यम् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अयच्छत् / अयच्छद्
अचम्नोत् / अचम्नोद्
प्रथम पुरुषः  द्विवचनम्
अयच्छताम्
अचम्नुताम्
प्रथम पुरुषः  बहुवचनम्
अयच्छन्
अचम्नुवन्
मध्यम पुरुषः  एकवचनम्
अयच्छः
अचम्नोः
मध्यम पुरुषः  द्विवचनम्
अयच्छतम्
अचम्नुतम्
मध्यम पुरुषः  बहुवचनम्
अयच्छत
अचम्नुत
उत्तम पुरुषः  एकवचनम्
अयच्छम्
अचम्नवम्
उत्तम पुरुषः  द्विवचनम्
अयच्छाव
अचम्नुव
उत्तम पुरुषः  बहुवचनम्
अयच्छाम
अचम्नुम
प्रथम पुरुषः  एकवचनम्
अयच्छत् / अयच्छद्
अचम्नोत् / अचम्नोद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्