यक्ष् - यक्षँ - पूजायाम् चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
यक्षयते
यक्ष्यते
यक्षयाञ्चक्रे / यक्षयांचक्रे / यक्षयाम्बभूव / यक्षयांबभूव / यक्षयामास
यक्षयाञ्चक्रे / यक्षयांचक्रे / यक्षयाम्बभूवे / यक्षयांबभूवे / यक्षयामाहे
यक्षयिता
यक्षिता / यक्षयिता
यक्षयिष्यते
यक्षिष्यते / यक्षयिष्यते
यक्षयताम्
यक्ष्यताम्
अयक्षयत
अयक्ष्यत
यक्षयेत
यक्ष्येत
यक्षयिषीष्ट
यक्षिषीष्ट / यक्षयिषीष्ट
अययक्षत
अयक्षि
अयक्षयिष्यत
अयक्षिष्यत / अयक्षयिष्यत
प्रथम  द्विवचनम्
यक्षयेते
यक्ष्येते
यक्षयाञ्चक्राते / यक्षयांचक्राते / यक्षयाम्बभूवतुः / यक्षयांबभूवतुः / यक्षयामासतुः
यक्षयाञ्चक्राते / यक्षयांचक्राते / यक्षयाम्बभूवाते / यक्षयांबभूवाते / यक्षयामासाते
यक्षयितारौ
यक्षितारौ / यक्षयितारौ
यक्षयिष्येते
यक्षिष्येते / यक्षयिष्येते
यक्षयेताम्
यक्ष्येताम्
अयक्षयेताम्
अयक्ष्येताम्
यक्षयेयाताम्
यक्ष्येयाताम्
यक्षयिषीयास्ताम्
यक्षिषीयास्ताम् / यक्षयिषीयास्ताम्
अययक्षेताम्
अयक्षिषाताम् / अयक्षयिषाताम्
अयक्षयिष्येताम्
अयक्षिष्येताम् / अयक्षयिष्येताम्
प्रथम  बहुवचनम्
यक्षयन्ते
यक्ष्यन्ते
यक्षयाञ्चक्रिरे / यक्षयांचक्रिरे / यक्षयाम्बभूवुः / यक्षयांबभूवुः / यक्षयामासुः
यक्षयाञ्चक्रिरे / यक्षयांचक्रिरे / यक्षयाम्बभूविरे / यक्षयांबभूविरे / यक्षयामासिरे
यक्षयितारः
यक्षितारः / यक्षयितारः
यक्षयिष्यन्ते
यक्षिष्यन्ते / यक्षयिष्यन्ते
यक्षयन्ताम्
यक्ष्यन्ताम्
अयक्षयन्त
अयक्ष्यन्त
यक्षयेरन्
यक्ष्येरन्
यक्षयिषीरन्
यक्षिषीरन् / यक्षयिषीरन्
अययक्षन्त
अयक्षिषत / अयक्षयिषत
अयक्षयिष्यन्त
अयक्षिष्यन्त / अयक्षयिष्यन्त
मध्यम  एकवचनम्
यक्षयसे
यक्ष्यसे
यक्षयाञ्चकृषे / यक्षयांचकृषे / यक्षयाम्बभूविथ / यक्षयांबभूविथ / यक्षयामासिथ
यक्षयाञ्चकृषे / यक्षयांचकृषे / यक्षयाम्बभूविषे / यक्षयांबभूविषे / यक्षयामासिषे
यक्षयितासे
यक्षितासे / यक्षयितासे
यक्षयिष्यसे
यक्षिष्यसे / यक्षयिष्यसे
यक्षयस्व
यक्ष्यस्व
अयक्षयथाः
अयक्ष्यथाः
यक्षयेथाः
यक्ष्येथाः
यक्षयिषीष्ठाः
यक्षिषीष्ठाः / यक्षयिषीष्ठाः
अययक्षथाः
अयक्षिष्ठाः / अयक्षयिष्ठाः
अयक्षयिष्यथाः
अयक्षिष्यथाः / अयक्षयिष्यथाः
