मेप् - मेपृँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मेपते
मेप्यते
मिमेपे
मिमेपे
मेपिता
मेपिता
मेपिष्यते
मेपिष्यते
मेपताम्
मेप्यताम्
अमेपत
अमेप्यत
मेपेत
मेप्येत
मेपिषीष्ट
मेपिषीष्ट
अमेपिष्ट
अमेपि
अमेपिष्यत
अमेपिष्यत
प्रथम  द्विवचनम्
मेपेते
मेप्येते
मिमेपाते
मिमेपाते
मेपितारौ
मेपितारौ
मेपिष्येते
मेपिष्येते
मेपेताम्
मेप्येताम्
अमेपेताम्
अमेप्येताम्
मेपेयाताम्
मेप्येयाताम्
मेपिषीयास्ताम्
मेपिषीयास्ताम्
अमेपिषाताम्
अमेपिषाताम्
अमेपिष्येताम्
अमेपिष्येताम्
प्रथम  बहुवचनम्
मेपन्ते
मेप्यन्ते
मिमेपिरे
मिमेपिरे
मेपितारः
मेपितारः
मेपिष्यन्ते
मेपिष्यन्ते
मेपन्ताम्
मेप्यन्ताम्
अमेपन्त
अमेप्यन्त
मेपेरन्
मेप्येरन्
मेपिषीरन्
मेपिषीरन्
अमेपिषत
अमेपिषत
अमेपिष्यन्त
अमेपिष्यन्त
मध्यम  एकवचनम्
मेपसे
मेप्यसे
मिमेपिषे
मिमेपिषे
मेपितासे
मेपितासे
मेपिष्यसे
मेपिष्यसे
मेपस्व
मेप्यस्व
अमेपथाः
अमेप्यथाः
मेपेथाः
मेप्येथाः
मेपिषीष्ठाः
मेपिषीष्ठाः
अमेपिष्ठाः
अमेपिष्ठाः
अमेपिष्यथाः
अमेपिष्यथाः
मध्यम  द्विवचनम्
मेपेथे
मेप्येथे
मिमेपाथे
मिमेपाथे
मेपितासाथे
मेपितासाथे
मेपिष्येथे
मेपिष्येथे
मेपेथाम्
मेप्येथाम्
अमेपेथाम्
अमेप्येथाम्
मेपेयाथाम्
मेप्येयाथाम्
मेपिषीयास्थाम्
मेपिषीयास्थाम्
अमेपिषाथाम्
अमेपिषाथाम्
अमेपिष्येथाम्
अमेपिष्येथाम्
मध्यम  बहुवचनम्
मेपध्वे
मेप्यध्वे
मिमेपिध्वे
मिमेपिध्वे
मेपिताध्वे
मेपिताध्वे
मेपिष्यध्वे
मेपिष्यध्वे
मेपध्वम्
मेप्यध्वम्
अमेपध्वम्
अमेप्यध्वम्
मेपेध्वम्
मेप्येध्वम्
मेपिषीध्वम्
मेपिषीध्वम्
अमेपिढ्वम्
अमेपिढ्वम्
अमेपिष्यध्वम्
अमेपिष्यध्वम्
उत्तम  एकवचनम्
मेपे
मेप्ये
मिमेपे
मिमेपे
मेपिताहे
मेपिताहे
मेपिष्ये
मेपिष्ये
मेपै
मेप्यै
अमेपे
अमेप्ये
मेपेय
मेप्येय
मेपिषीय
मेपिषीय
अमेपिषि
अमेपिषि
अमेपिष्ये
अमेपिष्ये
उत्तम  द्विवचनम्
मेपावहे
मेप्यावहे
मिमेपिवहे
मिमेपिवहे
मेपितास्वहे
मेपितास्वहे
मेपिष्यावहे
मेपिष्यावहे
मेपावहै
मेप्यावहै
अमेपावहि
अमेप्यावहि
मेपेवहि
मेप्येवहि
मेपिषीवहि
मेपिषीवहि
अमेपिष्वहि
अमेपिष्वहि
अमेपिष्यावहि
अमेपिष्यावहि
उत्तम  बहुवचनम्
मेपामहे
मेप्यामहे
मिमेपिमहे
मिमेपिमहे
मेपितास्महे
मेपितास्महे
मेपिष्यामहे
मेपिष्यामहे
मेपामहै
मेप्यामहै
अमेपामहि
अमेप्यामहि
मेपेमहि
मेप्येमहि
मेपिषीमहि
मेपिषीमहि
अमेपिष्महि
अमेपिष्महि
अमेपिष्यामहि
अमेपिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अमेपिष्येताम्
अमेपिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अमेपिष्येथाम्
अमेपिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमेपिष्यध्वम्
अमेपिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्