यम् - यमँ - परिवेषणे मित् १९५३ चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
यमयति
यमयते
यम्यते
यमयाञ्चकार / यमयांचकार / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूवे / यमयांबभूवे / यमयामाहे
यमयिता
यमयिता
यामिता / यमिता / यमयिता
यमयिष्यति
यमयिष्यते
यामिष्यते / यमिष्यते / यमयिष्यते
यमयतात् / यमयताद् / यमयतु
यमयताम्
यम्यताम्
अयमयत् / अयमयद्
अयमयत
अयम्यत
यमयेत् / यमयेद्
यमयेत
यम्येत
यम्यात् / यम्याद्
यमयिषीष्ट
यामिषीष्ट / यमिषीष्ट / यमयिषीष्ट
अयीयमत् / अयीयमद्
अयीयमत
अयामि / अयमि
अयमयिष्यत् / अयमयिष्यद्
अयमयिष्यत
अयामिष्यत / अयमिष्यत / अयमयिष्यत
प्रथम  द्विवचनम्
यमयतः
यमयेते
यम्येते
यमयाञ्चक्रतुः / यमयांचक्रतुः / यमयाम्बभूवतुः / यमयांबभूवतुः / यमयामासतुः
यमयाञ्चक्राते / यमयांचक्राते / यमयाम्बभूवतुः / यमयांबभूवतुः / यमयामासतुः
यमयाञ्चक्राते / यमयांचक्राते / यमयाम्बभूवाते / यमयांबभूवाते / यमयामासाते
यमयितारौ
यमयितारौ
यामितारौ / यमितारौ / यमयितारौ
यमयिष्यतः
यमयिष्येते
यामिष्येते / यमिष्येते / यमयिष्येते
यमयताम्
यमयेताम्
यम्येताम्
अयमयताम्
अयमयेताम्
अयम्येताम्
यमयेताम्
यमयेयाताम्
यम्येयाताम्
यम्यास्ताम्
यमयिषीयास्ताम्
यामिषीयास्ताम् / यमिषीयास्ताम् / यमयिषीयास्ताम्
अयीयमताम्
अयीयमेताम्
अयामिषाताम् / अयमिषाताम् / अयमयिषाताम्
अयमयिष्यताम्
अयमयिष्येताम्
अयामिष्येताम् / अयमिष्येताम् / अयमयिष्येताम्
प्रथम  बहुवचनम्
यमयन्ति
यमयन्ते
यम्यन्ते
यमयाञ्चक्रुः / यमयांचक्रुः / यमयाम्बभूवुः / यमयांबभूवुः / यमयामासुः
यमयाञ्चक्रिरे / यमयांचक्रिरे / यमयाम्बभूवुः / यमयांबभूवुः / यमयामासुः
यमयाञ्चक्रिरे / यमयांचक्रिरे / यमयाम्बभूविरे / यमयांबभूविरे / यमयामासिरे
यमयितारः
यमयितारः
यामितारः / यमितारः / यमयितारः
यमयिष्यन्ति
यमयिष्यन्ते
यामिष्यन्ते / यमिष्यन्ते / यमयिष्यन्ते
यमयन्तु
यमयन्ताम्
यम्यन्ताम्
अयमयन्
अयमयन्त
अयम्यन्त
यमयेयुः
यमयेरन्
यम्येरन्
यम्यासुः
यमयिषीरन्
यामिषीरन् / यमिषीरन् / यमयिषीरन्
अयीयमन्
अयीयमन्त
अयामिषत / अयमिषत / अयमयिषत
अयमयिष्यन्
अयमयिष्यन्त
अयामिष्यन्त / अयमिष्यन्त / अयमयिष्यन्त
मध्यम  एकवचनम्
यमयसि
यमयसे
यम्यसे
यमयाञ्चकर्थ / यमयांचकर्थ / यमयाम्बभूविथ / यमयांबभूविथ / यमयामासिथ
यमयाञ्चकृषे / यमयांचकृषे / यमयाम्बभूविथ / यमयांबभूविथ / यमयामासिथ
यमयाञ्चकृषे / यमयांचकृषे / यमयाम्बभूविषे / यमयांबभूविषे / यमयामासिषे
यमयितासि
यमयितासे
यामितासे / यमितासे / यमयितासे
यमयिष्यसि
यमयिष्यसे
यामिष्यसे / यमिष्यसे / यमयिष्यसे
यमयतात् / यमयताद् / यमय
यमयस्व
यम्यस्व
अयमयः
अयमयथाः
अयम्यथाः
यमयेः
यमयेथाः
यम्येथाः
यम्याः
यमयिषीष्ठाः
यामिषीष्ठाः / यमिषीष्ठाः / यमयिषीष्ठाः
अयीयमः
अयीयमथाः