मध्यम  द्विवचनम्
यक्षयेथे
यक्ष्येथे
यक्षयाञ्चक्राथे / यक्षयांचक्राथे / यक्षयाम्बभूवथुः / यक्षयांबभूवथुः / यक्षयामासथुः
यक्षयाञ्चक्राथे / यक्षयांचक्राथे / यक्षयाम्बभूवाथे / यक्षयांबभूवाथे / यक्षयामासाथे
यक्षयितासाथे
यक्षितासाथे / यक्षयितासाथे
यक्षयिष्येथे
यक्षिष्येथे / यक्षयिष्येथे
यक्षयेथाम्
यक्ष्येथाम्
अयक्षयेथाम्
अयक्ष्येथाम्
यक्षयेयाथाम्
यक्ष्येयाथाम्
यक्षयिषीयास्थाम्
यक्षिषीयास्थाम् / यक्षयिषीयास्थाम्
अययक्षेथाम्
अयक्षिषाथाम् / अयक्षयिषाथाम्
अयक्षयिष्येथाम्
अयक्षिष्येथाम् / अयक्षयिष्येथाम्
मध्यम  बहुवचनम्
यक्षयध्वे
यक्ष्यध्वे
यक्षयाञ्चकृढ्वे / यक्षयांचकृढ्वे / यक्षयाम्बभूव / यक्षयांबभूव / यक्षयामास
यक्षयाञ्चकृढ्वे / यक्षयांचकृढ्वे / यक्षयाम्बभूविध्वे / यक्षयांबभूविध्वे / यक्षयाम्बभूविढ्वे / यक्षयांबभूविढ्वे / यक्षयामासिध्वे
यक्षयिताध्वे
यक्षिताध्वे / यक्षयिताध्वे
यक्षयिष्यध्वे
यक्षिष्यध्वे / यक्षयिष्यध्वे
यक्षयध्वम्
यक्ष्यध्वम्
अयक्षयध्वम्
अयक्ष्यध्वम्
यक्षयेध्वम्
यक्ष्येध्वम्
यक्षयिषीढ्वम् / यक्षयिषीध्वम्
यक्षिषीध्वम् / यक्षयिषीढ्वम् / यक्षयिषीध्वम्
अययक्षध्वम्
अयक्षिढ्वम् / अयक्षयिढ्वम् / अयक्षयिध्वम्
अयक्षयिष्यध्वम्
अयक्षिष्यध्वम् / अयक्षयिष्यध्वम्
उत्तम  एकवचनम्
यक्षये
यक्ष्ये
यक्षयाञ्चक्रे / यक्षयांचक्रे / यक्षयाम्बभूव / यक्षयांबभूव / यक्षयामास
यक्षयाञ्चक्रे / यक्षयांचक्रे / यक्षयाम्बभूवे / यक्षयांबभूवे / यक्षयामाहे
यक्षयिताहे
यक्षिताहे / यक्षयिताहे
यक्षयिष्ये
यक्षिष्ये / यक्षयिष्ये
यक्षयै
यक्ष्यै
अयक्षये
अयक्ष्ये
यक्षयेय
यक्ष्येय
यक्षयिषीय
यक्षिषीय / यक्षयिषीय
अययक्षे
अयक्षिषि / अयक्षयिषि
अयक्षयिष्ये
अयक्षिष्ये / अयक्षयिष्ये
उत्तम  द्विवचनम्
यक्षयावहे
यक्ष्यावहे
यक्षयाञ्चकृवहे / यक्षयांचकृवहे / यक्षयाम्बभूविव / यक्षयांबभूविव / यक्षयामासिव
यक्षयाञ्चकृवहे / यक्षयांचकृवहे / यक्षयाम्बभूविवहे / यक्षयांबभूविवहे / यक्षयामासिवहे
यक्षयितास्वहे
यक्षितास्वहे / यक्षयितास्वहे
यक्षयिष्यावहे
यक्षिष्यावहे / यक्षयिष्यावहे
यक्षयावहै
यक्ष्यावहै
अयक्षयावहि
अयक्ष्यावहि
यक्षयेवहि
यक्ष्येवहि
यक्षयिषीवहि
