् / चम्नुहि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्