अयामिष्ठाः / अयमिष्ठाः / अयमयिष्ठाः
अयमयिष्यः
अयमयिष्यथाः
अयामिष्यथाः / अयमिष्यथाः / अयमयिष्यथाः
मध्यम  द्विवचनम्
यमयथः
यमयेथे
यम्येथे
यमयाञ्चक्रथुः / यमयांचक्रथुः / यमयाम्बभूवथुः / यमयांबभूवथुः / यमयामासथुः
यमयाञ्चक्राथे / यमयांचक्राथे / यमयाम्बभूवथुः / यमयांबभूवथुः / यमयामासथुः
यमयाञ्चक्राथे / यमयांचक्राथे / यमयाम्बभूवाथे / यमयांबभूवाथे / यमयामासाथे
यमयितास्थः
यमयितासाथे
यामितासाथे / यमितासाथे / यमयितासाथे
यमयिष्यथः
यमयिष्येथे
यामिष्येथे / यमिष्येथे / यमयिष्येथे
यमयतम्
यमयेथाम्
यम्येथाम्
अयमयतम्
अयमयेथाम्
अयम्येथाम्
यमयेतम्
यमयेयाथाम्
यम्येयाथाम्
यम्यास्तम्
यमयिषीयास्थाम्
यामिषीयास्थाम् / यमिषीयास्थाम् / यमयिषीयास्थाम्
अयीयमतम्
अयीयमेथाम्
अयामिषाथाम् / अयमिषाथाम् / अयमयिषाथाम्
अयमयिष्यतम्
अयमयिष्येथाम्
अयामिष्येथाम् / अयमिष्येथाम् / अयमयिष्येथाम्
मध्यम  बहुवचनम्
यमयथ
यमयध्वे
यम्यध्वे
यमयाञ्चक्र / यमयांचक्र / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चकृढ्वे / यमयांचकृढ्वे / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चकृढ्वे / यमयांचकृढ्वे / यमयाम्बभूविध्वे / यमयांबभूविध्वे / यमयाम्बभूविढ्वे / यमयांबभूविढ्वे / यमयामासिध्वे
यमयितास्थ
यमयिताध्वे
यामिताध्वे / यमिताध्वे / यमयिताध्वे
यमयिष्यथ
यमयिष्यध्वे
यामिष्यध्वे / यमिष्यध्वे / यमयिष्यध्वे
यमयत
यमयध्वम्
यम्यध्वम्
अयमयत
अयमयध्वम्
अयम्यध्वम्
यमयेत
यमयेध्वम्
यम्येध्वम्
यम्यास्त
यमयिषीढ्वम् / यमयिषीध्वम्
यामिषीध्वम् / यमिषीध्वम् / यमयिषीढ्वम् / यमयिषीध्वम्
अयीयमत
अयीयमध्वम्
अयामिढ्वम् / अयमिढ्वम् / अयमयिढ्वम् / अयमयिध्वम्
अयमयिष्यत
अयमयिष्यध्वम्
अयामिष्यध्वम् / अयमिष्यध्वम् / अयमयिष्यध्वम्
उत्तम  एकवचनम्
यमयामि
यमये
यम्ये
यमयाञ्चकर / यमयांचकर / यमयाञ्चकार / यमयांचकार / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूवे / यमयांबभूवे / यमयामाहे
यमयितास्मि
यमयिताहे
यामिताहे / यमिताहे / यमयिताहे
यमयिष्यामि
यमयिष्ये
यामिष्ये / यमिष्ये / यमयिष्ये
यमयानि
यमयै
यम्यै
अयमयम्
अयमये
अयम्ये
यमयेयम्
यमयेय
यम्येय
यम्यासम्
यमयिषीय
यामिषीय / यमिषीय / यमयिषीय
अयीयमम्
अयीयमे
अयामिषि / अयमिषि / अयमयिषि
अयमयिष्यम्
अयमयिष्ये
अयामिष्ये / अयमिष्ये / अयमयिष्ये
उत्तम  द्विवचनम्
यमयावः
यमयावहे
यम्यावहे
यमयाञ्चकृव / यमयांचकृव / यमयाम्बभूविव / यमयांबभूविव / यमयामासिव
यमयाञ्चकृवहे / यमयांचकृवहे / यमयाम्बभूविव / यमयांबभूविव / यमयामासिव
यमयाञ्चकृवहे / यमयांचकृवहे / यमयाम्बभूविवहे / यमयांबभूविवहे / यमयामासिवहे
यमयितास्वः
यमयितास्वहे
यामितास्वहे / यमितास्वहे / यमयितास्वहे
यमयिष्यावः
यमयिष्यावहे
यामिष्यावहे / यमिष्यावहे / यमयिष्यावहे
यमयाव
यमयावहै
यम्यावहै
अयमयाव
अयमयावहि
