मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
मार्जिष्यति / मार्क्ष्यति
स्रक्ष्यति
यक्ष्यति
अञ्जिष्यति / अङ्क्ष्यति
वेष्यति / अजिष्यति
स्रप्स्यति / सर्प्स्यति
स्प्रक्ष्यति / स्पर्क्ष्यति
म्रक्ष्यति / मर्क्ष्यति
क्रक्ष्यति / कर्क्ष्यति
तर्हिष्यति / तर्क्ष्यति
हर्षिष्यति
तर्पिष्यति / त्रप्स्यति / तर्प्स्यति
कृडिष्यति
प्रथम पुरुषः  द्विवचनम्
मार्जिष्यतः / मार्क्ष्यतः
स्रक्ष्यतः
यक्ष्यतः
अञ्जिष्यतः / अङ्क्ष्यतः
वेष्यतः / अजिष्यतः
स्रप्स्यतः / सर्प्स्यतः
स्प्रक्ष्यतः / स्पर्क्ष्यतः
म्रक्ष्यतः / मर्क्ष्यतः
क्रक्ष्यतः / कर्क्ष्यतः
तर्हिष्यतः / तर्क्ष्यतः
हर्षिष्यतः
तर्पिष्यतः / त्रप्स्यतः / तर्प्स्यतः
कृडिष्यतः
प्रथम पुरुषः  बहुवचनम्
मार्जिष्यन्ति / मार्क्ष्यन्ति
स्रक्ष्यन्ति
यक्ष्यन्ति
अञ्जिष्यन्ति / अङ्क्ष्यन्ति
वेष्यन्ति / अजिष्यन्ति
स्रप्स्यन्ति / सर्प्स्यन्ति
स्प्रक्ष्यन्ति / स्पर्क्ष्यन्ति
म्रक्ष्यन्ति / मर्क्ष्यन्ति
क्रक्ष्यन्ति / कर्क्ष्यन्ति
तर्हिष्यन्ति / तर्क्ष्यन्ति
हर्षिष्यन्ति
तर्पिष्यन्ति / त्रप्स्यन्ति / तर्प्स्यन्ति
कृडिष्यन्ति
मध्यम पुरुषः  एकवचनम्
मार्जिष्यसि / मार्क्ष्यसि
स्रक्ष्यसि
यक्ष्यसि
अञ्जिष्यसि / अङ्क्ष्यसि
वेष्यसि / अजिष्यसि
स्रप्स्यसि / सर्प्स्यसि
स्प्रक्ष्यसि / स्पर्क्ष्यसि
म्रक्ष्यसि / मर्क्ष्यसि
क्रक्ष्यसि / कर्क्ष्यसि
तर्हिष्यसि / तर्क्ष्यसि
हर्षिष्यसि
तर्पिष्यसि / त्रप्स्यसि / तर्प्स्यसि
कृडिष्यसि
मध्यम पुरुषः  द्विवचनम्
मार्जिष्यथः / मार्क्ष्यथः
स्रक्ष्यथः
यक्ष्यथः
अञ्जिष्यथः / अङ्क्ष्यथः
वेष्यथः / अजिष्यथः
स्रप्स्यथः / सर्प्स्यथः
स्प्रक्ष्यथः / स्पर्क्ष्यथः
म्रक्ष्यथः / मर्क्ष्यथः
क्रक्ष्यथः / कर्क्ष्यथः
तर्हिष्यथः / तर्क्ष्यथः
हर्षिष्यथः
तर्पिष्यथः / त्रप्स्यथः / तर्प्स्यथः
कृडिष्यथः
मध्यम पुरुषः  बहुवचनम्
मार्जिष्यथ / मार्क्ष्यथ
स्रक्ष्यथ
यक्ष्यथ
अञ्जिष्यथ / अङ्क्ष्यथ
वेष्यथ / अजिष्यथ
स्रप्स्यथ / सर्प्स्यथ
स्प्रक्ष्यथ / स्पर्क्ष्यथ
म्रक्ष्यथ / मर्क्ष्यथ
क्रक्ष्यथ / कर्क्ष्यथ
तर्हिष्यथ / तर्क्ष्यथ
हर्षिष्यथ
तर्पिष्यथ / त्रप्स्यथ / तर्प्स्यथ
