मेप् - मेपृँ गतौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
मेपिता
त्रपिता / त्रप्ता
प्रथम पुरुषः  द्विवचनम्
मेपितारौ
त्रपितारौ / त्रप्तारौ
प्रथम पुरुषः  बहुवचनम्
मेपितारः
त्रपितारः / त्रप्तारः
मध्यम पुरुषः  एकवचनम्
मेपितासे
त्रपितासे / त्रप्तासे
मध्यम पुरुषः  द्विवचनम्
मेपितासाथे
त्रपितासाथे / त्रप्तासाथे
मध्यम पुरुषः  बहुवचनम्
मेपिताध्वे
त्रपिताध्वे / त्रप्ताध्वे
उत्तम पुरुषः  एकवचनम्
मेपिताहे
त्रपिताहे / त्रप्ताहे
उत्तम पुरुषः  द्विवचनम्
मेपितास्वहे
त्रपितास्वहे / त्रप्तास्वहे
उत्तम पुरुषः  बहुवचनम्
मेपितास्महे
त्रपितास्महे / त्रप्तास्महे
प्रथम पुरुषः  एकवचनम्
मेपिता
त्रपिता / त्रप्ता
प्रथम पुरुषः  द्विवचनम्
मेपितारौ
त्रपितारौ / त्रप्तारौ
प्रथम पुरुषः  बहुवचनम्
मेपितारः
त्रपितारः / त्रप्तारः
मध्यम पुरुषः  एकवचनम्
मेपितासे
त्रपितासे / त्रप्तासे
मध्यम पुरुषः  द्विवचनम्
मेपितासाथे
त्रपितासाथे / त्रप्तासाथे
मध्यम पुरुषः  बहुवचनम्
मेपिताध्वे
त्रपिताध्वे / त्रप्ताध्वे
उत्तम पुरुषः  एकवचनम्
मेपिताहे
त्रपिताहे / त्रप्ताहे
उत्तम पुरुषः  द्विवचनम्
मेपितास्वहे
त्रपितास्वहे / त्रप्तास्वहे
उत्तम पुरुषः  बहुवचनम्
मेपितास्महे
त्रपितास्महे / त्रप्तास्महे