अयम्यावहि
यमयेव
यमयेवहि
यम्येवहि
यम्यास्व
यमयिषीवहि
यामिषीवहि / यमिषीवहि / यमयिषीवहि
अयीयमाव
अयीयमावहि
अयामिष्वहि / अयमिष्वहि / अयमयिष्वहि
अयमयिष्याव
अयमयिष्यावहि
अयामिष्यावहि / अयमिष्यावहि / अयमयिष्यावहि
उत्तम  बहुवचनम्
यमयामः
यमयामहे
यम्यामहे
यमयाञ्चकृम / यमयांचकृम / यमयाम्बभूविम / यमयांबभूविम / यमयामासिम
यमयाञ्चकृमहे / यमयांचकृमहे / यमयाम्बभूविम / यमयांबभूविम / यमयामासिम
यमयाञ्चकृमहे / यमयांचकृमहे / यमयाम्बभूविमहे / यमयांबभूविमहे / यमयामासिमहे
यमयितास्मः
यमयितास्महे
यामितास्महे / यमितास्महे / यमयितास्महे
यमयिष्यामः
यमयिष्यामहे
यामिष्यामहे / यमिष्यामहे / यमयिष्यामहे
यमयाम
यमयामहै
यम्यामहै
अयमयाम
अयमयामहि
अयम्यामहि
यमयेम
यमयेमहि
यम्येमहि
यम्यास्म
यमयिषीमहि
यामिषीमहि / यमिषीमहि / यमयिषीमहि
अयीयमाम
अयीयमामहि
अयामिष्महि / अयमिष्महि / अयमयिष्महि
अयमयिष्याम
अयमयिष्यामहि
अयामिष्यामहि / अयमिष्यामहि / अयमयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
यमयाञ्चकार / यमयांचकार / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूवे / यमयांबभूवे / यमयामाहे
यामिता / यमिता / यमयिता
यामिष्यते / यमिष्यते / यमयिष्यते
यमयतात् / यमयताद् / यमयतु
अयमयत् / अयमयद्
यामिषीष्ट / यमिषीष्ट / यमयिषीष्ट
अयीयमत् / अयीयमद्
अयमयिष्यत् / अयमयिष्यद्
अयामिष्यत / अयमिष्यत / अयमयिष्यत
प्रथमा  द्विवचनम्
यमयाञ्चक्रतुः / यमयांचक्रतुः / यमयाम्बभूवतुः / यमयांबभूवतुः / यमयामासतुः
यमयाञ्चक्राते / यमयांचक्राते / यमयाम्बभूवतुः / यमयांबभूवतुः / यमयामासतुः
यमयाञ्चक्राते / यमयांचक्राते / यमयाम्बभूवाते / यमयांबभूवाते / यमयामासाते
यामितारौ / यमितारौ / यमयितारौ
यामिष्येते / यमिष्येते / यमयिष्येते
यामिषीयास्ताम् / यमिषीयास्ताम् / यमयिषीयास्ताम्
अयामिषाताम् / अयमिषाताम् / अयमयिषाताम्
अयमयिष्येताम्
अयामिष्येताम् / अयमिष्येताम् / अयमयिष्येताम्
प्रथमा  बहुवचनम्
यमयाञ्चक्रुः / यमयांचक्रुः / यमयाम्बभूवुः / यमयांबभूवुः / यमयामासुः
यमयाञ्चक्रिरे / यमयांचक्रिरे / यमयाम्बभूवुः / यमयांबभूवुः / यमयामासुः
यमयाञ्चक्रिरे / यमयांचक्रिरे / यमयाम्बभूविरे / यमयांबभूविरे / यमयामासिरे
यामितारः / यमितारः / यमयितारः
यामिष्यन्ते / यमिष्यन्ते / यमयिष्यन्ते
यामिषीरन् / यमिषीरन् / यमयिषीरन्
अयामिषत / अयमिषत / अयमयिषत
अयामिष्यन्त / अयमिष्यन्त / अयमयिष्यन्त
मध्यम पुरुषः  एकवचनम्
यमयाञ्चकर्थ / यमयांचकर्थ / यमयाम्बभूविथ / यमयांबभूविथ / यमयामासिथ
यमयाञ्चकृषे / यमयांचकृषे / यमयाम्बभूविथ / यमयांबभूविथ / यमयामासिथ
यमयाञ्चकृषे / यमयांचकृषे / यमयाम्बभूविषे / यमयांबभूविषे / यमयामासिषे
यामितासे / यमितासे / यमयितासे
यामिष्यसे / यमिष्यसे / यमयिष्यसे
यमयतात् / यमयताद् / यमय