यक्षिषीवहि / यक्षयिषीवहि
अययक्षावहि
अयक्षिष्वहि / अयक्षयिष्वहि
अयक्षयिष्यावहि
अयक्षिष्यावहि / अयक्षयिष्यावहि
उत्तम  बहुवचनम्
यक्षयामहे
यक्ष्यामहे
यक्षयाञ्चकृमहे / यक्षयांचकृमहे / यक्षयाम्बभूविम / यक्षयांबभूविम / यक्षयामासिम
यक्षयाञ्चकृमहे / यक्षयांचकृमहे / यक्षयाम्बभूविमहे / यक्षयांबभूविमहे / यक्षयामासिमहे
यक्षयितास्महे
यक्षितास्महे / यक्षयितास्महे
यक्षयिष्यामहे
यक्षिष्यामहे / यक्षयिष्यामहे
यक्षयामहै
यक्ष्यामहै
अयक्षयामहि
अयक्ष्यामहि
यक्षयेमहि
यक्ष्येमहि
यक्षयिषीमहि
यक्षिषीमहि / यक्षयिषीमहि
अययक्षामहि
अयक्षिष्महि / अयक्षयिष्महि
अयक्षयिष्यामहि
अयक्षिष्यामहि / अयक्षयिष्यामहि
प्रथम पुरुषः  एकवचनम्
यक्षयाञ्चक्रे / यक्षयांचक्रे / यक्षयाम्बभूव / यक्षयांबभूव / यक्षयामास
यक्षयाञ्चक्रे / यक्षयांचक्रे / यक्षयाम्बभूवे / यक्षयांबभूवे / यक्षयामाहे
यक्षिता / यक्षयिता
यक्षिष्यते / यक्षयिष्यते
यक्षिषीष्ट / यक्षयिषीष्ट
अयक्षिष्यत / अयक्षयिष्यत
प्रथमा  द्विवचनम्
यक्षयाञ्चक्राते / यक्षयांचक्राते / यक्षयाम्बभूवतुः / यक्षयांबभूवतुः / यक्षयामासतुः
यक्षयाञ्चक्राते / यक्षयांचक्राते / यक्षयाम्बभूवाते / यक्षयांबभूवाते / यक्षयामासाते
यक्षितारौ / यक्षयितारौ
यक्षिष्येते / यक्षयिष्येते
यक्षिषीयास्ताम् / यक्षयिषीयास्ताम्
अयक्षिषाताम् / अयक्षयिषाताम्
अयक्षयिष्येताम्
अयक्षिष्येताम् / अयक्षयिष्येताम्
प्रथमा  बहुवचनम्
यक्षयाञ्चक्रिरे / यक्षयांचक्रिरे / यक्षयाम्बभूवुः / यक्षयांबभूवुः / यक्षयामासुः
यक्षयाञ्चक्रिरे / यक्षयांचक्रिरे / यक्षयाम्बभूविरे / यक्षयांबभूविरे / यक्षयामासिरे
यक्षितारः / यक्षयितारः
यक्षिष्यन्ते / यक्षयिष्यन्ते
यक्षिषीरन् / यक्षयिषीरन्
अयक्षिषत / अयक्षयिषत
अयक्षिष्यन्त / अयक्षयिष्यन्त
मध्यम पुरुषः  एकवचनम्
यक्षयाञ्चकृषे / यक्षयांचकृषे / यक्षयाम्बभूविथ / यक्षयांबभूविथ / यक्षयामासिथ
यक्षयाञ्चकृषे / यक्षयांचकृषे / यक्षयाम्बभूविषे / यक्षयांबभूविषे / यक्षयामासिषे
यक्षितासे / यक्षयितासे
यक्षिष्यसे / यक्षयिष्यसे
यक्षिषीष्ठाः / यक्षयिषीष्ठाः
अयक्षिष्ठाः / अयक्षयिष्ठाः
अयक्षिष्यथाः / अयक्षयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
