यन्त्र् - यत्रिँ - सङ्कोचने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
यन्त्रयति
यन्त्रयते
यन्त्र्यते
यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूवे / यन्त्रयांबभूवे / यन्त्रयामाहे
यन्त्रयिता
यन्त्रयिता
यन्त्रिता / यन्त्रयिता
यन्त्रयिष्यति
यन्त्रयिष्यते
यन्त्रिष्यते / यन्त्रयिष्यते
यन्त्रयतात् / यन्त्रयताद् / यन्त्रयतु
यन्त्रयताम्
यन्त्र्यताम्
अयन्त्रयत् / अयन्त्रयद्
अयन्त्रयत
अयन्त्र्यत
यन्त्रयेत् / यन्त्रयेद्
यन्त्रयेत
यन्त्र्येत
यन्त्र्यात् / यन्त्र्याद्
यन्त्रयिषीष्ट
यन्त्रिषीष्ट / यन्त्रयिषीष्ट
अययन्त्रत् / अययन्त्रद्
अययन्त्रत
अयन्त्रि
अयन्त्रयिष्यत् / अयन्त्रयिष्यद्
अयन्त्रयिष्यत
अयन्त्रिष्यत / अयन्त्रयिष्यत
प्रथम  द्विवचनम्
यन्त्रयतः
यन्त्रयेते
यन्त्र्येते
यन्त्रयाञ्चक्रतुः / यन्त्रयांचक्रतुः / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्राते / यन्त्रयांचक्राते / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्राते / यन्त्रयांचक्राते / यन्त्रयाम्बभूवाते / यन्त्रयांबभूवाते / यन्त्रयामासाते
यन्त्रयितारौ
यन्त्रयितारौ
यन्त्रितारौ / यन्त्रयितारौ
यन्त्रयिष्यतः
यन्त्रयिष्येते
यन्त्रिष्येते / यन्त्रयिष्येते
यन्त्रयताम्
यन्त्रयेताम्
यन्त्र्येताम्
अयन्त्रयताम्
अयन्त्रयेताम्
अयन्त्र्येताम्
यन्त्रयेताम्
यन्त्रयेयाताम्
यन्त्र्येयाताम्
यन्त्र्यास्ताम्
यन्त्रयिषीयास्ताम्
यन्त्रिषीयास्ताम् / यन्त्रयिषीयास्ताम्
अययन्त्रताम्
अययन्त्रेताम्
अयन्त्रिषाताम् / अयन्त्रयिषाताम्
अयन्त्रयिष्यताम्
अयन्त्रयिष्येताम्
अयन्त्रिष्येताम् / अयन्त्रयिष्येताम्
प्रथम  बहुवचनम्
यन्त्रयन्ति
यन्त्रयन्ते
यन्त्र्यन्ते
यन्त्रयाञ्चक्रुः / यन्त्रयांचक्रुः / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
यन्त्रयाञ्चक्रिरे / यन्त्रयांचक्रिरे / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
यन्त्रयाञ्चक्रिरे / यन्त्रयांचक्रिरे / यन्त्रयाम्बभूविरे / यन्त्रयांबभूविरे / यन्त्रयामासिरे
यन्त्रयितारः
यन्त्रयितारः
यन्त्रितारः / यन्त्रयितारः
यन्त्रयिष्यन्ति
यन्त्रयिष्यन्ते
यन्त्रिष्यन्ते / यन्त्रयिष्यन्ते
यन्त्रयन्तु
यन्त्रयन्ताम्
यन्त्र्यन्ताम्
अयन्त्रयन्
अयन्त्रयन्त
अयन्त्र्यन्त
यन्त्रयेयुः
यन्त्रयेरन्
यन्त्र्येरन्
यन्त्र्यासुः
यन्त्रयिषीरन्
यन्त्रिषीरन् / यन्त्रयिषीरन्
अययन्त्रन्
अययन्त्रन्त
अयन्त्रिषत / अयन्त्रयिषत
अयन्त्रयिष्यन्
अयन्त्रयिष्यन्त
अयन्त्रिष्यन्त / अयन्त्रयिष्यन्त
मध्यम  एकवचनम्
