मोक्ष् - मोक्षँ - आसने असने चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लट् लकारः


 
प्रथम  एकवचनम्
मोक्षयति
मोक्षयते
मोक्ष्यते
मोक्षयति
मोक्षयते
मोक्ष्यते
मुमोक्षयिषति
मुमोक्षयिषते
मुमोक्षयिष्यते
प्रथम  द्विवचनम्
मोक्षयतः
मोक्षयेते
मोक्ष्येते
मोक्षयतः
मोक्षयेते
मोक्ष्येते
मुमोक्षयिषतः
मुमोक्षयिषेते
मुमोक्षयिष्येते
प्रथम  बहुवचनम्
मोक्षयन्ति
मोक्षयन्ते
मोक्ष्यन्ते
मोक्षयन्ति
मोक्षयन्ते
मोक्ष्यन्ते
मुमोक्षयिषन्ति
मुमोक्षयिषन्ते
मुमोक्षयिष्यन्ते
मध्यम  एकवचनम्
मोक्षयसि
मोक्षयसे
मोक्ष्यसे
मोक्षयसि
मोक्षयसे
मोक्ष्यसे
मुमोक्षयिषसि
मुमोक्षयिषसे
मुमोक्षयिष्यसे
मध्यम  द्विवचनम्
मोक्षयथः
मोक्षयेथे
मोक्ष्येथे
मोक्षयथः
मोक्षयेथे
मोक्ष्येथे
मुमोक्षयिषथः
मुमोक्षयिषेथे
मुमोक्षयिष्येथे
मध्यम  बहुवचनम्
मोक्षयथ
मोक्षयध्वे
मोक्ष्यध्वे
मोक्षयथ
मोक्षयध्वे
मोक्ष्यध्वे
मुमोक्षयिषथ
मुमोक्षयिषध्वे
मुमोक्षयिष्यध्वे
उत्तम  एकवचनम्
मोक्षयामि
मोक्षये
मोक्ष्ये
मोक्षयामि
मोक्षये
मोक्ष्ये
मुमोक्षयिषामि
मुमोक्षयिषे
मुमोक्षयिष्ये
उत्तम  द्विवचनम्
मोक्षयावः
मोक्षयावहे
मोक्ष्यावहे
मोक्षयावः
मोक्षयावहे
मोक्ष्यावहे
मुमोक्षयिषावः
मुमोक्षयिषावहे
मुमोक्षयिष्यावहे
उत्तम  बहुवचनम्
मोक्षयामः
मोक्षयामहे
मोक्ष्यामहे
मोक्षयामः
मोक्षयामहे
मोक्ष्यामहे
मुमोक्षयिषामः
मुमोक्षयिषामहे
मुमोक्षयिष्यामहे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्