यक्षयाञ्चक्राथे / यक्षयांचक्राथे / यक्षयाम्बभूवथुः / यक्षयांबभूवथुः / यक्षयामासथुः
यक्षयाञ्चक्राथे / यक्षयांचक्राथे / यक्षयाम्बभूवाथे / यक्षयांबभूवाथे / यक्षयामासाथे
यक्षितासाथे / यक्षयितासाथे
यक्षिष्येथे / यक्षयिष्येथे
यक्षिषीयास्थाम् / यक्षयिषीयास्थाम्
अयक्षिषाथाम् / अयक्षयिषाथाम्
अयक्षयिष्येथाम्
अयक्षिष्येथाम् / अयक्षयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
यक्षयाञ्चकृढ्वे / यक्षयांचकृढ्वे / यक्षयाम्बभूव / यक्षयांबभूव / यक्षयामास
यक्षयाञ्चकृढ्वे / यक्षयांचकृढ्वे / यक्षयाम्बभूविध्वे / यक्षयांबभूविध्वे / यक्षयाम्बभूविढ्वे / यक्षयांबभूविढ्वे / यक्षयामासिध्वे
यक्षिताध्वे / यक्षयिताध्वे
यक्षिष्यध्वे / यक्षयिष्यध्वे
यक्षयिषीढ्वम् / यक्षयिषीध्वम्
यक्षिषीध्वम् / यक्षयिषीढ्वम् / यक्षयिषीध्वम्
अयक्षिढ्वम् / अयक्षयिढ्वम् / अयक्षयिध्वम्
अयक्षयिष्यध्वम्
अयक्षिष्यध्वम् / अयक्षयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
यक्षयाञ्चक्रे / यक्षयांचक्रे / यक्षयाम्बभूव / यक्षयांबभूव / यक्षयामास
यक्षयाञ्चक्रे / यक्षयांचक्रे / यक्षयाम्बभूवे / यक्षयांबभूवे / यक्षयामाहे
यक्षिताहे / यक्षयिताहे
यक्षिष्ये / यक्षयिष्ये
यक्षिषीय / यक्षयिषीय
अयक्षिषि / अयक्षयिषि
अयक्षिष्ये / अयक्षयिष्ये
उत्तम पुरुषः  द्विवचनम्
यक्षयाञ्चकृवहे / यक्षयांचकृवहे / यक्षयाम्बभूविव / यक्षयांबभूविव / यक्षयामासिव
यक्षयाञ्चकृवहे / यक्षयांचकृवहे / यक्षयाम्बभूविवहे / यक्षयांबभूविवहे / यक्षयामासिवहे
यक्षितास्वहे / यक्षयितास्वहे
यक्षिष्यावहे / यक्षयिष्यावहे
यक्षिषीवहि / यक्षयिषीवहि
अयक्षिष्वहि / अयक्षयिष्वहि
अयक्षयिष्यावहि
अयक्षिष्यावहि / अयक्षयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
यक्षयाञ्चकृमहे / यक्षयांचकृमहे / यक्षयाम्बभूविम / यक्षयांबभूविम / यक्षयामासिम
यक्षयाञ्चकृमहे / यक्षयांचकृमहे / यक्षयाम्बभूविमहे / यक्षयांबभूविमहे / यक्षयामासिमहे
यक्षितास्महे / यक्षयितास्महे
यक्षिष्यामहे / यक्षयिष्यामहे
यक्षिषीमहि / यक्षयिषीमहि
अयक्षिष्महि / अयक्षयिष्महि
अयक्षयिष्यामहि
अयक्षिष्यामहि / अयक्षयिष्यामहि