यन्त्रयसि
यन्त्रयसे
यन्त्र्यसे
यन्त्रयाञ्चकर्थ / यन्त्रयांचकर्थ / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चकृषे / यन्त्रयांचकृषे / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चकृषे / यन्त्रयांचकृषे / यन्त्रयाम्बभूविषे / यन्त्रयांबभूविषे / यन्त्रयामासिषे
यन्त्रयितासि
यन्त्रयितासे
यन्त्रितासे / यन्त्रयितासे
यन्त्रयिष्यसि
यन्त्रयिष्यसे
यन्त्रिष्यसे / यन्त्रयिष्यसे
यन्त्रयतात् / यन्त्रयताद् / यन्त्रय
यन्त्रयस्व
यन्त्र्यस्व
अयन्त्रयः
अयन्त्रयथाः
अयन्त्र्यथाः
यन्त्रयेः
यन्त्रयेथाः
यन्त्र्येथाः
यन्त्र्याः
यन्त्रयिषीष्ठाः
यन्त्रिषीष्ठाः / यन्त्रयिषीष्ठाः
अययन्त्रः
अययन्त्रथाः
अयन्त्रिष्ठाः / अयन्त्रयिष्ठाः
अयन्त्रयिष्यः
अयन्त्रयिष्यथाः
अयन्त्रिष्यथाः / अयन्त्रयिष्यथाः
मध्यम  द्विवचनम्
यन्त्रयथः
यन्त्रयेथे
यन्त्र्येथे
यन्त्रयाञ्चक्रथुः / यन्त्रयांचक्रथुः / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चक्राथे / यन्त्रयांचक्राथे / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चक्राथे / यन्त्रयांचक्राथे / यन्त्रयाम्बभूवाथे / यन्त्रयांबभूवाथे / यन्त्रयामासाथे
यन्त्रयितास्थः
यन्त्रयितासाथे
यन्त्रितासाथे / यन्त्रयितासाथे
यन्त्रयिष्यथः
यन्त्रयिष्येथे
यन्त्रिष्येथे / यन्त्रयिष्येथे
यन्त्रयतम्
यन्त्रयेथाम्
यन्त्र्येथाम्
अयन्त्रयतम्
अयन्त्रयेथाम्
अयन्त्र्येथाम्
यन्त्रयेतम्
यन्त्रयेयाथाम्
यन्त्र्येयाथाम्
यन्त्र्यास्तम्
यन्त्रयिषीयास्थाम्
यन्त्रिषीयास्थाम् / यन्त्रयिषीयास्थाम्
अययन्त्रतम्
अययन्त्रेथाम्
अयन्त्रिषाथाम् / अयन्त्रयिषाथाम्
अयन्त्रयिष्यतम्
अयन्त्रयिष्येथाम्
अयन्त्रिष्येथाम् / अयन्त्रयिष्येथाम्
मध्यम  बहुवचनम्
यन्त्रयथ
यन्त्रयध्वे
यन्त्र्यध्वे
यन्त्रयाञ्चक्र / यन्त्रयांचक्र / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृढ्वे / यन्त्रयांचकृढ्वे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृढ्वे / यन्त्रयांचकृढ्वे / यन्त्रयाम्बभूविध्वे / यन्त्रयांबभूविध्वे / यन्त्रयाम्बभूविढ्वे / यन्त्रयांबभूविढ्वे / यन्त्रयामासिध्वे
यन्त्रयितास्थ
यन्त्रयिताध्वे
यन्त्रिताध्वे / यन्त्रयिताध्वे
यन्त्रयिष्यथ
यन्त्रयिष्यध्वे
यन्त्रिष्यध्वे / यन्त्रयिष्यध्वे
यन्त्रयत
यन्त्रयध्वम्
यन्त्र्यध्वम्
अयन्त्रयत
अयन्त्रयध्वम्
अयन्त्र्यध्वम्
यन्त्रयेत
यन्त्रयेध्वम्
यन्त्र्येध्वम्
यन्त्र्यास्त
यन्त्रयिषीढ्वम् / यन्त्रयिषीध्वम्
यन्त्रिषीढ्वम् / यन्त्रिषीध्वम् / यन्त्रयिषीढ्वम् / यन्त्रयिषीध्वम्