यामिषीष्ठाः / यमिषीष्ठाः / यमयिषीष्ठाः
अयामिष्ठाः / अयमिष्ठाः / अयमयिष्ठाः
अयामिष्यथाः / अयमिष्यथाः / अयमयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
यमयाञ्चक्रथुः / यमयांचक्रथुः / यमयाम्बभूवथुः / यमयांबभूवथुः / यमयामासथुः
यमयाञ्चक्राथे / यमयांचक्राथे / यमयाम्बभूवथुः / यमयांबभूवथुः / यमयामासथुः
यमयाञ्चक्राथे / यमयांचक्राथे / यमयाम्बभूवाथे / यमयांबभूवाथे / यमयामासाथे
यामितासाथे / यमितासाथे / यमयितासाथे
यामिष्येथे / यमिष्येथे / यमयिष्येथे
यामिषीयास्थाम् / यमिषीयास्थाम् / यमयिषीयास्थाम्
अयामिषाथाम् / अयमिषाथाम् / अयमयिषाथाम्
अयमयिष्येथाम्
अयामिष्येथाम् / अयमिष्येथाम् / अयमयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
यमयाञ्चक्र / यमयांचक्र / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चकृढ्वे / यमयांचकृढ्वे / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चकृढ्वे / यमयांचकृढ्वे / यमयाम्बभूविध्वे / यमयांबभूविध्वे / यमयाम्बभूविढ्वे / यमयांबभूविढ्वे / यमयामासिध्वे
यामिताध्वे / यमिताध्वे / यमयिताध्वे
यामिष्यध्वे / यमिष्यध्वे / यमयिष्यध्वे
यमयिषीढ्वम् / यमयिषीध्वम्
यामिषीध्वम् / यमिषीध्वम् / यमयिषीढ्वम् / यमयिषीध्वम्
अयामिढ्वम् / अयमिढ्वम् / अयमयिढ्वम् / अयमयिध्वम्
अयमयिष्यध्वम्
अयामिष्यध्वम् / अयमिष्यध्वम् / अयमयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
यमयाञ्चकर / यमयांचकर / यमयाञ्चकार / यमयांचकार / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूवे / यमयांबभूवे / यमयामाहे
यामिताहे / यमिताहे / यमयिताहे
यामिष्ये / यमिष्ये / यमयिष्ये
यामिषीय / यमिषीय / यमयिषीय
अयामिषि / अयमिषि / अयमयिषि
अयामिष्ये / अयमिष्ये / अयमयिष्ये
उत्तम पुरुषः  द्विवचनम्
यमयाञ्चकृव / यमयांचकृव / यमयाम्बभूविव / यमयांबभूविव / यमयामासिव
यमयाञ्चकृवहे / यमयांचकृवहे / यमयाम्बभूविव / यमयांबभूविव / यमयामासिव
यमयाञ्चकृवहे / यमयांचकृवहे / यमयाम्बभूविवहे / यमयांबभूविवहे / यमयामासिवहे
यामितास्वहे / यमितास्वहे / यमयितास्वहे
यामिष्यावहे / यमिष्यावहे / यमयिष्यावहे
यामिषीवहि / यमिषीवहि / यमयिषीवहि
अयामिष्वहि / अयमिष्वहि / अयमयिष्वहि
अयामिष्यावहि / अयमिष्यावहि / अयमयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
यमयाञ्चकृम / यमयांचकृम / यमयाम्बभूविम / यमयांबभूविम / यमयामासिम
यमयाञ्चकृमहे / यमयांचकृमहे / यमयाम्बभूविम / यमयांबभूविम / यमयामासिम
यमयाञ्चकृमहे / यमयांचकृमहे / यमयाम्बभूविमहे / यमयांबभूविमहे / यमयामासिमहे
यामितास्महे / यमितास्महे / यमयितास्महे
यामिष्यामहे / यमिष्यामहे / यमयिष्यामहे
यामिषीमहि / यमिषीमहि / यमयिषीमहि
अयामिष्महि / अयमिष्महि / अयमयिष्महि
अयामिष्यामहि / अयमिष्यामहि / अयमयिष्यामहि