मृज् - मृजूँ शौचालङ्कारयोः चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
मार्जयेत् / मार्जयेद् / मार्जेत् / मार्जेद्
युञ्ज्यात् / युञ्ज्याद्
भञ्ज्यात् / भञ्ज्याद्
प्रथम पुरुषः  द्विवचनम्
मार्जयेताम् / मार्जेताम्
युञ्ज्याताम्
भञ्ज्याताम्
प्रथम पुरुषः  बहुवचनम्
मार्जयेयुः / मार्जेयुः
युञ्ज्युः
भञ्ज्युः
मध्यम पुरुषः  एकवचनम्
मार्जयेः / मार्जेः
युञ्ज्याः
भञ्ज्याः
मध्यम पुरुषः  द्विवचनम्
मार्जयेतम् / मार्जेतम्
युञ्ज्यातम्
भञ्ज्यातम्
मध्यम पुरुषः  बहुवचनम्
मार्जयेत / मार्जेत
युञ्ज्यात
भञ्ज्यात
उत्तम पुरुषः  एकवचनम्
मार्जयेयम् / मार्जेयम्
युञ्ज्याम्
भञ्ज्याम्
उत्तम पुरुषः  द्विवचनम्
मार्जयेव / मार्जेव
युञ्ज्याव
भञ्ज्याव
उत्तम पुरुषः  बहुवचनम्
मार्जयेम / मार्जेम
युञ्ज्याम
भञ्ज्याम
प्रथम पुरुषः  एकवचनम्
मार्जयेत् / मार्जयेद् / मार्जेत् / मार्जेद्
युञ्ज्यात् / युञ्ज्याद्
भञ्ज्यात् / भञ्ज्याद्
प्रथम पुरुषः  द्विवचनम्
मार्जयेताम् / मार्जेताम्
युञ्ज्याताम्
भञ्ज्याताम्
प्रथम पुरुषः  बहुवचनम्
मार्जयेयुः / मार्जेयुः
युञ्ज्युः
मध्यम पुरुषः  एकवचनम्
मार्जयेः / मार्जेः
युञ्ज्याः
मध्यम पुरुषः  द्विवचनम्
मार्जयेतम् / मार्जेतम्
युञ्ज्यातम्
भञ्ज्यातम्
मध्यम पुरुषः  बहुवचनम्
मार्जयेत / मार्जेत
युञ्ज्यात
उत्तम पुरुषः  एकवचनम्
मार्जयेयम् / मार्जेयम्
युञ्ज्याम्
भञ्ज्याम्
उत्तम पुरुषः  द्विवचनम्
मार्जयेव / मार्जेव
युञ्ज्याव
उत्तम पुरुषः  बहुवचनम्
मार्जयेम / मार्जेम
युञ्ज्याम