कृडिष्यथ
उत्तम पुरुषः  एकवचनम्
मार्जिष्यामि / मार्क्ष्यामि
स्रक्ष्यामि
यक्ष्यामि
अञ्जिष्यामि / अङ्क्ष्यामि
वेष्यामि / अजिष्यामि
स्रप्स्यामि / सर्प्स्यामि
स्प्रक्ष्यामि / स्पर्क्ष्यामि
म्रक्ष्यामि / मर्क्ष्यामि
क्रक्ष्यामि / कर्क्ष्यामि
तर्हिष्यामि / तर्क्ष्यामि
हर्षिष्यामि
तर्पिष्यामि / त्रप्स्यामि / तर्प्स्यामि
कृडिष्यामि
उत्तम पुरुषः  द्विवचनम्
मार्जिष्यावः / मार्क्ष्यावः
स्रक्ष्यावः
यक्ष्यावः
अञ्जिष्यावः / अङ्क्ष्यावः
वेष्यावः / अजिष्यावः
स्रप्स्यावः / सर्प्स्यावः
स्प्रक्ष्यावः / स्पर्क्ष्यावः
म्रक्ष्यावः / मर्क्ष्यावः
क्रक्ष्यावः / कर्क्ष्यावः
तर्हिष्यावः / तर्क्ष्यावः
हर्षिष्यावः
तर्पिष्यावः / त्रप्स्यावः / तर्प्स्यावः
कृडिष्यावः
उत्तम पुरुषः  बहुवचनम्
मार्जिष्यामः / मार्क्ष्यामः
स्रक्ष्यामः
यक्ष्यामः
अञ्जिष्यामः / अङ्क्ष्यामः
वेष्यामः / अजिष्यामः
स्रप्स्यामः / सर्प्स्यामः
स्प्रक्ष्यामः / स्पर्क्ष्यामः
म्रक्ष्यामः / मर्क्ष्यामः
क्रक्ष्यामः / कर्क्ष्यामः
तर्हिष्यामः / तर्क्ष्यामः
हर्षिष्यामः
तर्पिष्यामः / त्रप्स्यामः / तर्प्स्यामः
कृडिष्यामः
प्रथम पुरुषः  एकवचनम्
मार्जिष्यति / मार्क्ष्यति
स्रक्ष्यति
अञ्जिष्यति / अङ्क्ष्यति
वेष्यति / अजिष्यति
स्रप्स्यति / सर्प्स्यति
स्प्रक्ष्यति / स्पर्क्ष्यति
म्रक्ष्यति / मर्क्ष्यति
क्रक्ष्यति / कर्क्ष्यति
तर्हिष्यति / तर्क्ष्यति
हर्षिष्यति
तर्पिष्यति / त्रप्स्यति / तर्प्स्यति
कृडिष्यति
प्रथम पुरुषः  द्विवचनम्
मार्जिष्यतः / मार्क्ष्यतः
स्रक्ष्यतः
अञ्जिष्यतः / अङ्क्ष्यतः
वेष्यतः / अजिष्यतः
स्रप्स्यतः / सर्प्स्यतः
स्प्रक्ष्यतः / स्पर्क्ष्यतः
म्रक्ष्यतः / मर्क्ष्यतः
क्रक्ष्यतः / कर्क्ष्यतः
तर्हिष्यतः / तर्क्ष्यतः
हर्षिष्यतः
तर्पिष्यतः / त्रप्स्यतः / तर्प्स्यतः
कृडिष्यतः
प्रथम पुरुषः  बहुवचनम्
मार्जिष्यन्ति / मार्क्ष्यन्ति
स्रक्ष्यन्ति
अञ्जिष्यन्ति / अङ्क्ष्यन्ति
वेष्यन्ति / अजिष्यन्ति
स्रप्स्यन्ति / सर्प्स्यन्ति
स्प्रक्ष्यन्ति / स्पर्क्ष्यन्ति
म्रक्ष्यन्ति / मर्क्ष्यन्ति
क्रक्ष्यन्ति / कर्क्ष्यन्ति
तर्हिष्यन्ति / तर्क्ष्यन्ति
हर्षिष्यन्ति