अययन्त्रत
अययन्त्रध्वम्
अयन्त्रिढ्वम् / अयन्त्रिध्वम् / अयन्त्रयिढ्वम् / अयन्त्रयिध्वम्
अयन्त्रयिष्यत
अयन्त्रयिष्यध्वम्
अयन्त्रिष्यध्वम् / अयन्त्रयिष्यध्वम्
उत्तम  एकवचनम्
यन्त्रयामि
यन्त्रये
यन्त्र्ये
यन्त्रयाञ्चकर / यन्त्रयांचकर / यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूवे / यन्त्रयांबभूवे / यन्त्रयामाहे
यन्त्रयितास्मि
यन्त्रयिताहे
यन्त्रिताहे / यन्त्रयिताहे
यन्त्रयिष्यामि
यन्त्रयिष्ये
यन्त्रिष्ये / यन्त्रयिष्ये
यन्त्रयाणि
यन्त्रयै
यन्त्र्यै
अयन्त्रयम्
अयन्त्रये
अयन्त्र्ये
यन्त्रयेयम्
यन्त्रयेय
यन्त्र्येय
यन्त्र्यासम्
यन्त्रयिषीय
यन्त्रिषीय / यन्त्रयिषीय
अययन्त्रम्
अययन्त्रे
अयन्त्रिषि / अयन्त्रयिषि
अयन्त्रयिष्यम्
अयन्त्रयिष्ये
अयन्त्रिष्ये / अयन्त्रयिष्ये
उत्तम  द्विवचनम्
यन्त्रयावः
यन्त्रयावहे
यन्त्र्यावहे
यन्त्रयाञ्चकृव / यन्त्रयांचकृव / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृवहे / यन्त्रयांचकृवहे / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृवहे / यन्त्रयांचकृवहे / यन्त्रयाम्बभूविवहे / यन्त्रयांबभूविवहे / यन्त्रयामासिवहे
यन्त्रयितास्वः
यन्त्रयितास्वहे
यन्त्रितास्वहे / यन्त्रयितास्वहे
यन्त्रयिष्यावः
यन्त्रयिष्यावहे
यन्त्रिष्यावहे / यन्त्रयिष्यावहे
यन्त्रयाव
यन्त्रयावहै
यन्त्र्यावहै
अयन्त्रयाव
अयन्त्रयावहि
अयन्त्र्यावहि
यन्त्रयेव
यन्त्रयेवहि
यन्त्र्येवहि
यन्त्र्यास्व
यन्त्रयिषीवहि
यन्त्रिषीवहि / यन्त्रयिषीवहि
अययन्त्राव
अययन्त्रावहि
अयन्त्रिष्वहि / अयन्त्रयिष्वहि
अयन्त्रयिष्याव
अयन्त्रयिष्यावहि
अयन्त्रिष्यावहि / अयन्त्रयिष्यावहि
उत्तम  बहुवचनम्
यन्त्रयामः
यन्त्रयामहे
यन्त्र्यामहे
यन्त्रयाञ्चकृम / यन्त्रयांचकृम / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम
यन्त्रयाञ्चकृमहे / यन्त्रयांचकृमहे / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम
यन्त्रयाञ्चकृमहे / यन्त्रयांचकृमहे / यन्त्रयाम्बभूविमहे / यन्त्रयांबभूविमहे / यन्त्रयामासिमहे
यन्त्रयितास्मः
यन्त्रयितास्महे
यन्त्रितास्महे / यन्त्रयितास्महे
यन्त्रयिष्यामः
यन्त्रयिष्यामहे
यन्त्रिष्यामहे / यन्त्रयिष्यामहे
यन्त्रयाम
यन्त्रयामहै
यन्त्र्यामहै
अयन्त्रयाम
अयन्त्रयामहि
अयन्त्र्यामहि
यन्त्रयेम
यन्त्रयेमहि
यन्त्र्येमहि
यन्त्र्यास्म
यन्त्रयिषीमहि
यन्त्रिषीमहि / यन्त्रयिषीमहि
अययन्त्राम
अययन्त्रामहि
अयन्त्रिष्महि / अयन्त्रयिष्महि
अयन्त्रयिष्याम
अयन्त्रयिष्यामहि