तर्पिष्यन्ति / त्रप्स्यन्ति / तर्प्स्यन्ति
कृडिष्यन्ति
मध्यम पुरुषः  एकवचनम्
मार्जिष्यसि / मार्क्ष्यसि
स्रक्ष्यसि
अञ्जिष्यसि / अङ्क्ष्यसि
वेष्यसि / अजिष्यसि
स्रप्स्यसि / सर्प्स्यसि
स्प्रक्ष्यसि / स्पर्क्ष्यसि
म्रक्ष्यसि / मर्क्ष्यसि
क्रक्ष्यसि / कर्क्ष्यसि
तर्हिष्यसि / तर्क्ष्यसि
हर्षिष्यसि
तर्पिष्यसि / त्रप्स्यसि / तर्प्स्यसि
कृडिष्यसि
मध्यम पुरुषः  द्विवचनम्
मार्जिष्यथः / मार्क्ष्यथः
स्रक्ष्यथः
अञ्जिष्यथः / अङ्क्ष्यथः
वेष्यथः / अजिष्यथः
स्रप्स्यथः / सर्प्स्यथः
स्प्रक्ष्यथः / स्पर्क्ष्यथः
म्रक्ष्यथः / मर्क्ष्यथः
क्रक्ष्यथः / कर्क्ष्यथः
तर्हिष्यथः / तर्क्ष्यथः
हर्षिष्यथः
तर्पिष्यथः / त्रप्स्यथः / तर्प्स्यथः
कृडिष्यथः
मध्यम पुरुषः  बहुवचनम्
मार्जिष्यथ / मार्क्ष्यथ
स्रक्ष्यथ
अञ्जिष्यथ / अङ्क्ष्यथ
वेष्यथ / अजिष्यथ
स्रप्स्यथ / सर्प्स्यथ
स्प्रक्ष्यथ / स्पर्क्ष्यथ
म्रक्ष्यथ / मर्क्ष्यथ
क्रक्ष्यथ / कर्क्ष्यथ
तर्हिष्यथ / तर्क्ष्यथ
हर्षिष्यथ
तर्पिष्यथ / त्रप्स्यथ / तर्प्स्यथ
कृडिष्यथ
उत्तम पुरुषः  एकवचनम्
मार्जिष्यामि / मार्क्ष्यामि
स्रक्ष्यामि
अञ्जिष्यामि / अङ्क्ष्यामि
वेष्यामि / अजिष्यामि
स्रप्स्यामि / सर्प्स्यामि
स्प्रक्ष्यामि / स्पर्क्ष्यामि
म्रक्ष्यामि / मर्क्ष्यामि
क्रक्ष्यामि / कर्क्ष्यामि
तर्हिष्यामि / तर्क्ष्यामि
हर्षिष्यामि
तर्पिष्यामि / त्रप्स्यामि / तर्प्स्यामि
कृडिष्यामि
उत्तम पुरुषः  द्विवचनम्
मार्जिष्यावः / मार्क्ष्यावः
स्रक्ष्यावः
अञ्जिष्यावः / अङ्क्ष्यावः
वेष्यावः / अजिष्यावः
स्रप्स्यावः / सर्प्स्यावः
स्प्रक्ष्यावः / स्पर्क्ष्यावः
म्रक्ष्यावः / मर्क्ष्यावः
क्रक्ष्यावः / कर्क्ष्यावः
तर्हिष्यावः / तर्क्ष्यावः
हर्षिष्यावः
तर्पिष्यावः / त्रप्स्यावः / तर्प्स्यावः
कृडिष्यावः
उत्तम पुरुषः  बहुवचनम्
मार्जिष्यामः / मार्क्ष्यामः
स्रक्ष्यामः
अञ्जिष्यामः / अङ्क्ष्यामः
वेष्यामः / अजिष्यामः
स्रप्स्यामः / सर्प्स्यामः
स्प्रक्ष्यामः / स्पर्क्ष्यामः
म्रक्ष्यामः / मर्क्ष्यामः
क्रक्ष्यामः / कर्क्ष्यामः
तर्हिष्यामः / तर्क्ष्यामः
हर्षिष्यामः
तर्पिष्यामः / त्रप्स्यामः / तर्प्स्यामः
कृडिष्यामः