अयन्त्रिष्यामहि / अयन्त्रयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूवे / यन्त्रयांबभूवे / यन्त्रयामाहे
यन्त्रिता / यन्त्रयिता
यन्त्रिष्यते / यन्त्रयिष्यते
यन्त्रयतात् / यन्त्रयताद् / यन्त्रयतु
अयन्त्रयत् / अयन्त्रयद्
यन्त्रयेत् / यन्त्रयेद्
यन्त्र्यात् / यन्त्र्याद्
यन्त्रिषीष्ट / यन्त्रयिषीष्ट
अययन्त्रत् / अययन्त्रद्
अयन्त्रयिष्यत् / अयन्त्रयिष्यद्
अयन्त्रिष्यत / अयन्त्रयिष्यत
प्रथमा  द्विवचनम्
यन्त्रयाञ्चक्रतुः / यन्त्रयांचक्रतुः / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्राते / यन्त्रयांचक्राते / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्राते / यन्त्रयांचक्राते / यन्त्रयाम्बभूवाते / यन्त्रयांबभूवाते / यन्त्रयामासाते
यन्त्रितारौ / यन्त्रयितारौ
यन्त्रिष्येते / यन्त्रयिष्येते
यन्त्रिषीयास्ताम् / यन्त्रयिषीयास्ताम्
अयन्त्रिषाताम् / अयन्त्रयिषाताम्
अयन्त्रयिष्यताम्
अयन्त्रयिष्येताम्
अयन्त्रिष्येताम् / अयन्त्रयिष्येताम्
प्रथमा  बहुवचनम्
यन्त्रयाञ्चक्रुः / यन्त्रयांचक्रुः / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
यन्त्रयाञ्चक्रिरे / यन्त्रयांचक्रिरे / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
यन्त्रयाञ्चक्रिरे / यन्त्रयांचक्रिरे / यन्त्रयाम्बभूविरे / यन्त्रयांबभूविरे / यन्त्रयामासिरे
यन्त्रितारः / यन्त्रयितारः
यन्त्रयिष्यन्ति
यन्त्रयिष्यन्ते
यन्त्रिष्यन्ते / यन्त्रयिष्यन्ते
यन्त्रिषीरन् / यन्त्रयिषीरन्
अयन्त्रिषत / अयन्त्रयिषत
अयन्त्रयिष्यन्त
अयन्त्रिष्यन्त / अयन्त्रयिष्यन्त
मध्यम पुरुषः  एकवचनम्
यन्त्रयाञ्चकर्थ / यन्त्रयांचकर्थ / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चकृषे / यन्त्रयांचकृषे / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चकृषे / यन्त्रयांचकृषे / यन्त्रयाम्बभूविषे / यन्त्रयांबभूविषे / यन्त्रयामासिषे
यन्त्रितासे / यन्त्रयितासे
यन्त्रिष्यसे / यन्त्रयिष्यसे
यन्त्रयतात् / यन्त्रयताद् / यन्त्रय
यन्त्रिषीष्ठाः / यन्त्रयिषीष्ठाः
अयन्त्रिष्ठाः / अयन्त्रयिष्ठाः
अयन्त्रयिष्यथाः
अयन्त्रिष्यथाः / अयन्त्रयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
यन्त्रयाञ्चक्रथुः / यन्त्रयांचक्रथुः / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चक्राथे / यन्त्रयांचक्राथे / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चक्राथे / यन्त्रयांचक्राथे / यन्त्रयाम्बभूवाथे / यन्त्रयांबभूवाथे / यन्त्रयामासाथे
यन्त्रितासाथे / यन्त्रयितासाथे
यन्त्रिष्येथे / यन्त्रयिष्येथे
यन्त्रिषीयास्थाम् / यन्त्रयिषीयास्थाम्
अयन्त्रिषाथाम् / अयन्त्रयिषाथाम्
अयन्त्रयिष्यतम्
अयन्त्रयिष्येथाम्
अयन्त्रिष्येथाम् / अयन्त्रयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
यन्त्रयाञ्चक्र / यन्त्रयांचक्र / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृढ्वे / यन्त्रयांचकृढ्वे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृढ्वे / यन्त्रयांचकृढ्वे / यन्त्रयाम्बभूविध्वे / यन्त्रयांबभूविध्वे / यन्त्रयाम्बभूविढ्वे / यन्त्रयांबभूविढ्वे / यन्त्रयामासिध्वे
यन्त्रिताध्वे / यन्त्रयिताध्वे
यन्त्रयिष्यध्वे
यन्त्रिष्यध्वे / यन्त्रयिष्यध्वे
यन्त्रयिषीढ्वम् / यन्त्रयिषीध्वम्
यन्त्रिषीढ्वम् / यन्त्रिषीध्वम् / यन्त्रयिषीढ्वम् / यन्त्रयिषीध्वम्
अयन्त्रिढ्वम् / अयन्त्रिध्वम् / अयन्त्रयिढ्वम् / अयन्त्रयिध्वम्
अयन्त्रयिष्यध्वम्
अयन्त्रिष्यध्वम् / अयन्त्रयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
यन्त्रयाञ्चकर / यन्त्रयांचकर / यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूवे / यन्त्रयांबभूवे / यन्त्रयामाहे
यन्त्रिताहे / यन्त्रयिताहे
यन्त्रिष्ये / यन्त्रयिष्ये
यन्त्रिषीय / यन्त्रयिषीय
अयन्त्रिषि / अयन्त्रयिषि
अयन्त्रिष्ये / अयन्त्रयिष्ये
उत्तम पुरुषः  द्विवचनम्
यन्त्रयाञ्चकृव / यन्त्रयांचकृव / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृवहे / यन्त्रयांचकृवहे / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृवहे / यन्त्रयांचकृवहे / यन्त्रयाम्बभूविवहे / यन्त्रयांबभूविवहे / यन्त्रयामासिवहे
यन्त्रयितास्वहे
यन्त्रितास्वहे / यन्त्रयितास्वहे
यन्त्रयिष्यावहे
यन्त्रिष्यावहे / यन्त्रयिष्यावहे
यन्त्रिषीवहि / यन्त्रयिषीवहि
अयन्त्रिष्वहि / अयन्त्रयिष्वहि
अयन्त्रयिष्यावहि
अयन्त्रिष्यावहि / अयन्त्रयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
यन्त्रयाञ्चकृम / यन्त्रयांचकृम / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम
यन्त्रयाञ्चकृमहे / यन्त्रयांचकृमहे / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम
यन्त्रयाञ्चकृमहे / यन्त्रयांचकृमहे / यन्त्रयाम्बभूविमहे / यन्त्रयांबभूविमहे / यन्त्रयामासिमहे
यन्त्रयितास्महे
यन्त्रितास्महे / यन्त्रयितास्महे
यन्त्रयिष्यामहे
यन्त्रिष्यामहे / यन्त्रयिष्यामहे
यन्त्रिषीमहि / यन्त्रयिषीमहि
अयन्त्रिष्महि / अयन्त्रयिष्महि
अयन्त्रयिष्यामहि
अयन्त्रिष्यामहि / अयन्त्रयिष्यामहि